ईर्क्ष्य् - ईर्क्ष्यँ - ईर्ष्यार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ईर्क्ष्यति
ईर्क्ष्यते
ईर्क्षाञ्चकार / ईर्क्षांचकार / ईर्क्षाम्बभूव / ईर्क्षांबभूव / ईर्क्षामास
ईर्क्षाञ्चक्रे / ईर्क्षांचक्रे / ईर्क्षाम्बभूवे / ईर्क्षांबभूवे / ईर्क्षामाहे
ईर्क्षिता
ईर्क्षिता
ईर्क्षिष्यति
ईर्क्षिष्यते
ईर्क्ष्यतात् / ईर्क्ष्यताद् / ईर्क्ष्यतु
ईर्क्ष्यताम्
ऐर्क्ष्यत् / ऐर्क्ष्यद्
ऐर्क्ष्यत
ईर्क्ष्येत् / ईर्क्ष्येद्
ईर्क्ष्येत
ईर्क्ष्यात् / ईर्क्ष्याद्
ईर्क्षिषीष्ट
ऐर्क्षीत् / ऐर्क्षीद्
ऐर्क्षि
ऐर्क्षिष्यत् / ऐर्क्षिष्यद्
ऐर्क्षिष्यत
प्रथम  द्विवचनम्
ईर्क्ष्यतः
ईर्क्ष्येते
ईर्क्षाञ्चक्रतुः / ईर्क्षांचक्रतुः / ईर्क्षाम्बभूवतुः / ईर्क्षांबभूवतुः / ईर्क्षामासतुः
ईर्क्षाञ्चक्राते / ईर्क्षांचक्राते / ईर्क्षाम्बभूवाते / ईर्क्षांबभूवाते / ईर्क्षामासाते
ईर्क्षितारौ
ईर्क्षितारौ
ईर्क्षिष्यतः
ईर्क्षिष्येते
ईर्क्ष्यताम्
ईर्क्ष्येताम्
ऐर्क्ष्यताम्
ऐर्क्ष्येताम्
ईर्क्ष्येताम्
ईर्क्ष्येयाताम्
ईर्क्ष्यास्ताम्
ईर्क्षिषीयास्ताम्
ऐर्क्षिष्टाम्
ऐर्क्षिषाताम्
ऐर्क्षिष्यताम्
ऐर्क्षिष्येताम्
प्रथम  बहुवचनम्
ईर्क्ष्यन्ति
ईर्क्ष्यन्ते
ईर्क्षाञ्चक्रुः / ईर्क्षांचक्रुः / ईर्क्षाम्बभूवुः / ईर्क्षांबभूवुः / ईर्क्षामासुः
ईर्क्षाञ्चक्रिरे / ईर्क्षांचक्रिरे / ईर्क्षाम्बभूविरे / ईर्क्षांबभूविरे / ईर्क्षामासिरे
ईर्क्षितारः
ईर्क्षितारः
ईर्क्षिष्यन्ति
ईर्क्षिष्यन्ते
ईर्क्ष्यन्तु
ईर्क्ष्यन्ताम्
ऐर्क्ष्यन्
ऐर्क्ष्यन्त
ईर्क्ष्येयुः
ईर्क्ष्येरन्
ईर्क्ष्यासुः
ईर्क्षिषीरन्
ऐर्क्षिषुः
ऐर्क्षिषत
ऐर्क्षिष्यन्
ऐर्क्षिष्यन्त
मध्यम  एकवचनम्
ईर्क्ष्यसि
ईर्क्ष्यसे
ईर्क्षाञ्चकर्थ / ईर्क्षांचकर्थ / ईर्क्षाम्बभूविथ / ईर्क्षांबभूविथ / ईर्क्षामासिथ
ईर्क्षाञ्चकृषे / ईर्क्षांचकृषे / ईर्क्षाम्बभूविषे / ईर्क्षांबभूविषे / ईर्क्षामासिषे
ईर्क्षितासि
ईर्क्षितासे
ईर्क्षिष्यसि
ईर्क्षिष्यसे
ईर्क्ष्यतात् / ईर्क्ष्यताद् / ईर्क्ष्य
ईर्क्ष्यस्व
ऐर्क्ष्यः
ऐर्क्ष्यथाः
ईर्क्ष्येः
ईर्क्ष्येथाः
ईर्क्ष्याः
ईर्क्षिषीष्ठाः
ऐर्क्षीः
ऐर्क्षिष्ठाः
ऐर्क्षिष्यः
ऐर्क्षिष्यथाः
मध्यम  द्विवचनम्
ईर्क्ष्यथः
ईर्क्ष्येथे
ईर्क्षाञ्चक्रथुः / ईर्क्षांचक्रथुः / ईर्क्षाम्बभूवथुः / ईर्क्षांबभूवथुः / ईर्क्षामासथुः
ईर्क्षाञ्चक्राथे / ईर्क्षांचक्राथे / ईर्क्षाम्बभूवाथे / ईर्क्षांबभूवाथे / ईर्क्षामासाथे
ईर्क्षितास्थः
ईर्क्षितासाथे
ईर्क्षिष्यथः
ईर्क्षिष्येथे
ईर्क्ष्यतम्
ईर्क्ष्येथाम्
ऐर्क्ष्यतम्
ऐर्क्ष्येथाम्
ईर्क्ष्येतम्
ईर्क्ष्येयाथाम्
ईर्क्ष्यास्तम्
ईर्क्षिषीयास्थाम्
ऐर्क्षिष्टम्
ऐर्क्षिषाथाम्
ऐर्क्षिष्यतम्
ऐर्क्षिष्येथाम्
मध्यम  बहुवचनम्
ईर्क्ष्यथ
ईर्क्ष्यध्वे
ईर्क्षाञ्चक्र / ईर्क्षांचक्र / ईर्क्षाम्बभूव / ईर्क्षांबभूव / ईर्क्षामास
ईर्क्षाञ्चकृढ्वे / ईर्क्षांचकृढ्वे / ईर्क्षाम्बभूविध्वे / ईर्क्षांबभूविध्वे / ईर्क्षाम्बभूविढ्वे / ईर्क्षांबभूविढ्वे / ईर्क्षामासिध्वे
ईर्क्षितास्थ
ईर्क्षिताध्वे
ईर्क्षिष्यथ
ईर्क्षिष्यध्वे
ईर्क्ष्यत
ईर्क्ष्यध्वम्
ऐर्क्ष्यत
ऐर्क्ष्यध्वम्
ईर्क्ष्येत
ईर्क्ष्येध्वम्
ईर्क्ष्यास्त
ईर्क्षिषीध्वम्
ऐर्क्षिष्ट
ऐर्क्षिढ्वम्
ऐर्क्षिष्यत
ऐर्क्षिष्यध्वम्
उत्तम  एकवचनम्
ईर्क्ष्यामि
ईर्क्ष्ये
ईर्क्षाञ्चकर / ईर्क्षांचकर / ईर्क्षाञ्चकार / ईर्क्षांचकार / ईर्क्षाम्बभूव / ईर्क्षांबभूव / ईर्क्षामास
ईर्क्षाञ्चक्रे / ईर्क्षांचक्रे / ईर्क्षाम्बभूवे / ईर्क्षांबभूवे / ईर्क्षामाहे
ईर्क्षितास्मि
ईर्क्षिताहे
ईर्क्षिष्यामि
ईर्क्षिष्ये
ईर्क्ष्याणि
ईर्क्ष्यै
ऐर्क्ष्यम्
ऐर्क्ष्ये
ईर्क्ष्येयम्
ईर्क्ष्येय
ईर्क्ष्यासम्
ईर्क्षिषीय
ऐर्क्षिषम्
ऐर्क्षिषि
ऐर्क्षिष्यम्
ऐर्क्षिष्ये
उत्तम  द्विवचनम्
ईर्क्ष्यावः
ईर्क्ष्यावहे
ईर्क्षाञ्चकृव / ईर्क्षांचकृव / ईर्क्षाम्बभूविव / ईर्क्षांबभूविव / ईर्क्षामासिव
ईर्क्षाञ्चकृवहे / ईर्क्षांचकृवहे / ईर्क्षाम्बभूविवहे / ईर्क्षांबभूविवहे / ईर्क्षामासिवहे
ईर्क्षितास्वः
ईर्क्षितास्वहे
ईर्क्षिष्यावः
ईर्क्षिष्यावहे
ईर्क्ष्याव
ईर्क्ष्यावहै
ऐर्क्ष्याव
ऐर्क्ष्यावहि
ईर्क्ष्येव
ईर्क्ष्येवहि
ईर्क्ष्यास्व
ईर्क्षिषीवहि
ऐर्क्षिष्व
ऐर्क्षिष्वहि
ऐर्क्षिष्याव
ऐर्क्षिष्यावहि
उत्तम  बहुवचनम्
ईर्क्ष्यामः
ईर्क्ष्यामहे
ईर्क्षाञ्चकृम / ईर्क्षांचकृम / ईर्क्षाम्बभूविम / ईर्क्षांबभूविम / ईर्क्षामासिम
ईर्क्षाञ्चकृमहे / ईर्क्षांचकृमहे / ईर्क्षाम्बभूविमहे / ईर्क्षांबभूविमहे / ईर्क्षामासिमहे
ईर्क्षितास्मः
ईर्क्षितास्महे
ईर्क्षिष्यामः
ईर्क्षिष्यामहे
ईर्क्ष्याम
ईर्क्ष्यामहै
ऐर्क्ष्याम
ऐर्क्ष्यामहि
ईर्क्ष्येम
ईर्क्ष्येमहि
ईर्क्ष्यास्म
ईर्क्षिषीमहि
ऐर्क्षिष्म
ऐर्क्षिष्महि
ऐर्क्षिष्याम
ऐर्क्षिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ईर्क्षाञ्चकार / ईर्क्षांचकार / ईर्क्षाम्बभूव / ईर्क्षांबभूव / ईर्क्षामास
ईर्क्षाञ्चक्रे / ईर्क्षांचक्रे / ईर्क्षाम्बभूवे / ईर्क्षांबभूवे / ईर्क्षामाहे
ईर्क्ष्यतात् / ईर्क्ष्यताद् / ईर्क्ष्यतु
ऐर्क्ष्यत् / ऐर्क्ष्यद्
ईर्क्ष्येत् / ईर्क्ष्येद्
ईर्क्ष्यात् / ईर्क्ष्याद्
ऐर्क्षीत् / ऐर्क्षीद्
ऐर्क्षिष्यत् / ऐर्क्षिष्यद्
प्रथमा  द्विवचनम्
ईर्क्षाञ्चक्रतुः / ईर्क्षांचक्रतुः / ईर्क्षाम्बभूवतुः / ईर्क्षांबभूवतुः / ईर्क्षामासतुः
ईर्क्षाञ्चक्राते / ईर्क्षांचक्राते / ईर्क्षाम्बभूवाते / ईर्क्षांबभूवाते / ईर्क्षामासाते
प्रथमा  बहुवचनम्
ईर्क्षाञ्चक्रुः / ईर्क्षांचक्रुः / ईर्क्षाम्बभूवुः / ईर्क्षांबभूवुः / ईर्क्षामासुः
ईर्क्षाञ्चक्रिरे / ईर्क्षांचक्रिरे / ईर्क्षाम्बभूविरे / ईर्क्षांबभूविरे / ईर्क्षामासिरे
मध्यम पुरुषः  एकवचनम्
ईर्क्षाञ्चकर्थ / ईर्क्षांचकर्थ / ईर्क्षाम्बभूविथ / ईर्क्षांबभूविथ / ईर्क्षामासिथ
ईर्क्षाञ्चकृषे / ईर्क्षांचकृषे / ईर्क्षाम्बभूविषे / ईर्क्षांबभूविषे / ईर्क्षामासिषे
ईर्क्ष्यतात् / ईर्क्ष्यताद् / ईर्क्ष्य
मध्यम पुरुषः  द्विवचनम्
ईर्क्षाञ्चक्रथुः / ईर्क्षांचक्रथुः / ईर्क्षाम्बभूवथुः / ईर्क्षांबभूवथुः / ईर्क्षामासथुः
ईर्क्षाञ्चक्राथे / ईर्क्षांचक्राथे / ईर्क्षाम्बभूवाथे / ईर्क्षांबभूवाथे / ईर्क्षामासाथे
मध्यम पुरुषः  बहुवचनम्
ईर्क्षाञ्चक्र / ईर्क्षांचक्र / ईर्क्षाम्बभूव / ईर्क्षांबभूव / ईर्क्षामास
ईर्क्षाञ्चकृढ्वे / ईर्क्षांचकृढ्वे / ईर्क्षाम्बभूविध्वे / ईर्क्षांबभूविध्वे / ईर्क्षाम्बभूविढ्वे / ईर्क्षांबभूविढ्वे / ईर्क्षामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईर्क्षाञ्चकर / ईर्क्षांचकर / ईर्क्षाञ्चकार / ईर्क्षांचकार / ईर्क्षाम्बभूव / ईर्क्षांबभूव / ईर्क्षामास
ईर्क्षाञ्चक्रे / ईर्क्षांचक्रे / ईर्क्षाम्बभूवे / ईर्क्षांबभूवे / ईर्क्षामाहे
उत्तम पुरुषः  द्विवचनम्
ईर्क्षाञ्चकृव / ईर्क्षांचकृव / ईर्क्षाम्बभूविव / ईर्क्षांबभूविव / ईर्क्षामासिव
ईर्क्षाञ्चकृवहे / ईर्क्षांचकृवहे / ईर्क्षाम्बभूविवहे / ईर्क्षांबभूविवहे / ईर्क्षामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईर्क्षाञ्चकृम / ईर्क्षांचकृम / ईर्क्षाम्बभूविम / ईर्क्षांबभूविम / ईर्क्षामासिम
ईर्क्षाञ्चकृमहे / ईर्क्षांचकृमहे / ईर्क्षाम्बभूविमहे / ईर्क्षांबभूविमहे / ईर्क्षामासिमहे