ईर्ष्य् - ईर्ष्यँ - ईर्ष्यार्थाः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ईर्ष्यति
ईर्ष्यते
ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चक्रे / ईर्षांचक्रे / ईर्षाम्बभूवे / ईर्षांबभूवे / ईर्षामाहे
ईर्षिता
ईर्षिता
ईर्षिष्यति
ईर्षिष्यते
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्यतु
ईर्ष्यताम्
ऐर्ष्यत् / ऐर्ष्यद्
ऐर्ष्यत
ईर्ष्येत् / ईर्ष्येद्
ईर्ष्येत
ईर्ष्यात् / ईर्ष्याद्
ईर्षिषीष्ट
ऐर्षीत् / ऐर्षीद्
ऐर्षि
ऐर्षिष्यत् / ऐर्षिष्यद्
ऐर्षिष्यत
प्रथम  द्विवचनम्
ईर्ष्यतः
ईर्ष्येते
ईर्षाञ्चक्रतुः / ईर्षांचक्रतुः / ईर्षाम्बभूवतुः / ईर्षांबभूवतुः / ईर्षामासतुः
ईर्षाञ्चक्राते / ईर्षांचक्राते / ईर्षाम्बभूवाते / ईर्षांबभूवाते / ईर्षामासाते
ईर्षितारौ
ईर्षितारौ
ईर्षिष्यतः
ईर्षिष्येते
ईर्ष्यताम्
ईर्ष्येताम्
ऐर्ष्यताम्
ऐर्ष्येताम्
ईर्ष्येताम्
ईर्ष्येयाताम्
ईर्ष्यास्ताम्
ईर्षिषीयास्ताम्
ऐर्षिष्टाम्
ऐर्षिषाताम्
ऐर्षिष्यताम्
ऐर्षिष्येताम्
प्रथम  बहुवचनम्
ईर्ष्यन्ति
ईर्ष्यन्ते
ईर्षाञ्चक्रुः / ईर्षांचक्रुः / ईर्षाम्बभूवुः / ईर्षांबभूवुः / ईर्षामासुः
ईर्षाञ्चक्रिरे / ईर्षांचक्रिरे / ईर्षाम्बभूविरे / ईर्षांबभूविरे / ईर्षामासिरे
ईर्षितारः
ईर्षितारः
ईर्षिष्यन्ति
ईर्षिष्यन्ते
ईर्ष्यन्तु
ईर्ष्यन्ताम्
ऐर्ष्यन्
ऐर्ष्यन्त
ईर्ष्येयुः
ईर्ष्येरन्
ईर्ष्यासुः
ईर्षिषीरन्
ऐर्षिषुः
ऐर्षिषत
ऐर्षिष्यन्
ऐर्षिष्यन्त
मध्यम  एकवचनम्
ईर्ष्यसि
ईर्ष्यसे
ईर्षाञ्चकर्थ / ईर्षांचकर्थ / ईर्षाम्बभूविथ / ईर्षांबभूविथ / ईर्षामासिथ
ईर्षाञ्चकृषे / ईर्षांचकृषे / ईर्षाम्बभूविषे / ईर्षांबभूविषे / ईर्षामासिषे
ईर्षितासि
ईर्षितासे
ईर्षिष्यसि
ईर्षिष्यसे
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्य
ईर्ष्यस्व
ऐर्ष्यः
ऐर्ष्यथाः
ईर्ष्येः
ईर्ष्येथाः
ईर्ष्याः
ईर्षिषीष्ठाः
ऐर्षीः
ऐर्षिष्ठाः
ऐर्षिष्यः
ऐर्षिष्यथाः
मध्यम  द्विवचनम्
ईर्ष्यथः
ईर्ष्येथे
ईर्षाञ्चक्रथुः / ईर्षांचक्रथुः / ईर्षाम्बभूवथुः / ईर्षांबभूवथुः / ईर्षामासथुः
ईर्षाञ्चक्राथे / ईर्षांचक्राथे / ईर्षाम्बभूवाथे / ईर्षांबभूवाथे / ईर्षामासाथे
ईर्षितास्थः
ईर्षितासाथे
ईर्षिष्यथः
ईर्षिष्येथे
ईर्ष्यतम्
ईर्ष्येथाम्
ऐर्ष्यतम्
ऐर्ष्येथाम्
ईर्ष्येतम्
ईर्ष्येयाथाम्
ईर्ष्यास्तम्
ईर्षिषीयास्थाम्
ऐर्षिष्टम्
ऐर्षिषाथाम्
ऐर्षिष्यतम्
ऐर्षिष्येथाम्
मध्यम  बहुवचनम्
ईर्ष्यथ
ईर्ष्यध्वे
ईर्षाञ्चक्र / ईर्षांचक्र / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चकृढ्वे / ईर्षांचकृढ्वे / ईर्षाम्बभूविध्वे / ईर्षांबभूविध्वे / ईर्षाम्बभूविढ्वे / ईर्षांबभूविढ्वे / ईर्षामासिध्वे
ईर्षितास्थ
ईर्षिताध्वे
ईर्षिष्यथ
ईर्षिष्यध्वे
ईर्ष्यत
ईर्ष्यध्वम्
ऐर्ष्यत
ऐर्ष्यध्वम्
ईर्ष्येत
ईर्ष्येध्वम्
ईर्ष्यास्त
ईर्षिषीध्वम्
ऐर्षिष्ट
ऐर्षिढ्वम्
ऐर्षिष्यत
ऐर्षिष्यध्वम्
उत्तम  एकवचनम्
ईर्ष्यामि
ईर्ष्ये
ईर्षाञ्चकर / ईर्षांचकर / ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चक्रे / ईर्षांचक्रे / ईर्षाम्बभूवे / ईर्षांबभूवे / ईर्षामाहे
ईर्षितास्मि
ईर्षिताहे
ईर्षिष्यामि
ईर्षिष्ये
ईर्ष्याणि
ईर्ष्यै
ऐर्ष्यम्
ऐर्ष्ये
ईर्ष्येयम्
ईर्ष्येय
ईर्ष्यासम्
ईर्षिषीय
ऐर्षिषम्
ऐर्षिषि
ऐर्षिष्यम्
ऐर्षिष्ये
उत्तम  द्विवचनम्
ईर्ष्यावः
ईर्ष्यावहे
ईर्षाञ्चकृव / ईर्षांचकृव / ईर्षाम्बभूविव / ईर्षांबभूविव / ईर्षामासिव
ईर्षाञ्चकृवहे / ईर्षांचकृवहे / ईर्षाम्बभूविवहे / ईर्षांबभूविवहे / ईर्षामासिवहे
ईर्षितास्वः
ईर्षितास्वहे
ईर्षिष्यावः
ईर्षिष्यावहे
ईर्ष्याव
ईर्ष्यावहै
ऐर्ष्याव
ऐर्ष्यावहि
ईर्ष्येव
ईर्ष्येवहि
ईर्ष्यास्व
ईर्षिषीवहि
ऐर्षिष्व
ऐर्षिष्वहि
ऐर्षिष्याव
ऐर्षिष्यावहि
उत्तम  बहुवचनम्
ईर्ष्यामः
ईर्ष्यामहे
ईर्षाञ्चकृम / ईर्षांचकृम / ईर्षाम्बभूविम / ईर्षांबभूविम / ईर्षामासिम
ईर्षाञ्चकृमहे / ईर्षांचकृमहे / ईर्षाम्बभूविमहे / ईर्षांबभूविमहे / ईर्षामासिमहे
ईर्षितास्मः
ईर्षितास्महे
ईर्षिष्यामः
ईर्षिष्यामहे
ईर्ष्याम
ईर्ष्यामहै
ऐर्ष्याम
ऐर्ष्यामहि
ईर्ष्येम
ईर्ष्येमहि
ईर्ष्यास्म
ईर्षिषीमहि
ऐर्षिष्म
ऐर्षिष्महि
ऐर्षिष्याम
ऐर्षिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चक्रे / ईर्षांचक्रे / ईर्षाम्बभूवे / ईर्षांबभूवे / ईर्षामाहे
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्यतु
ऐर्ष्यत् / ऐर्ष्यद्
ईर्ष्येत् / ईर्ष्येद्
ईर्ष्यात् / ईर्ष्याद्
ऐर्षीत् / ऐर्षीद्
ऐर्षिष्यत् / ऐर्षिष्यद्
प्रथमा  द्विवचनम्
ईर्षाञ्चक्रतुः / ईर्षांचक्रतुः / ईर्षाम्बभूवतुः / ईर्षांबभूवतुः / ईर्षामासतुः
ईर्षाञ्चक्राते / ईर्षांचक्राते / ईर्षाम्बभूवाते / ईर्षांबभूवाते / ईर्षामासाते
प्रथमा  बहुवचनम्
ईर्षाञ्चक्रुः / ईर्षांचक्रुः / ईर्षाम्बभूवुः / ईर्षांबभूवुः / ईर्षामासुः
ईर्षाञ्चक्रिरे / ईर्षांचक्रिरे / ईर्षाम्बभूविरे / ईर्षांबभूविरे / ईर्षामासिरे
मध्यम पुरुषः  एकवचनम्
ईर्षाञ्चकर्थ / ईर्षांचकर्थ / ईर्षाम्बभूविथ / ईर्षांबभूविथ / ईर्षामासिथ
ईर्षाञ्चकृषे / ईर्षांचकृषे / ईर्षाम्बभूविषे / ईर्षांबभूविषे / ईर्षामासिषे
ईर्ष्यतात् / ईर्ष्यताद् / ईर्ष्य
मध्यम पुरुषः  द्विवचनम्
ईर्षाञ्चक्रथुः / ईर्षांचक्रथुः / ईर्षाम्बभूवथुः / ईर्षांबभूवथुः / ईर्षामासथुः
ईर्षाञ्चक्राथे / ईर्षांचक्राथे / ईर्षाम्बभूवाथे / ईर्षांबभूवाथे / ईर्षामासाथे
मध्यम पुरुषः  बहुवचनम्
ईर्षाञ्चक्र / ईर्षांचक्र / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चकृढ्वे / ईर्षांचकृढ्वे / ईर्षाम्बभूविध्वे / ईर्षांबभूविध्वे / ईर्षाम्बभूविढ्वे / ईर्षांबभूविढ्वे / ईर्षामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईर्षाञ्चकर / ईर्षांचकर / ईर्षाञ्चकार / ईर्षांचकार / ईर्षाम्बभूव / ईर्षांबभूव / ईर्षामास
ईर्षाञ्चक्रे / ईर्षांचक्रे / ईर्षाम्बभूवे / ईर्षांबभूवे / ईर्षामाहे
उत्तम पुरुषः  द्विवचनम्
ईर्षाञ्चकृव / ईर्षांचकृव / ईर्षाम्बभूविव / ईर्षांबभूविव / ईर्षामासिव
ईर्षाञ्चकृवहे / ईर्षांचकृवहे / ईर्षाम्बभूविवहे / ईर्षांबभूविवहे / ईर्षामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईर्षाञ्चकृम / ईर्षांचकृम / ईर्षाम्बभूविम / ईर्षांबभूविम / ईर्षामासिम
ईर्षाञ्चकृमहे / ईर्षांचकृमहे / ईर्षाम्बभूविमहे / ईर्षांबभूविमहे / ईर्षामासिमहे