उर्व् - उर्वीँ - हिंसार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ऊर्वति
ऊर्व्यते
ऊर्वाञ्चकार / ऊर्वांचकार / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चक्रे / ऊर्वांचक्रे / ऊर्वाम्बभूवे / ऊर्वांबभूवे / ऊर्वामाहे
ऊर्विता
ऊर्विता
ऊर्विष्यति
ऊर्विष्यते
ऊर्वतात् / ऊर्वताद् / ऊर्वतु
ऊर्व्यताम्
और्वत् / और्वद्
और्व्यत
ऊर्वेत् / ऊर्वेद्
ऊर्व्येत
ऊर्व्यात् / ऊर्व्याद्
ऊर्विषीष्ट
और्वीत् / और्वीद्
और्वि
और्विष्यत् / और्विष्यद्
और्विष्यत
प्रथम  द्विवचनम्
ऊर्वतः
ऊर्व्येते
ऊर्वाञ्चक्रतुः / ऊर्वांचक्रतुः / ऊर्वाम्बभूवतुः / ऊर्वांबभूवतुः / ऊर्वामासतुः
ऊर्वाञ्चक्राते / ऊर्वांचक्राते / ऊर्वाम्बभूवाते / ऊर्वांबभूवाते / ऊर्वामासाते
ऊर्वितारौ
ऊर्वितारौ
ऊर्विष्यतः
ऊर्विष्येते
ऊर्वताम्
ऊर्व्येताम्
और्वताम्
और्व्येताम्
ऊर्वेताम्
ऊर्व्येयाताम्
ऊर्व्यास्ताम्
ऊर्विषीयास्ताम्
और्विष्टाम्
और्विषाताम्
और्विष्यताम्
और्विष्येताम्
प्रथम  बहुवचनम्
ऊर्वन्ति
ऊर्व्यन्ते
ऊर्वाञ्चक्रुः / ऊर्वांचक्रुः / ऊर्वाम्बभूवुः / ऊर्वांबभूवुः / ऊर्वामासुः
ऊर्वाञ्चक्रिरे / ऊर्वांचक्रिरे / ऊर्वाम्बभूविरे / ऊर्वांबभूविरे / ऊर्वामासिरे
ऊर्वितारः
ऊर्वितारः
ऊर्विष्यन्ति
ऊर्विष्यन्ते
ऊर्वन्तु
ऊर्व्यन्ताम्
और्वन्
और्व्यन्त
ऊर्वेयुः
ऊर्व्येरन्
ऊर्व्यासुः
ऊर्विषीरन्
और्विषुः
और्विषत
और्विष्यन्
और्विष्यन्त
मध्यम  एकवचनम्
ऊर्वसि
ऊर्व्यसे
ऊर्वाञ्चकर्थ / ऊर्वांचकर्थ / ऊर्वाम्बभूविथ / ऊर्वांबभूविथ / ऊर्वामासिथ
ऊर्वाञ्चकृषे / ऊर्वांचकृषे / ऊर्वाम्बभूविषे / ऊर्वांबभूविषे / ऊर्वामासिषे
ऊर्वितासि
ऊर्वितासे
ऊर्विष्यसि
ऊर्विष्यसे
ऊर्वतात् / ऊर्वताद् / ऊर्व
ऊर्व्यस्व
और्वः
और्व्यथाः
ऊर्वेः
ऊर्व्येथाः
ऊर्व्याः
ऊर्विषीष्ठाः
और्वीः
और्विष्ठाः
और्विष्यः
और्विष्यथाः
मध्यम  द्विवचनम्
ऊर्वथः
ऊर्व्येथे
ऊर्वाञ्चक्रथुः / ऊर्वांचक्रथुः / ऊर्वाम्बभूवथुः / ऊर्वांबभूवथुः / ऊर्वामासथुः
ऊर्वाञ्चक्राथे / ऊर्वांचक्राथे / ऊर्वाम्बभूवाथे / ऊर्वांबभूवाथे / ऊर्वामासाथे
ऊर्वितास्थः
ऊर्वितासाथे
ऊर्विष्यथः
ऊर्विष्येथे
ऊर्वतम्
ऊर्व्येथाम्
और्वतम्
और्व्येथाम्
ऊर्वेतम्
ऊर्व्येयाथाम्
ऊर्व्यास्तम्
ऊर्विषीयास्थाम्
और्विष्टम्
और्विषाथाम्
और्विष्यतम्
और्विष्येथाम्
मध्यम  बहुवचनम्
ऊर्वथ
ऊर्व्यध्वे
ऊर्वाञ्चक्र / ऊर्वांचक्र / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चकृढ्वे / ऊर्वांचकृढ्वे / ऊर्वाम्बभूविध्वे / ऊर्वांबभूविध्वे / ऊर्वाम्बभूविढ्वे / ऊर्वांबभूविढ्वे / ऊर्वामासिध्वे
ऊर्वितास्थ
ऊर्विताध्वे
ऊर्विष्यथ
ऊर्विष्यध्वे
ऊर्वत
ऊर्व्यध्वम्
और्वत
और्व्यध्वम्
ऊर्वेत
ऊर्व्येध्वम्
ऊर्व्यास्त
ऊर्विषीढ्वम् / ऊर्विषीध्वम्
और्विष्ट
और्विढ्वम् / और्विध्वम्
और्विष्यत
और्विष्यध्वम्
उत्तम  एकवचनम्
ऊर्वामि
ऊर्व्ये
ऊर्वाञ्चकर / ऊर्वांचकर / ऊर्वाञ्चकार / ऊर्वांचकार / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चक्रे / ऊर्वांचक्रे / ऊर्वाम्बभूवे / ऊर्वांबभूवे / ऊर्वामाहे
ऊर्वितास्मि
ऊर्विताहे
ऊर्विष्यामि
ऊर्विष्ये
ऊर्वाणि
ऊर्व्यै
और्वम्
और्व्ये
ऊर्वेयम्
ऊर्व्येय
ऊर्व्यासम्
ऊर्विषीय
और्विषम्
और्विषि
और्विष्यम्
और्विष्ये
उत्तम  द्विवचनम्
ऊर्वावः
ऊर्व्यावहे
ऊर्वाञ्चकृव / ऊर्वांचकृव / ऊर्वाम्बभूविव / ऊर्वांबभूविव / ऊर्वामासिव
ऊर्वाञ्चकृवहे / ऊर्वांचकृवहे / ऊर्वाम्बभूविवहे / ऊर्वांबभूविवहे / ऊर्वामासिवहे
ऊर्वितास्वः
ऊर्वितास्वहे
ऊर्विष्यावः
ऊर्विष्यावहे
ऊर्वाव
ऊर्व्यावहै
और्वाव
और्व्यावहि
ऊर्वेव
ऊर्व्येवहि
ऊर्व्यास्व
ऊर्विषीवहि
और्विष्व
और्विष्वहि
और्विष्याव
और्विष्यावहि
उत्तम  बहुवचनम्
ऊर्वामः
ऊर्व्यामहे
ऊर्वाञ्चकृम / ऊर्वांचकृम / ऊर्वाम्बभूविम / ऊर्वांबभूविम / ऊर्वामासिम
ऊर्वाञ्चकृमहे / ऊर्वांचकृमहे / ऊर्वाम्बभूविमहे / ऊर्वांबभूविमहे / ऊर्वामासिमहे
ऊर्वितास्मः
ऊर्वितास्महे
ऊर्विष्यामः
ऊर्विष्यामहे
ऊर्वाम
ऊर्व्यामहै
और्वाम
और्व्यामहि
ऊर्वेम
ऊर्व्येमहि
ऊर्व्यास्म
ऊर्विषीमहि
और्विष्म
और्विष्महि
और्विष्याम
और्विष्यामहि
प्रथम पुरुषः  एकवचनम्
ऊर्वाञ्चकार / ऊर्वांचकार / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चक्रे / ऊर्वांचक्रे / ऊर्वाम्बभूवे / ऊर्वांबभूवे / ऊर्वामाहे
ऊर्वतात् / ऊर्वताद् / ऊर्वतु
और्वत् / और्वद्
ऊर्व्यात् / ऊर्व्याद्
और्वीत् / और्वीद्
और्विष्यत् / और्विष्यद्
प्रथमा  द्विवचनम्
ऊर्वाञ्चक्रतुः / ऊर्वांचक्रतुः / ऊर्वाम्बभूवतुः / ऊर्वांबभूवतुः / ऊर्वामासतुः
ऊर्वाञ्चक्राते / ऊर्वांचक्राते / ऊर्वाम्बभूवाते / ऊर्वांबभूवाते / ऊर्वामासाते
प्रथमा  बहुवचनम्
ऊर्वाञ्चक्रुः / ऊर्वांचक्रुः / ऊर्वाम्बभूवुः / ऊर्वांबभूवुः / ऊर्वामासुः
ऊर्वाञ्चक्रिरे / ऊर्वांचक्रिरे / ऊर्वाम्बभूविरे / ऊर्वांबभूविरे / ऊर्वामासिरे
मध्यम पुरुषः  एकवचनम्
ऊर्वाञ्चकर्थ / ऊर्वांचकर्थ / ऊर्वाम्बभूविथ / ऊर्वांबभूविथ / ऊर्वामासिथ
ऊर्वाञ्चकृषे / ऊर्वांचकृषे / ऊर्वाम्बभूविषे / ऊर्वांबभूविषे / ऊर्वामासिषे
ऊर्वतात् / ऊर्वताद् / ऊर्व
मध्यम पुरुषः  द्विवचनम्
ऊर्वाञ्चक्रथुः / ऊर्वांचक्रथुः / ऊर्वाम्बभूवथुः / ऊर्वांबभूवथुः / ऊर्वामासथुः
ऊर्वाञ्चक्राथे / ऊर्वांचक्राथे / ऊर्वाम्बभूवाथे / ऊर्वांबभूवाथे / ऊर्वामासाथे
मध्यम पुरुषः  बहुवचनम्
ऊर्वाञ्चक्र / ऊर्वांचक्र / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चकृढ्वे / ऊर्वांचकृढ्वे / ऊर्वाम्बभूविध्वे / ऊर्वांबभूविध्वे / ऊर्वाम्बभूविढ्वे / ऊर्वांबभूविढ्वे / ऊर्वामासिध्वे
ऊर्विषीढ्वम् / ऊर्विषीध्वम्
और्विढ्वम् / और्विध्वम्
उत्तम पुरुषः  एकवचनम्
ऊर्वाञ्चकर / ऊर्वांचकर / ऊर्वाञ्चकार / ऊर्वांचकार / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चक्रे / ऊर्वांचक्रे / ऊर्वाम्बभूवे / ऊर्वांबभूवे / ऊर्वामाहे
उत्तम पुरुषः  द्विवचनम्
ऊर्वाञ्चकृव / ऊर्वांचकृव / ऊर्वाम्बभूविव / ऊर्वांबभूविव / ऊर्वामासिव
ऊर्वाञ्चकृवहे / ऊर्वांचकृवहे / ऊर्वाम्बभूविवहे / ऊर्वांबभूविवहे / ऊर्वामासिवहे
उत्तम पुरुषः  बहुवचनम्
ऊर्वाञ्चकृम / ऊर्वांचकृम / ऊर्वाम्बभूविम / ऊर्वांबभूविम / ऊर्वामासिम
ऊर्वाञ्चकृमहे / ऊर्वांचकृमहे / ऊर्वाम्बभूविमहे / ऊर्वांबभूविमहे / ऊर्वामासिमहे