ईर् - ईरँ - गतौ कम्पने च अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईर्ते
ईर्यते
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूवे / ईरांबभूवे / ईरामाहे
ईरिता
ईरिता
ईरिष्यते
ईरिष्यते
ईर्ताम्
ईर्यताम्
ऐर्त
ऐर्यत
ईरीत
ईर्येत
ईरिषीष्ट
ईरिषीष्ट
ऐरिष्ट
ऐरि
ऐरिष्यत
ऐरिष्यत
प्रथम  द्विवचनम्
ईराते
ईर्येते
ईराञ्चक्राते / ईरांचक्राते / ईराम्बभूवतुः / ईरांबभूवतुः / ईरामासतुः
ईराञ्चक्राते / ईरांचक्राते / ईराम्बभूवाते / ईरांबभूवाते / ईरामासाते
ईरितारौ
ईरितारौ
ईरिष्येते
ईरिष्येते
ईराताम्
ईर्येताम्
ऐराताम्
ऐर्येताम्
ईरीयाताम्
ईर्येयाताम्
ईरिषीयास्ताम्
ईरिषीयास्ताम्
ऐरिषाताम्
ऐरिषाताम्
ऐरिष्येताम्
ऐरिष्येताम्
प्रथम  बहुवचनम्
ईरते
ईर्यन्ते
ईराञ्चक्रिरे / ईरांचक्रिरे / ईराम्बभूवुः / ईरांबभूवुः / ईरामासुः
ईराञ्चक्रिरे / ईरांचक्रिरे / ईराम्बभूविरे / ईरांबभूविरे / ईरामासिरे
ईरितारः
ईरितारः
ईरिष्यन्ते
ईरिष्यन्ते
ईरताम्
ईर्यन्ताम्
ऐरत
ऐर्यन्त
ईरीरन्
ईर्येरन्
ईरिषीरन्
ईरिषीरन्
ऐरिषत
ऐरिषत
ऐरिष्यन्त
ऐरिष्यन्त
मध्यम  एकवचनम्
ईर्षे
ईर्यसे
ईराञ्चकृषे / ईरांचकृषे / ईराम्बभूविथ / ईरांबभूविथ / ईरामासिथ
ईराञ्चकृषे / ईरांचकृषे / ईराम्बभूविषे / ईरांबभूविषे / ईरामासिषे
ईरितासे
ईरितासे
ईरिष्यसे
ईरिष्यसे
ईर्ष्व
ईर्यस्व
ऐर्थाः
ऐर्यथाः
ईरीथाः
ईर्येथाः
ईरिषीष्ठाः
ईरिषीष्ठाः
ऐरिष्ठाः
ऐरिष्ठाः
ऐरिष्यथाः
ऐरिष्यथाः
मध्यम  द्विवचनम्
ईराथे
ईर्येथे
ईराञ्चक्राथे / ईरांचक्राथे / ईराम्बभूवथुः / ईरांबभूवथुः / ईरामासथुः
ईराञ्चक्राथे / ईरांचक्राथे / ईराम्बभूवाथे / ईरांबभूवाथे / ईरामासाथे
ईरितासाथे
ईरितासाथे
ईरिष्येथे
ईरिष्येथे
ईराथाम्
ईर्येथाम्
ऐराथाम्
ऐर्येथाम्
ईरीयाथाम्
ईर्येयाथाम्
ईरिषीयास्थाम्
ईरिषीयास्थाम्
ऐरिषाथाम्
ऐरिषाथाम्
ऐरिष्येथाम्
ऐरिष्येथाम्
मध्यम  बहुवचनम्
ईर्ध्वे
ईर्यध्वे
ईराञ्चकृढ्वे / ईरांचकृढ्वे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चकृढ्वे / ईरांचकृढ्वे / ईराम्बभूविध्वे / ईरांबभूविध्वे / ईराम्बभूविढ्वे / ईरांबभूविढ्वे / ईरामासिध्वे
ईरिताध्वे
ईरिताध्वे
ईरिष्यध्वे
ईरिष्यध्वे
ईर्ध्वम्
ईर्यध्वम्
ऐर्ध्वम्
ऐर्यध्वम्
ईरीध्वम्
ईर्येध्वम्
ईरिषीढ्वम् / ईरिषीध्वम्
ईरिषीढ्वम् / ईरिषीध्वम्
ऐरिढ्वम् / ऐरिध्वम्
ऐरिढ्वम् / ऐरिध्वम्
ऐरिष्यध्वम्
ऐरिष्यध्वम्
उत्तम  एकवचनम्
ईरे
ईर्ये
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूवे / ईरांबभूवे / ईरामाहे
ईरिताहे
ईरिताहे
ईरिष्ये
ईरिष्ये
ईरै
ईर्यै
ऐरि
ऐर्ये
ईरीय
ईर्येय
ईरिषीय
ईरिषीय
ऐरिषि
ऐरिषि
ऐरिष्ये
ऐरिष्ये
उत्तम  द्विवचनम्
ईर्वहे
ईर्यावहे
ईराञ्चकृवहे / ईरांचकृवहे / ईराम्बभूविव / ईरांबभूविव / ईरामासिव
ईराञ्चकृवहे / ईरांचकृवहे / ईराम्बभूविवहे / ईरांबभूविवहे / ईरामासिवहे
ईरितास्वहे
ईरितास्वहे
ईरिष्यावहे
ईरिष्यावहे
ईरावहै
ईर्यावहै
ऐर्वहि
ऐर्यावहि
ईरीवहि
ईर्येवहि
ईरिषीवहि
ईरिषीवहि
ऐरिष्वहि
ऐरिष्वहि
ऐरिष्यावहि
ऐरिष्यावहि
उत्तम  बहुवचनम्
ईर्महे
ईर्यामहे
ईराञ्चकृमहे / ईरांचकृमहे / ईराम्बभूविम / ईरांबभूविम / ईरामासिम
ईराञ्चकृमहे / ईरांचकृमहे / ईराम्बभूविमहे / ईरांबभूविमहे / ईरामासिमहे
ईरितास्महे
ईरितास्महे
ईरिष्यामहे
ईरिष्यामहे
ईरामहै
ईर्यामहै
ऐर्महि
ऐर्यामहि
ईरीमहि
ईर्येमहि
ईरिषीमहि
ईरिषीमहि
ऐरिष्महि
ऐरिष्महि
ऐरिष्यामहि
ऐरिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूवे / ईरांबभूवे / ईरामाहे
प्रथमा  द्विवचनम्
ईराञ्चक्राते / ईरांचक्राते / ईराम्बभूवतुः / ईरांबभूवतुः / ईरामासतुः
ईराञ्चक्राते / ईरांचक्राते / ईराम्बभूवाते / ईरांबभूवाते / ईरामासाते
प्रथमा  बहुवचनम्
ईराञ्चक्रिरे / ईरांचक्रिरे / ईराम्बभूवुः / ईरांबभूवुः / ईरामासुः
ईराञ्चक्रिरे / ईरांचक्रिरे / ईराम्बभूविरे / ईरांबभूविरे / ईरामासिरे
मध्यम पुरुषः  एकवचनम्
ईराञ्चकृषे / ईरांचकृषे / ईराम्बभूविथ / ईरांबभूविथ / ईरामासिथ
ईराञ्चकृषे / ईरांचकृषे / ईराम्बभूविषे / ईरांबभूविषे / ईरामासिषे
मध्यम पुरुषः  द्विवचनम्
ईराञ्चक्राथे / ईरांचक्राथे / ईराम्बभूवथुः / ईरांबभूवथुः / ईरामासथुः
ईराञ्चक्राथे / ईरांचक्राथे / ईराम्बभूवाथे / ईरांबभूवाथे / ईरामासाथे
मध्यम पुरुषः  बहुवचनम्
ईराञ्चकृढ्वे / ईरांचकृढ्वे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चकृढ्वे / ईरांचकृढ्वे / ईराम्बभूविध्वे / ईरांबभूविध्वे / ईराम्बभूविढ्वे / ईरांबभूविढ्वे / ईरामासिध्वे
ईरिषीढ्वम् / ईरिषीध्वम्
ईरिषीढ्वम् / ईरिषीध्वम्
ऐरिढ्वम् / ऐरिध्वम्
ऐरिढ्वम् / ऐरिध्वम्
उत्तम पुरुषः  एकवचनम्
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूवे / ईरांबभूवे / ईरामाहे
उत्तम पुरुषः  द्विवचनम्
ईराञ्चकृवहे / ईरांचकृवहे / ईराम्बभूविव / ईरांबभूविव / ईरामासिव
ईराञ्चकृवहे / ईरांचकृवहे / ईराम्बभूविवहे / ईरांबभूविवहे / ईरामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईराञ्चकृमहे / ईरांचकृमहे / ईराम्बभूविम / ईरांबभूविम / ईरामासिम
ईराञ्चकृमहे / ईरांचकृमहे / ईराम्बभूविमहे / ईरांबभूविमहे / ईरामासिमहे