उक्ष् - उक्षँ - सेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
उक्षति
उक्ष्यते
उक्षाञ्चकार / उक्षांचकार / उक्षाम्बभूव / उक्षांबभूव / उक्षामास
उक्षाञ्चक्रे / उक्षांचक्रे / उक्षाम्बभूवे / उक्षांबभूवे / उक्षामाहे
उक्षिता
उक्षिता
उक्षिष्यति
उक्षिष्यते
उक्षतात् / उक्षताद् / उक्षतु
उक्ष्यताम्
औक्षत् / औक्षद्
औक्ष्यत
उक्षेत् / उक्षेद्
उक्ष्येत
उक्ष्यात् / उक्ष्याद्
उक्षिषीष्ट
औक्षीत् / औक्षीद्
औक्षि
औक्षिष्यत् / औक्षिष्यद्
औक्षिष्यत
प्रथम  द्विवचनम्
उक्षतः
उक्ष्येते
उक्षाञ्चक्रतुः / उक्षांचक्रतुः / उक्षाम्बभूवतुः / उक्षांबभूवतुः / उक्षामासतुः
उक्षाञ्चक्राते / उक्षांचक्राते / उक्षाम्बभूवाते / उक्षांबभूवाते / उक्षामासाते
उक्षितारौ
उक्षितारौ
उक्षिष्यतः
उक्षिष्येते
उक्षताम्
उक्ष्येताम्
औक्षताम्
औक्ष्येताम्
उक्षेताम्
उक्ष्येयाताम्
उक्ष्यास्ताम्
उक्षिषीयास्ताम्
औक्षिष्टाम्
औक्षिषाताम्
औक्षिष्यताम्
औक्षिष्येताम्
प्रथम  बहुवचनम्
उक्षन्ति
उक्ष्यन्ते
उक्षाञ्चक्रुः / उक्षांचक्रुः / उक्षाम्बभूवुः / उक्षांबभूवुः / उक्षामासुः
उक्षाञ्चक्रिरे / उक्षांचक्रिरे / उक्षाम्बभूविरे / उक्षांबभूविरे / उक्षामासिरे
उक्षितारः
उक्षितारः
उक्षिष्यन्ति
उक्षिष्यन्ते
उक्षन्तु
उक्ष्यन्ताम्
औक्षन्
औक्ष्यन्त
उक्षेयुः
उक्ष्येरन्
उक्ष्यासुः
उक्षिषीरन्
औक्षिषुः
औक्षिषत
औक्षिष्यन्
औक्षिष्यन्त
मध्यम  एकवचनम्
उक्षसि
उक्ष्यसे
उक्षाञ्चकर्थ / उक्षांचकर्थ / उक्षाम्बभूविथ / उक्षांबभूविथ / उक्षामासिथ
उक्षाञ्चकृषे / उक्षांचकृषे / उक्षाम्बभूविषे / उक्षांबभूविषे / उक्षामासिषे
उक्षितासि
उक्षितासे
उक्षिष्यसि
उक्षिष्यसे
उक्षतात् / उक्षताद् / उक्ष
उक्ष्यस्व
औक्षः
औक्ष्यथाः
उक्षेः
उक्ष्येथाः
उक्ष्याः
उक्षिषीष्ठाः
औक्षीः
औक्षिष्ठाः
औक्षिष्यः
औक्षिष्यथाः
मध्यम  द्विवचनम्
उक्षथः
उक्ष्येथे
उक्षाञ्चक्रथुः / उक्षांचक्रथुः / उक्षाम्बभूवथुः / उक्षांबभूवथुः / उक्षामासथुः
उक्षाञ्चक्राथे / उक्षांचक्राथे / उक्षाम्बभूवाथे / उक्षांबभूवाथे / उक्षामासाथे
उक्षितास्थः
उक्षितासाथे
उक्षिष्यथः
उक्षिष्येथे
उक्षतम्
उक्ष्येथाम्
औक्षतम्
औक्ष्येथाम्
उक्षेतम्
उक्ष्येयाथाम्
उक्ष्यास्तम्
उक्षिषीयास्थाम्
औक्षिष्टम्
औक्षिषाथाम्
औक्षिष्यतम्
औक्षिष्येथाम्
मध्यम  बहुवचनम्
उक्षथ
उक्ष्यध्वे
उक्षाञ्चक्र / उक्षांचक्र / उक्षाम्बभूव / उक्षांबभूव / उक्षामास
उक्षाञ्चकृढ्वे / उक्षांचकृढ्वे / उक्षाम्बभूविध्वे / उक्षांबभूविध्वे / उक्षाम्बभूविढ्वे / उक्षांबभूविढ्वे / उक्षामासिध्वे
उक्षितास्थ
उक्षिताध्वे
उक्षिष्यथ
उक्षिष्यध्वे
उक्षत
उक्ष्यध्वम्
औक्षत
औक्ष्यध्वम्
उक्षेत
उक्ष्येध्वम्
उक्ष्यास्त
उक्षिषीध्वम्
औक्षिष्ट
औक्षिढ्वम्
औक्षिष्यत
औक्षिष्यध्वम्
उत्तम  एकवचनम्
उक्षामि
उक्ष्ये
उक्षाञ्चकर / उक्षांचकर / उक्षाञ्चकार / उक्षांचकार / उक्षाम्बभूव / उक्षांबभूव / उक्षामास
उक्षाञ्चक्रे / उक्षांचक्रे / उक्षाम्बभूवे / उक्षांबभूवे / उक्षामाहे
उक्षितास्मि
उक्षिताहे
उक्षिष्यामि
उक्षिष्ये
उक्षाणि
उक्ष्यै
औक्षम्
औक्ष्ये
उक्षेयम्
उक्ष्येय
उक्ष्यासम्
उक्षिषीय
औक्षिषम्
औक्षिषि
औक्षिष्यम्
औक्षिष्ये
उत्तम  द्विवचनम्
उक्षावः
उक्ष्यावहे
उक्षाञ्चकृव / उक्षांचकृव / उक्षाम्बभूविव / उक्षांबभूविव / उक्षामासिव
उक्षाञ्चकृवहे / उक्षांचकृवहे / उक्षाम्बभूविवहे / उक्षांबभूविवहे / उक्षामासिवहे
उक्षितास्वः
उक्षितास्वहे
उक्षिष्यावः
उक्षिष्यावहे
उक्षाव
उक्ष्यावहै
औक्षाव
औक्ष्यावहि
उक्षेव
उक्ष्येवहि
उक्ष्यास्व
उक्षिषीवहि
औक्षिष्व
औक्षिष्वहि
औक्षिष्याव
औक्षिष्यावहि
उत्तम  बहुवचनम्
उक्षामः
उक्ष्यामहे
उक्षाञ्चकृम / उक्षांचकृम / उक्षाम्बभूविम / उक्षांबभूविम / उक्षामासिम
उक्षाञ्चकृमहे / उक्षांचकृमहे / उक्षाम्बभूविमहे / उक्षांबभूविमहे / उक्षामासिमहे
उक्षितास्मः
उक्षितास्महे
उक्षिष्यामः
उक्षिष्यामहे
उक्षाम
उक्ष्यामहै
औक्षाम
औक्ष्यामहि
उक्षेम
उक्ष्येमहि
उक्ष्यास्म
उक्षिषीमहि
औक्षिष्म
औक्षिष्महि
औक्षिष्याम
औक्षिष्यामहि
प्रथम पुरुषः  एकवचनम्
उक्षाञ्चकार / उक्षांचकार / उक्षाम्बभूव / उक्षांबभूव / उक्षामास
उक्षाञ्चक्रे / उक्षांचक्रे / उक्षाम्बभूवे / उक्षांबभूवे / उक्षामाहे
उक्षतात् / उक्षताद् / उक्षतु
औक्षत् / औक्षद्
उक्ष्यात् / उक्ष्याद्
औक्षीत् / औक्षीद्
औक्षिष्यत् / औक्षिष्यद्
प्रथमा  द्विवचनम्
उक्षाञ्चक्रतुः / उक्षांचक्रतुः / उक्षाम्बभूवतुः / उक्षांबभूवतुः / उक्षामासतुः
उक्षाञ्चक्राते / उक्षांचक्राते / उक्षाम्बभूवाते / उक्षांबभूवाते / उक्षामासाते
प्रथमा  बहुवचनम्
उक्षाञ्चक्रुः / उक्षांचक्रुः / उक्षाम्बभूवुः / उक्षांबभूवुः / उक्षामासुः
उक्षाञ्चक्रिरे / उक्षांचक्रिरे / उक्षाम्बभूविरे / उक्षांबभूविरे / उक्षामासिरे
मध्यम पुरुषः  एकवचनम्
उक्षाञ्चकर्थ / उक्षांचकर्थ / उक्षाम्बभूविथ / उक्षांबभूविथ / उक्षामासिथ
उक्षाञ्चकृषे / उक्षांचकृषे / उक्षाम्बभूविषे / उक्षांबभूविषे / उक्षामासिषे
उक्षतात् / उक्षताद् / उक्ष
मध्यम पुरुषः  द्विवचनम्
उक्षाञ्चक्रथुः / उक्षांचक्रथुः / उक्षाम्बभूवथुः / उक्षांबभूवथुः / उक्षामासथुः
उक्षाञ्चक्राथे / उक्षांचक्राथे / उक्षाम्बभूवाथे / उक्षांबभूवाथे / उक्षामासाथे
मध्यम पुरुषः  बहुवचनम्
उक्षाञ्चक्र / उक्षांचक्र / उक्षाम्बभूव / उक्षांबभूव / उक्षामास
उक्षाञ्चकृढ्वे / उक्षांचकृढ्वे / उक्षाम्बभूविध्वे / उक्षांबभूविध्वे / उक्षाम्बभूविढ्वे / उक्षांबभूविढ्वे / उक्षामासिध्वे
उत्तम पुरुषः  एकवचनम्
उक्षाञ्चकर / उक्षांचकर / उक्षाञ्चकार / उक्षांचकार / उक्षाम्बभूव / उक्षांबभूव / उक्षामास
उक्षाञ्चक्रे / उक्षांचक्रे / उक्षाम्बभूवे / उक्षांबभूवे / उक्षामाहे
उत्तम पुरुषः  द्विवचनम्
उक्षाञ्चकृव / उक्षांचकृव / उक्षाम्बभूविव / उक्षांबभूविव / उक्षामासिव
उक्षाञ्चकृवहे / उक्षांचकृवहे / उक्षाम्बभूविवहे / उक्षांबभूविवहे / उक्षामासिवहे
उत्तम पुरुषः  बहुवचनम्
उक्षाञ्चकृम / उक्षांचकृम / उक्षाम्बभूविम / उक्षांबभूविम / उक्षामासिम
उक्षाञ्चकृमहे / उक्षांचकृमहे / उक्षाम्बभूविमहे / उक्षांबभूविमहे / उक्षामासिमहे