उज्झ् - उज्झँ - उत्सर्गे तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
उज्झति
उज्झ्यते
उज्झाञ्चकार / उज्झांचकार / उज्झाम्बभूव / उज्झांबभूव / उज्झामास
उज्झाञ्चक्रे / उज्झांचक्रे / उज्झाम्बभूवे / उज्झांबभूवे / उज्झामाहे
उज्झिता
उज्झिता
उज्झिष्यति
उज्झिष्यते
उज्झतात् / उज्झताद् / उज्झतु
उज्झ्यताम्
औज्झत् / औज्झद्
औज्झ्यत
उज्झेत् / उज्झेद्
उज्झ्येत
उज्झ्यात् / उज्झ्याद्
उज्झिषीष्ट
औज्झीत् / औज्झीद्
औज्झि
औज्झिष्यत् / औज्झिष्यद्
औज्झिष्यत
प्रथम  द्विवचनम्
उज्झतः
उज्झ्येते
उज्झाञ्चक्रतुः / उज्झांचक्रतुः / उज्झाम्बभूवतुः / उज्झांबभूवतुः / उज्झामासतुः
उज्झाञ्चक्राते / उज्झांचक्राते / उज्झाम्बभूवाते / उज्झांबभूवाते / उज्झामासाते
उज्झितारौ
उज्झितारौ
उज्झिष्यतः
उज्झिष्येते
उज्झताम्
उज्झ्येताम्
औज्झताम्
औज्झ्येताम्
उज्झेताम्
उज्झ्येयाताम्
उज्झ्यास्ताम्
उज्झिषीयास्ताम्
औज्झिष्टाम्
औज्झिषाताम्
औज्झिष्यताम्
औज्झिष्येताम्
प्रथम  बहुवचनम्
उज्झन्ति
उज्झ्यन्ते
उज्झाञ्चक्रुः / उज्झांचक्रुः / उज्झाम्बभूवुः / उज्झांबभूवुः / उज्झामासुः
उज्झाञ्चक्रिरे / उज्झांचक्रिरे / उज्झाम्बभूविरे / उज्झांबभूविरे / उज्झामासिरे
उज्झितारः
उज्झितारः
उज्झिष्यन्ति
उज्झिष्यन्ते
उज्झन्तु
उज्झ्यन्ताम्
औज्झन्
औज्झ्यन्त
उज्झेयुः
उज्झ्येरन्
उज्झ्यासुः
उज्झिषीरन्
औज्झिषुः
औज्झिषत
औज्झिष्यन्
औज्झिष्यन्त
मध्यम  एकवचनम्
उज्झसि
उज्झ्यसे
उज्झाञ्चकर्थ / उज्झांचकर्थ / उज्झाम्बभूविथ / उज्झांबभूविथ / उज्झामासिथ
उज्झाञ्चकृषे / उज्झांचकृषे / उज्झाम्बभूविषे / उज्झांबभूविषे / उज्झामासिषे
उज्झितासि
उज्झितासे
उज्झिष्यसि
उज्झिष्यसे
उज्झतात् / उज्झताद् / उज्झ
उज्झ्यस्व
औज्झः
औज्झ्यथाः
उज्झेः
उज्झ्येथाः
उज्झ्याः
उज्झिषीष्ठाः
औज्झीः
औज्झिष्ठाः
औज्झिष्यः
औज्झिष्यथाः
मध्यम  द्विवचनम्
उज्झथः
उज्झ्येथे
उज्झाञ्चक्रथुः / उज्झांचक्रथुः / उज्झाम्बभूवथुः / उज्झांबभूवथुः / उज्झामासथुः
उज्झाञ्चक्राथे / उज्झांचक्राथे / उज्झाम्बभूवाथे / उज्झांबभूवाथे / उज्झामासाथे
उज्झितास्थः
उज्झितासाथे
उज्झिष्यथः
उज्झिष्येथे
उज्झतम्
उज्झ्येथाम्
औज्झतम्
औज्झ्येथाम्
उज्झेतम्
उज्झ्येयाथाम्
उज्झ्यास्तम्
उज्झिषीयास्थाम्
औज्झिष्टम्
औज्झिषाथाम्
औज्झिष्यतम्
औज्झिष्येथाम्
मध्यम  बहुवचनम्
उज्झथ
उज्झ्यध्वे
उज्झाञ्चक्र / उज्झांचक्र / उज्झाम्बभूव / उज्झांबभूव / उज्झामास
उज्झाञ्चकृढ्वे / उज्झांचकृढ्वे / उज्झाम्बभूविध्वे / उज्झांबभूविध्वे / उज्झाम्बभूविढ्वे / उज्झांबभूविढ्वे / उज्झामासिध्वे
उज्झितास्थ
उज्झिताध्वे
उज्झिष्यथ
उज्झिष्यध्वे
उज्झत
उज्झ्यध्वम्
औज्झत
औज्झ्यध्वम्
उज्झेत
उज्झ्येध्वम्
उज्झ्यास्त
उज्झिषीध्वम्
औज्झिष्ट
औज्झिढ्वम्
औज्झिष्यत
औज्झिष्यध्वम्
उत्तम  एकवचनम्
उज्झामि
उज्झ्ये
उज्झाञ्चकर / उज्झांचकर / उज्झाञ्चकार / उज्झांचकार / उज्झाम्बभूव / उज्झांबभूव / उज्झामास
उज्झाञ्चक्रे / उज्झांचक्रे / उज्झाम्बभूवे / उज्झांबभूवे / उज्झामाहे
उज्झितास्मि
उज्झिताहे
उज्झिष्यामि
उज्झिष्ये
उज्झानि
उज्झ्यै
औज्झम्
औज्झ्ये
उज्झेयम्
उज्झ्येय
उज्झ्यासम्
उज्झिषीय
औज्झिषम्
औज्झिषि
औज्झिष्यम्
औज्झिष्ये
उत्तम  द्विवचनम्
उज्झावः
उज्झ्यावहे
उज्झाञ्चकृव / उज्झांचकृव / उज्झाम्बभूविव / उज्झांबभूविव / उज्झामासिव
उज्झाञ्चकृवहे / उज्झांचकृवहे / उज्झाम्बभूविवहे / उज्झांबभूविवहे / उज्झामासिवहे
उज्झितास्वः
उज्झितास्वहे
उज्झिष्यावः
उज्झिष्यावहे
उज्झाव
उज्झ्यावहै
औज्झाव
औज्झ्यावहि
उज्झेव
उज्झ्येवहि
उज्झ्यास्व
उज्झिषीवहि
औज्झिष्व
औज्झिष्वहि
औज्झिष्याव
औज्झिष्यावहि
उत्तम  बहुवचनम्
उज्झामः
उज्झ्यामहे
उज्झाञ्चकृम / उज्झांचकृम / उज्झाम्बभूविम / उज्झांबभूविम / उज्झामासिम
उज्झाञ्चकृमहे / उज्झांचकृमहे / उज्झाम्बभूविमहे / उज्झांबभूविमहे / उज्झामासिमहे
उज्झितास्मः
उज्झितास्महे
उज्झिष्यामः
उज्झिष्यामहे
उज्झाम
उज्झ्यामहै
औज्झाम
औज्झ्यामहि
उज्झेम
उज्झ्येमहि
उज्झ्यास्म
उज्झिषीमहि
औज्झिष्म
औज्झिष्महि
औज्झिष्याम
औज्झिष्यामहि
प्रथम पुरुषः  एकवचनम्
उज्झाञ्चकार / उज्झांचकार / उज्झाम्बभूव / उज्झांबभूव / उज्झामास
उज्झाञ्चक्रे / उज्झांचक्रे / उज्झाम्बभूवे / उज्झांबभूवे / उज्झामाहे
उज्झतात् / उज्झताद् / उज्झतु
औज्झत् / औज्झद्
उज्झ्यात् / उज्झ्याद्
औज्झीत् / औज्झीद्
औज्झिष्यत् / औज्झिष्यद्
प्रथमा  द्विवचनम्
उज्झाञ्चक्रतुः / उज्झांचक्रतुः / उज्झाम्बभूवतुः / उज्झांबभूवतुः / उज्झामासतुः
उज्झाञ्चक्राते / उज्झांचक्राते / उज्झाम्बभूवाते / उज्झांबभूवाते / उज्झामासाते
प्रथमा  बहुवचनम्
उज्झाञ्चक्रुः / उज्झांचक्रुः / उज्झाम्बभूवुः / उज्झांबभूवुः / उज्झामासुः
उज्झाञ्चक्रिरे / उज्झांचक्रिरे / उज्झाम्बभूविरे / उज्झांबभूविरे / उज्झामासिरे
मध्यम पुरुषः  एकवचनम्
उज्झाञ्चकर्थ / उज्झांचकर्थ / उज्झाम्बभूविथ / उज्झांबभूविथ / उज्झामासिथ
उज्झाञ्चकृषे / उज्झांचकृषे / उज्झाम्बभूविषे / उज्झांबभूविषे / उज्झामासिषे
उज्झतात् / उज्झताद् / उज्झ
मध्यम पुरुषः  द्विवचनम्
उज्झाञ्चक्रथुः / उज्झांचक्रथुः / उज्झाम्बभूवथुः / उज्झांबभूवथुः / उज्झामासथुः
उज्झाञ्चक्राथे / उज्झांचक्राथे / उज्झाम्बभूवाथे / उज्झांबभूवाथे / उज्झामासाथे
मध्यम पुरुषः  बहुवचनम्
उज्झाञ्चक्र / उज्झांचक्र / उज्झाम्बभूव / उज्झांबभूव / उज्झामास
उज्झाञ्चकृढ्वे / उज्झांचकृढ्वे / उज्झाम्बभूविध्वे / उज्झांबभूविध्वे / उज्झाम्बभूविढ्वे / उज्झांबभूविढ्वे / उज्झामासिध्वे
उत्तम पुरुषः  एकवचनम्
उज्झाञ्चकर / उज्झांचकर / उज्झाञ्चकार / उज्झांचकार / उज्झाम्बभूव / उज्झांबभूव / उज्झामास
उज्झाञ्चक्रे / उज्झांचक्रे / उज्झाम्बभूवे / उज्झांबभूवे / उज्झामाहे
उत्तम पुरुषः  द्विवचनम्
उज्झाञ्चकृव / उज्झांचकृव / उज्झाम्बभूविव / उज्झांबभूविव / उज्झामासिव
उज्झाञ्चकृवहे / उज्झांचकृवहे / उज्झाम्बभूविवहे / उज्झांबभूविवहे / उज्झामासिवहे
उत्तम पुरुषः  बहुवचनम्
उज्झाञ्चकृम / उज्झांचकृम / उज्झाम्बभूविम / उज्झांबभूविम / उज्झामासिम
उज्झाञ्चकृमहे / उज्झांचकृमहे / उज्झाम्बभूविमहे / उज्झांबभूविमहे / उज्झामासिमहे