ईष् - ईषँ - गतिहिंसादर्शनेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईषते
ईष्यते
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
ईषिता
ईषिता
ईषिष्यते
ईषिष्यते
ईषताम्
ईष्यताम्
ऐषत
ऐष्यत
ईषेत
ईष्येत
ईषिषीष्ट
ईषिषीष्ट
ऐषिष्ट
ऐषि
ऐषिष्यत
ऐषिष्यत
प्रथम  द्विवचनम्
ईषेते
ईष्येते
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवतुः / ईषांबभूवतुः / ईषामासतुः
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवाते / ईषांबभूवाते / ईषामासाते
ईषितारौ
ईषितारौ
ईषिष्येते
ईषिष्येते
ईषेताम्
ईष्येताम्
ऐषेताम्
ऐष्येताम्
ईषेयाताम्
ईष्येयाताम्
ईषिषीयास्ताम्
ईषिषीयास्ताम्
ऐषिषाताम्
ऐषिषाताम्
ऐषिष्येताम्
ऐषिष्येताम्
प्रथम  बहुवचनम्
ईषन्ते
ईष्यन्ते
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूवुः / ईषांबभूवुः / ईषामासुः
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूविरे / ईषांबभूविरे / ईषामासिरे
ईषितारः
ईषितारः
ईषिष्यन्ते
ईषिष्यन्ते
ईषन्ताम्
ईष्यन्ताम्
ऐषन्त
ऐष्यन्त
ईषेरन्
ईष्येरन्
ईषिषीरन्
ईषिषीरन्
ऐषिषत
ऐषिषत
ऐषिष्यन्त
ऐषिष्यन्त
मध्यम  एकवचनम्
ईषसे
ईष्यसे
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविथ / ईषांबभूविथ / ईषामासिथ
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविषे / ईषांबभूविषे / ईषामासिषे
ईषितासे
ईषितासे
ईषिष्यसे
ईषिष्यसे
ईषस्व
ईष्यस्व
ऐषथाः
ऐष्यथाः
ईषेथाः
ईष्येथाः
ईषिषीष्ठाः
ईषिषीष्ठाः
ऐषिष्ठाः
ऐषिष्ठाः
ऐषिष्यथाः
ऐषिष्यथाः
मध्यम  द्विवचनम्
ईषेथे
ईष्येथे
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवथुः / ईषांबभूवथुः / ईषामासथुः
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवाथे / ईषांबभूवाथे / ईषामासाथे
ईषितासाथे
ईषितासाथे
ईषिष्येथे
ईषिष्येथे
ईषेथाम्
ईष्येथाम्
ऐषेथाम्
ऐष्येथाम्
ईषेयाथाम्
ईष्येयाथाम्
ईषिषीयास्थाम्
ईषिषीयास्थाम्
ऐषिषाथाम्
ऐषिषाथाम्
ऐषिष्येथाम्
ऐषिष्येथाम्
मध्यम  बहुवचनम्
ईषध्वे
ईष्यध्वे
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूविध्वे / ईषांबभूविध्वे / ईषाम्बभूविढ्वे / ईषांबभूविढ्वे / ईषामासिध्वे
ईषिताध्वे
ईषिताध्वे
ईषिष्यध्वे
ईषिष्यध्वे
ईषध्वम्
ईष्यध्वम्
ऐषध्वम्
ऐष्यध्वम्
ईषेध्वम्
ईष्येध्वम्
ईषिषीध्वम्
ईषिषीध्वम्
ऐषिढ्वम्
ऐषिढ्वम्
ऐषिष्यध्वम्
ऐषिष्यध्वम्
उत्तम  एकवचनम्
ईषे
ईष्ये
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
ईषिताहे
ईषिताहे
ईषिष्ये
ईषिष्ये
ईषै
ईष्यै
ऐषे
ऐष्ये
ईषेय
ईष्येय
ईषिषीय
ईषिषीय
ऐषिषि
ऐषिषि
ऐषिष्ये
ऐषिष्ये
उत्तम  द्विवचनम्
ईषावहे
ईष्यावहे
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविव / ईषांबभूविव / ईषामासिव
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविवहे / ईषांबभूविवहे / ईषामासिवहे
ईषितास्वहे
ईषितास्वहे
ईषिष्यावहे
ईषिष्यावहे
ईषावहै
ईष्यावहै
ऐषावहि
ऐष्यावहि
ईषेवहि
ईष्येवहि
ईषिषीवहि
ईषिषीवहि
ऐषिष्वहि
ऐषिष्वहि
ऐषिष्यावहि
ऐषिष्यावहि
उत्तम  बहुवचनम्
ईषामहे
ईष्यामहे
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविम / ईषांबभूविम / ईषामासिम
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविमहे / ईषांबभूविमहे / ईषामासिमहे
ईषितास्महे
ईषितास्महे
ईषिष्यामहे
ईषिष्यामहे
ईषामहै
ईष्यामहै
ऐषामहि
ऐष्यामहि
ईषेमहि
ईष्येमहि
ईषिषीमहि
ईषिषीमहि
ऐषिष्महि
ऐषिष्महि
ऐषिष्यामहि
ऐषिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
प्रथमा  द्विवचनम्
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवतुः / ईषांबभूवतुः / ईषामासतुः
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवाते / ईषांबभूवाते / ईषामासाते
प्रथमा  बहुवचनम्
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूवुः / ईषांबभूवुः / ईषामासुः
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूविरे / ईषांबभूविरे / ईषामासिरे
मध्यम पुरुषः  एकवचनम्
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविथ / ईषांबभूविथ / ईषामासिथ
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविषे / ईषांबभूविषे / ईषामासिषे
मध्यम पुरुषः  द्विवचनम्
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवथुः / ईषांबभूवथुः / ईषामासथुः
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवाथे / ईषांबभूवाथे / ईषामासाथे
मध्यम पुरुषः  बहुवचनम्
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूविध्वे / ईषांबभूविध्वे / ईषाम्बभूविढ्वे / ईषांबभूविढ्वे / ईषामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
उत्तम पुरुषः  द्विवचनम्
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविव / ईषांबभूविव / ईषामासिव
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविवहे / ईषांबभूविवहे / ईषामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविम / ईषांबभूविम / ईषामासिम
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविमहे / ईषांबभूविमहे / ईषामासिमहे