उठ् - उठँ - उपघाते प्रतिघाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ओठति
उठ्यते
उवोठ
ऊठे
ओठिता
ओठिता
ओठिष्यति
ओठिष्यते
ओठतात् / ओठताद् / ओठतु
उठ्यताम्
औठत् / औठद्
औठ्यत
ओठेत् / ओठेद्
उठ्येत
उठ्यात् / उठ्याद्
ओठिषीष्ट
औठीत् / औठीद्
औठि
औठिष्यत् / औठिष्यद्
औठिष्यत
प्रथम  द्विवचनम्
ओठतः
उठ्येते
ऊठतुः
ऊठाते
ओठितारौ
ओठितारौ
ओठिष्यतः
ओठिष्येते
ओठताम्
उठ्येताम्
औठताम्
औठ्येताम्
ओठेताम्
उठ्येयाताम्
उठ्यास्ताम्
ओठिषीयास्ताम्
औठिष्टाम्
औठिषाताम्
औठिष्यताम्
औठिष्येताम्
प्रथम  बहुवचनम्
ओठन्ति
उठ्यन्ते
ऊठुः
ऊठिरे
ओठितारः
ओठितारः
ओठिष्यन्ति
ओठिष्यन्ते
ओठन्तु
उठ्यन्ताम्
औठन्
औठ्यन्त
ओठेयुः
उठ्येरन्
उठ्यासुः
ओठिषीरन्
औठिषुः
औठिषत
औठिष्यन्
औठिष्यन्त
मध्यम  एकवचनम्
ओठसि
उठ्यसे
उवोठिथ
ऊठिषे
ओठितासि
ओठितासे
ओठिष्यसि
ओठिष्यसे
ओठतात् / ओठताद् / ओठ
उठ्यस्व
औठः
औठ्यथाः
ओठेः
उठ्येथाः
उठ्याः
ओठिषीष्ठाः
औठीः
औठिष्ठाः
औठिष्यः
औठिष्यथाः
मध्यम  द्विवचनम्
ओठथः
उठ्येथे
ऊठथुः
ऊठाथे
ओठितास्थः
ओठितासाथे
ओठिष्यथः
ओठिष्येथे
ओठतम्
उठ्येथाम्
औठतम्
औठ्येथाम्
ओठेतम्
उठ्येयाथाम्
उठ्यास्तम्
ओठिषीयास्थाम्
औठिष्टम्
औठिषाथाम्
औठिष्यतम्
औठिष्येथाम्
मध्यम  बहुवचनम्
ओठथ
उठ्यध्वे
ऊठ
ऊठिध्वे
ओठितास्थ
ओठिताध्वे
ओठिष्यथ
ओठिष्यध्वे
ओठत
उठ्यध्वम्
औठत
औठ्यध्वम्
ओठेत
उठ्येध्वम्
उठ्यास्त
ओठिषीध्वम्
औठिष्ट
औठिढ्वम्
औठिष्यत
औठिष्यध्वम्
उत्तम  एकवचनम्
ओठामि
उठ्ये
उवोठ
ऊठे
ओठितास्मि
ओठिताहे
ओठिष्यामि
ओठिष्ये
ओठानि
उठ्यै
औठम्
औठ्ये
ओठेयम्
उठ्येय
उठ्यासम्
ओठिषीय
औठिषम्
औठिषि
औठिष्यम्
औठिष्ये
उत्तम  द्विवचनम्
ओठावः
उठ्यावहे
ऊठिव
ऊठिवहे
ओठितास्वः
ओठितास्वहे
ओठिष्यावः
ओठिष्यावहे
ओठाव
उठ्यावहै
औठाव
औठ्यावहि
ओठेव
उठ्येवहि
उठ्यास्व
ओठिषीवहि
औठिष्व
औठिष्वहि
औठिष्याव
औठिष्यावहि
उत्तम  बहुवचनम्
ओठामः
उठ्यामहे
ऊठिम
ऊठिमहे
ओठितास्मः
ओठितास्महे
ओठिष्यामः
ओठिष्यामहे
ओठाम
उठ्यामहै
औठाम
औठ्यामहि
ओठेम
उठ्येमहि
उठ्यास्म
ओठिषीमहि
औठिष्म
औठिष्महि
औठिष्याम
औठिष्यामहि
प्रथम पुरुषः  एकवचनम्
ओठतात् / ओठताद् / ओठतु
औठिष्यत् / औठिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ओठतात् / ओठताद् / ओठ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्