ईह् - ईहँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईहते
ईह्यते
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूव / ईहांबभूव / ईहामास
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूवे / ईहांबभूवे / ईहामाहे
ईहिता
ईहिता
ईहिष्यते
ईहिष्यते
ईहताम्
ईह्यताम्
ऐहत
ऐह्यत
ईहेत
ईह्येत
ईहिषीष्ट
ईहिषीष्ट
ऐहिष्ट
ऐहि
ऐहिष्यत
ऐहिष्यत
प्रथम  द्विवचनम्
ईहेते
ईह्येते
ईहाञ्चक्राते / ईहांचक्राते / ईहाम्बभूवतुः / ईहांबभूवतुः / ईहामासतुः
ईहाञ्चक्राते / ईहांचक्राते / ईहाम्बभूवाते / ईहांबभूवाते / ईहामासाते
ईहितारौ
ईहितारौ
ईहिष्येते
ईहिष्येते
ईहेताम्
ईह्येताम्
ऐहेताम्
ऐह्येताम्
ईहेयाताम्
ईह्येयाताम्
ईहिषीयास्ताम्
ईहिषीयास्ताम्
ऐहिषाताम्
ऐहिषाताम्
ऐहिष्येताम्
ऐहिष्येताम्
प्रथम  बहुवचनम्
ईहन्ते
ईह्यन्ते
ईहाञ्चक्रिरे / ईहांचक्रिरे / ईहाम्बभूवुः / ईहांबभूवुः / ईहामासुः
ईहाञ्चक्रिरे / ईहांचक्रिरे / ईहाम्बभूविरे / ईहांबभूविरे / ईहामासिरे
ईहितारः
ईहितारः
ईहिष्यन्ते
ईहिष्यन्ते
ईहन्ताम्
ईह्यन्ताम्
ऐहन्त
ऐह्यन्त
ईहेरन्
ईह्येरन्
ईहिषीरन्
ईहिषीरन्
ऐहिषत
ऐहिषत
ऐहिष्यन्त
ऐहिष्यन्त
मध्यम  एकवचनम्
ईहसे
ईह्यसे
ईहाञ्चकृषे / ईहांचकृषे / ईहाम्बभूविथ / ईहांबभूविथ / ईहामासिथ
ईहाञ्चकृषे / ईहांचकृषे / ईहाम्बभूविषे / ईहांबभूविषे / ईहामासिषे
ईहितासे
ईहितासे
ईहिष्यसे
ईहिष्यसे
ईहस्व
ईह्यस्व
ऐहथाः
ऐह्यथाः
ईहेथाः
ईह्येथाः
ईहिषीष्ठाः
ईहिषीष्ठाः
ऐहिष्ठाः
ऐहिष्ठाः
ऐहिष्यथाः
ऐहिष्यथाः
मध्यम  द्विवचनम्
ईहेथे
ईह्येथे
ईहाञ्चक्राथे / ईहांचक्राथे / ईहाम्बभूवथुः / ईहांबभूवथुः / ईहामासथुः
ईहाञ्चक्राथे / ईहांचक्राथे / ईहाम्बभूवाथे / ईहांबभूवाथे / ईहामासाथे
ईहितासाथे
ईहितासाथे
ईहिष्येथे
ईहिष्येथे
ईहेथाम्
ईह्येथाम्
ऐहेथाम्
ऐह्येथाम्
ईहेयाथाम्
ईह्येयाथाम्
ईहिषीयास्थाम्
ईहिषीयास्थाम्
ऐहिषाथाम्
ऐहिषाथाम्
ऐहिष्येथाम्
ऐहिष्येथाम्
मध्यम  बहुवचनम्
ईहध्वे
ईह्यध्वे
ईहाञ्चकृढ्वे / ईहांचकृढ्वे / ईहाम्बभूव / ईहांबभूव / ईहामास
ईहाञ्चकृढ्वे / ईहांचकृढ्वे / ईहाम्बभूविध्वे / ईहांबभूविध्वे / ईहाम्बभूविढ्वे / ईहांबभूविढ्वे / ईहामासिध्वे
ईहिताध्वे
ईहिताध्वे
ईहिष्यध्वे
ईहिष्यध्वे
ईहध्वम्
ईह्यध्वम्
ऐहध्वम्
ऐह्यध्वम्
ईहेध्वम्
ईह्येध्वम्
ईहिषीढ्वम् / ईहिषीध्वम्
ईहिषीढ्वम् / ईहिषीध्वम्
ऐहिढ्वम् / ऐहिध्वम्
ऐहिढ्वम् / ऐहिध्वम्
ऐहिष्यध्वम्
ऐहिष्यध्वम्
उत्तम  एकवचनम्
ईहे
ईह्ये
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूव / ईहांबभूव / ईहामास
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूवे / ईहांबभूवे / ईहामाहे
ईहिताहे
ईहिताहे
ईहिष्ये
ईहिष्ये
ईहै
ईह्यै
ऐहे
ऐह्ये
ईहेय
ईह्येय
ईहिषीय
ईहिषीय
ऐहिषि
ऐहिषि
ऐहिष्ये
ऐहिष्ये
उत्तम  द्विवचनम्
ईहावहे
ईह्यावहे
ईहाञ्चकृवहे / ईहांचकृवहे / ईहाम्बभूविव / ईहांबभूविव / ईहामासिव
ईहाञ्चकृवहे / ईहांचकृवहे / ईहाम्बभूविवहे / ईहांबभूविवहे / ईहामासिवहे
ईहितास्वहे
ईहितास्वहे
ईहिष्यावहे
ईहिष्यावहे
ईहावहै
ईह्यावहै
ऐहावहि
ऐह्यावहि
ईहेवहि
ईह्येवहि
ईहिषीवहि
ईहिषीवहि
ऐहिष्वहि
ऐहिष्वहि
ऐहिष्यावहि
ऐहिष्यावहि
उत्तम  बहुवचनम्
ईहामहे
ईह्यामहे
ईहाञ्चकृमहे / ईहांचकृमहे / ईहाम्बभूविम / ईहांबभूविम / ईहामासिम
ईहाञ्चकृमहे / ईहांचकृमहे / ईहाम्बभूविमहे / ईहांबभूविमहे / ईहामासिमहे
ईहितास्महे
ईहितास्महे
ईहिष्यामहे
ईहिष्यामहे
ईहामहै
ईह्यामहै
ऐहामहि
ऐह्यामहि
ईहेमहि
ईह्येमहि
ईहिषीमहि
ईहिषीमहि
ऐहिष्महि
ऐहिष्महि
ऐहिष्यामहि
ऐहिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूव / ईहांबभूव / ईहामास
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूवे / ईहांबभूवे / ईहामाहे
प्रथमा  द्विवचनम्
ईहाञ्चक्राते / ईहांचक्राते / ईहाम्बभूवतुः / ईहांबभूवतुः / ईहामासतुः
ईहाञ्चक्राते / ईहांचक्राते / ईहाम्बभूवाते / ईहांबभूवाते / ईहामासाते
प्रथमा  बहुवचनम्
ईहाञ्चक्रिरे / ईहांचक्रिरे / ईहाम्बभूवुः / ईहांबभूवुः / ईहामासुः
ईहाञ्चक्रिरे / ईहांचक्रिरे / ईहाम्बभूविरे / ईहांबभूविरे / ईहामासिरे
मध्यम पुरुषः  एकवचनम्
ईहाञ्चकृषे / ईहांचकृषे / ईहाम्बभूविथ / ईहांबभूविथ / ईहामासिथ
ईहाञ्चकृषे / ईहांचकृषे / ईहाम्बभूविषे / ईहांबभूविषे / ईहामासिषे
मध्यम पुरुषः  द्विवचनम्
ईहाञ्चक्राथे / ईहांचक्राथे / ईहाम्बभूवथुः / ईहांबभूवथुः / ईहामासथुः
ईहाञ्चक्राथे / ईहांचक्राथे / ईहाम्बभूवाथे / ईहांबभूवाथे / ईहामासाथे
मध्यम पुरुषः  बहुवचनम्
ईहाञ्चकृढ्वे / ईहांचकृढ्वे / ईहाम्बभूव / ईहांबभूव / ईहामास
ईहाञ्चकृढ्वे / ईहांचकृढ्वे / ईहाम्बभूविध्वे / ईहांबभूविध्वे / ईहाम्बभूविढ्वे / ईहांबभूविढ्वे / ईहामासिध्वे
ईहिषीढ्वम् / ईहिषीध्वम्
ईहिषीढ्वम् / ईहिषीध्वम्
ऐहिढ्वम् / ऐहिध्वम्
ऐहिढ्वम् / ऐहिध्वम्
उत्तम पुरुषः  एकवचनम्
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूव / ईहांबभूव / ईहामास
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूवे / ईहांबभूवे / ईहामाहे
उत्तम पुरुषः  द्विवचनम्
ईहाञ्चकृवहे / ईहांचकृवहे / ईहाम्बभूविव / ईहांबभूविव / ईहामासिव
ईहाञ्चकृवहे / ईहांचकृवहे / ईहाम्बभूविवहे / ईहांबभूविवहे / ईहामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईहाञ्चकृमहे / ईहांचकृमहे / ईहाम्बभूविम / ईहांबभूविम / ईहामासिम
ईहाञ्चकृमहे / ईहांचकृमहे / ईहाम्बभूविमहे / ईहांबभूविमहे / ईहामासिमहे