उठ् - उठँ - उपघाते इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ओठते
उठ्यते
ऊठे
ऊठे
ओठिता
ओठिता
ओठिष्यते
ओठिष्यते
ओठताम्
उठ्यताम्
औठत
औठ्यत
ओठेत
उठ्येत
ओठिषीष्ट
ओठिषीष्ट
औठिष्ट
औठि
औठिष्यत
औठिष्यत
प्रथम  द्विवचनम्
ओठेते
उठ्येते
ऊठाते
ऊठाते
ओठितारौ
ओठितारौ
ओठिष्येते
ओठिष्येते
ओठेताम्
उठ्येताम्
औठेताम्
औठ्येताम्
ओठेयाताम्
उठ्येयाताम्
ओठिषीयास्ताम्
ओठिषीयास्ताम्
औठिषाताम्
औठिषाताम्
औठिष्येताम्
औठिष्येताम्
प्रथम  बहुवचनम्
ओठन्ते
उठ्यन्ते
ऊठिरे
ऊठिरे
ओठितारः
ओठितारः
ओठिष्यन्ते
ओठिष्यन्ते
ओठन्ताम्
उठ्यन्ताम्
औठन्त
औठ्यन्त
ओठेरन्
उठ्येरन्
ओठिषीरन्
ओठिषीरन्
औठिषत
औठिषत
औठिष्यन्त
औठिष्यन्त
मध्यम  एकवचनम्
ओठसे
उठ्यसे
ऊठिषे
ऊठिषे
ओठितासे
ओठितासे
ओठिष्यसे
ओठिष्यसे
ओठस्व
उठ्यस्व
औठथाः
औठ्यथाः
ओठेथाः
उठ्येथाः
ओठिषीष्ठाः
ओठिषीष्ठाः
औठिष्ठाः
औठिष्ठाः
औठिष्यथाः
औठिष्यथाः
मध्यम  द्विवचनम्
ओठेथे
उठ्येथे
ऊठाथे
ऊठाथे
ओठितासाथे
ओठितासाथे
ओठिष्येथे
ओठिष्येथे
ओठेथाम्
उठ्येथाम्
औठेथाम्
औठ्येथाम्
ओठेयाथाम्
उठ्येयाथाम्
ओठिषीयास्थाम्
ओठिषीयास्थाम्
औठिषाथाम्
औठिषाथाम्
औठिष्येथाम्
औठिष्येथाम्
मध्यम  बहुवचनम्
ओठध्वे
उठ्यध्वे
ऊठिध्वे
ऊठिध्वे
ओठिताध्वे
ओठिताध्वे
ओठिष्यध्वे
ओठिष्यध्वे
ओठध्वम्
उठ्यध्वम्
औठध्वम्
औठ्यध्वम्
ओठेध्वम्
उठ्येध्वम्
ओठिषीध्वम्
ओठिषीध्वम्
औठिढ्वम्
औठिढ्वम्
औठिष्यध्वम्
औठिष्यध्वम्
उत्तम  एकवचनम्
ओठे
उठ्ये
ऊठे
ऊठे
ओठिताहे
ओठिताहे
ओठिष्ये
ओठिष्ये
ओठै
उठ्यै
औठे
औठ्ये
ओठेय
उठ्येय
ओठिषीय
ओठिषीय
औठिषि
औठिषि
औठिष्ये
औठिष्ये
उत्तम  द्विवचनम्
ओठावहे
उठ्यावहे
ऊठिवहे
ऊठिवहे
ओठितास्वहे
ओठितास्वहे
ओठिष्यावहे
ओठिष्यावहे
ओठावहै
उठ्यावहै
औठावहि
औठ्यावहि
ओठेवहि
उठ्येवहि
ओठिषीवहि
ओठिषीवहि
औठिष्वहि
औठिष्वहि
औठिष्यावहि
औठिष्यावहि
उत्तम  बहुवचनम्
ओठामहे
उठ्यामहे
ऊठिमहे
ऊठिमहे
ओठितास्महे
ओठितास्महे
ओठिष्यामहे
ओठिष्यामहे
ओठामहै
उठ्यामहै
औठामहि
औठ्यामहि
ओठेमहि
उठ्येमहि
ओठिषीमहि
ओठिषीमहि
औठिष्महि
औठिष्महि
औठिष्यामहि
औठिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्