ईङ्ख् - ईखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईङ्खति
ईङ्ख्यते
ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चक्रे / ईङ्खांचक्रे / ईङ्खाम्बभूवे / ईङ्खांबभूवे / ईङ्खामाहे
ईङ्खिता
ईङ्खिता
ईङ्खिष्यति
ईङ्खिष्यते
ईङ्खतात् / ईङ्खताद् / ईङ्खतु
ईङ्ख्यताम्
ऐङ्खत् / ऐङ्खद्
ऐङ्ख्यत
ईङ्खेत् / ईङ्खेद्
ईङ्ख्येत
ईङ्ख्यात् / ईङ्ख्याद्
ईङ्खिषीष्ट
ऐङ्खीत् / ऐङ्खीद्
ऐङ्खि
ऐङ्खिष्यत् / ऐङ्खिष्यद्
ऐङ्खिष्यत
प्रथम  द्विवचनम्
ईङ्खतः
ईङ्ख्येते
ईङ्खाञ्चक्रतुः / ईङ्खांचक्रतुः / ईङ्खाम्बभूवतुः / ईङ्खांबभूवतुः / ईङ्खामासतुः
ईङ्खाञ्चक्राते / ईङ्खांचक्राते / ईङ्खाम्बभूवाते / ईङ्खांबभूवाते / ईङ्खामासाते
ईङ्खितारौ
ईङ्खितारौ
ईङ्खिष्यतः
ईङ्खिष्येते
ईङ्खताम्
ईङ्ख्येताम्
ऐङ्खताम्
ऐङ्ख्येताम्
ईङ्खेताम्
ईङ्ख्येयाताम्
ईङ्ख्यास्ताम्
ईङ्खिषीयास्ताम्
ऐङ्खिष्टाम्
ऐङ्खिषाताम्
ऐङ्खिष्यताम्
ऐङ्खिष्येताम्
प्रथम  बहुवचनम्
ईङ्खन्ति
ईङ्ख्यन्ते
ईङ्खाञ्चक्रुः / ईङ्खांचक्रुः / ईङ्खाम्बभूवुः / ईङ्खांबभूवुः / ईङ्खामासुः
ईङ्खाञ्चक्रिरे / ईङ्खांचक्रिरे / ईङ्खाम्बभूविरे / ईङ्खांबभूविरे / ईङ्खामासिरे
ईङ्खितारः
ईङ्खितारः
ईङ्खिष्यन्ति
ईङ्खिष्यन्ते
ईङ्खन्तु
ईङ्ख्यन्ताम्
ऐङ्खन्
ऐङ्ख्यन्त
ईङ्खेयुः
ईङ्ख्येरन्
ईङ्ख्यासुः
ईङ्खिषीरन्
ऐङ्खिषुः
ऐङ्खिषत
ऐङ्खिष्यन्
ऐङ्खिष्यन्त
मध्यम  एकवचनम्
ईङ्खसि
ईङ्ख्यसे
ईङ्खाञ्चकर्थ / ईङ्खांचकर्थ / ईङ्खाम्बभूविथ / ईङ्खांबभूविथ / ईङ्खामासिथ
ईङ्खाञ्चकृषे / ईङ्खांचकृषे / ईङ्खाम्बभूविषे / ईङ्खांबभूविषे / ईङ्खामासिषे
ईङ्खितासि
ईङ्खितासे
ईङ्खिष्यसि
ईङ्खिष्यसे
ईङ्खतात् / ईङ्खताद् / ईङ्ख
ईङ्ख्यस्व
ऐङ्खः
ऐङ्ख्यथाः
ईङ्खेः
ईङ्ख्येथाः
ईङ्ख्याः
ईङ्खिषीष्ठाः
ऐङ्खीः
ऐङ्खिष्ठाः
ऐङ्खिष्यः
ऐङ्खिष्यथाः
मध्यम  द्विवचनम्
ईङ्खथः
ईङ्ख्येथे
ईङ्खाञ्चक्रथुः / ईङ्खांचक्रथुः / ईङ्खाम्बभूवथुः / ईङ्खांबभूवथुः / ईङ्खामासथुः
ईङ्खाञ्चक्राथे / ईङ्खांचक्राथे / ईङ्खाम्बभूवाथे / ईङ्खांबभूवाथे / ईङ्खामासाथे
ईङ्खितास्थः
ईङ्खितासाथे
ईङ्खिष्यथः
ईङ्खिष्येथे
ईङ्खतम्
ईङ्ख्येथाम्
ऐङ्खतम्
ऐङ्ख्येथाम्
ईङ्खेतम्
ईङ्ख्येयाथाम्
ईङ्ख्यास्तम्
ईङ्खिषीयास्थाम्
ऐङ्खिष्टम्
ऐङ्खिषाथाम्
ऐङ्खिष्यतम्
ऐङ्खिष्येथाम्
मध्यम  बहुवचनम्
ईङ्खथ
ईङ्ख्यध्वे
ईङ्खाञ्चक्र / ईङ्खांचक्र / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चकृढ्वे / ईङ्खांचकृढ्वे / ईङ्खाम्बभूविध्वे / ईङ्खांबभूविध्वे / ईङ्खाम्बभूविढ्वे / ईङ्खांबभूविढ्वे / ईङ्खामासिध्वे
ईङ्खितास्थ
ईङ्खिताध्वे
ईङ्खिष्यथ
ईङ्खिष्यध्वे
ईङ्खत
ईङ्ख्यध्वम्
ऐङ्खत
ऐङ्ख्यध्वम्
ईङ्खेत
ईङ्ख्येध्वम्
ईङ्ख्यास्त
ईङ्खिषीध्वम्
ऐङ्खिष्ट
ऐङ्खिढ्वम्
ऐङ्खिष्यत
ऐङ्खिष्यध्वम्
उत्तम  एकवचनम्
ईङ्खामि
ईङ्ख्ये
ईङ्खाञ्चकर / ईङ्खांचकर / ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चक्रे / ईङ्खांचक्रे / ईङ्खाम्बभूवे / ईङ्खांबभूवे / ईङ्खामाहे
ईङ्खितास्मि
ईङ्खिताहे
ईङ्खिष्यामि
ईङ्खिष्ये
ईङ्खानि
ईङ्ख्यै
ऐङ्खम्
ऐङ्ख्ये
ईङ्खेयम्
ईङ्ख्येय
ईङ्ख्यासम्
ईङ्खिषीय
ऐङ्खिषम्
ऐङ्खिषि
ऐङ्खिष्यम्
ऐङ्खिष्ये
उत्तम  द्विवचनम्
ईङ्खावः
ईङ्ख्यावहे
ईङ्खाञ्चकृव / ईङ्खांचकृव / ईङ्खाम्बभूविव / ईङ्खांबभूविव / ईङ्खामासिव
ईङ्खाञ्चकृवहे / ईङ्खांचकृवहे / ईङ्खाम्बभूविवहे / ईङ्खांबभूविवहे / ईङ्खामासिवहे
ईङ्खितास्वः
ईङ्खितास्वहे
ईङ्खिष्यावः
ईङ्खिष्यावहे
ईङ्खाव
ईङ्ख्यावहै
ऐङ्खाव
ऐङ्ख्यावहि
ईङ्खेव
ईङ्ख्येवहि
ईङ्ख्यास्व
ईङ्खिषीवहि
ऐङ्खिष्व
ऐङ्खिष्वहि
ऐङ्खिष्याव
ऐङ्खिष्यावहि
उत्तम  बहुवचनम्
ईङ्खामः
ईङ्ख्यामहे
ईङ्खाञ्चकृम / ईङ्खांचकृम / ईङ्खाम्बभूविम / ईङ्खांबभूविम / ईङ्खामासिम
ईङ्खाञ्चकृमहे / ईङ्खांचकृमहे / ईङ्खाम्बभूविमहे / ईङ्खांबभूविमहे / ईङ्खामासिमहे
ईङ्खितास्मः
ईङ्खितास्महे
ईङ्खिष्यामः
ईङ्खिष्यामहे
ईङ्खाम
ईङ्ख्यामहै
ऐङ्खाम
ऐङ्ख्यामहि
ईङ्खेम
ईङ्ख्येमहि
ईङ्ख्यास्म
ईङ्खिषीमहि
ऐङ्खिष्म
ऐङ्खिष्महि
ऐङ्खिष्याम
ऐङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चक्रे / ईङ्खांचक्रे / ईङ्खाम्बभूवे / ईङ्खांबभूवे / ईङ्खामाहे
ईङ्खतात् / ईङ्खताद् / ईङ्खतु
ऐङ्खत् / ऐङ्खद्
ईङ्ख्यात् / ईङ्ख्याद्
ऐङ्खीत् / ऐङ्खीद्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
प्रथमा  द्विवचनम्
ईङ्खाञ्चक्रतुः / ईङ्खांचक्रतुः / ईङ्खाम्बभूवतुः / ईङ्खांबभूवतुः / ईङ्खामासतुः
ईङ्खाञ्चक्राते / ईङ्खांचक्राते / ईङ्खाम्बभूवाते / ईङ्खांबभूवाते / ईङ्खामासाते
प्रथमा  बहुवचनम्
ईङ्खाञ्चक्रुः / ईङ्खांचक्रुः / ईङ्खाम्बभूवुः / ईङ्खांबभूवुः / ईङ्खामासुः
ईङ्खाञ्चक्रिरे / ईङ्खांचक्रिरे / ईङ्खाम्बभूविरे / ईङ्खांबभूविरे / ईङ्खामासिरे
मध्यम पुरुषः  एकवचनम्
ईङ्खाञ्चकर्थ / ईङ्खांचकर्थ / ईङ्खाम्बभूविथ / ईङ्खांबभूविथ / ईङ्खामासिथ
ईङ्खाञ्चकृषे / ईङ्खांचकृषे / ईङ्खाम्बभूविषे / ईङ्खांबभूविषे / ईङ्खामासिषे
ईङ्खतात् / ईङ्खताद् / ईङ्ख
मध्यम पुरुषः  द्विवचनम्
ईङ्खाञ्चक्रथुः / ईङ्खांचक्रथुः / ईङ्खाम्बभूवथुः / ईङ्खांबभूवथुः / ईङ्खामासथुः
ईङ्खाञ्चक्राथे / ईङ्खांचक्राथे / ईङ्खाम्बभूवाथे / ईङ्खांबभूवाथे / ईङ्खामासाथे
मध्यम पुरुषः  बहुवचनम्
ईङ्खाञ्चक्र / ईङ्खांचक्र / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चकृढ्वे / ईङ्खांचकृढ्वे / ईङ्खाम्बभूविध्वे / ईङ्खांबभूविध्वे / ईङ्खाम्बभूविढ्वे / ईङ्खांबभूविढ्वे / ईङ्खामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईङ्खाञ्चकर / ईङ्खांचकर / ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चक्रे / ईङ्खांचक्रे / ईङ्खाम्बभूवे / ईङ्खांबभूवे / ईङ्खामाहे
उत्तम पुरुषः  द्विवचनम्
ईङ्खाञ्चकृव / ईङ्खांचकृव / ईङ्खाम्बभूविव / ईङ्खांबभूविव / ईङ्खामासिव
ईङ्खाञ्चकृवहे / ईङ्खांचकृवहे / ईङ्खाम्बभूविवहे / ईङ्खांबभूविवहे / ईङ्खामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईङ्खाञ्चकृम / ईङ्खांचकृम / ईङ्खाम्बभूविम / ईङ्खांबभूविम / ईङ्खामासिम
ईङ्खाञ्चकृमहे / ईङ्खांचकृमहे / ईङ्खाम्बभूविमहे / ईङ्खांबभूविमहे / ईङ्खामासिमहे