ईड् - ईडँ - स्तुतौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईट्टे
ईड्यते
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
ईडिता
ईडिता
ईडिष्यते
ईडिष्यते
ईट्टाम्
ईड्यताम्
ऐट्ट
ऐड्यत
ईडीत
ईड्येत
ईडिषीष्ट
ईडिषीष्ट
ऐडिष्ट
ऐडि
ऐडिष्यत
ऐडिष्यत
प्रथम  द्विवचनम्
ईडाते
ईड्येते
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवतुः / ईडांबभूवतुः / ईडामासतुः
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवाते / ईडांबभूवाते / ईडामासाते
ईडितारौ
ईडितारौ
ईडिष्येते
ईडिष्येते
ईडाताम्
ईड्येताम्
ऐडाताम्
ऐड्येताम्
ईडीयाताम्
ईड्येयाताम्
ईडिषीयास्ताम्
ईडिषीयास्ताम्
ऐडिषाताम्
ऐडिषाताम्
ऐडिष्येताम्
ऐडिष्येताम्
प्रथम  बहुवचनम्
ईडते
ईड्यन्ते
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूवुः / ईडांबभूवुः / ईडामासुः
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूविरे / ईडांबभूविरे / ईडामासिरे
ईडितारः
ईडितारः
ईडिष्यन्ते
ईडिष्यन्ते
ईडताम्
ईड्यन्ताम्
ऐडत
ऐड्यन्त
ईडीरन्
ईड्येरन्
ईडिषीरन्
ईडिषीरन्
ऐडिषत
ऐडिषत
ऐडिष्यन्त
ऐडिष्यन्त
मध्यम  एकवचनम्
ईडिषे
ईड्यसे
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविथ / ईडांबभूविथ / ईडामासिथ
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविषे / ईडांबभूविषे / ईडामासिषे
ईडितासे
ईडितासे
ईडिष्यसे
ईडिष्यसे
ईडिष्व
ईड्यस्व
ऐट्ठाः
ऐड्यथाः
ईडीथाः
ईड्येथाः
ईडिषीष्ठाः
ईडिषीष्ठाः
ऐडिष्ठाः
ऐडिष्ठाः
ऐडिष्यथाः
ऐडिष्यथाः
मध्यम  द्विवचनम्
ईडाथे
ईड्येथे
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवथुः / ईडांबभूवथुः / ईडामासथुः
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवाथे / ईडांबभूवाथे / ईडामासाथे
ईडितासाथे
ईडितासाथे
ईडिष्येथे
ईडिष्येथे
ईडाथाम्
ईड्येथाम्
ऐडाथाम्
ऐड्येथाम्
ईडीयाथाम्
ईड्येयाथाम्
ईडिषीयास्थाम्
ईडिषीयास्थाम्
ऐडिषाथाम्
ऐडिषाथाम्
ऐडिष्येथाम्
ऐडिष्येथाम्
मध्यम  बहुवचनम्
ईडिध्वे
ईड्यध्वे
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूविध्वे / ईडांबभूविध्वे / ईडाम्बभूविढ्वे / ईडांबभूविढ्वे / ईडामासिध्वे
ईडिताध्वे
ईडिताध्वे
ईडिष्यध्वे
ईडिष्यध्वे
ईडिध्वम्
ईड्यध्वम्
ऐड्ढ्वम्
ऐड्यध्वम्
ईडीध्वम्
ईड्येध्वम्
ईडिषीध्वम्
ईडिषीध्वम्
ऐडिढ्वम्
ऐडिढ्वम्
ऐडिष्यध्वम्
ऐडिष्यध्वम्
उत्तम  एकवचनम्
ईडे
ईड्ये
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
ईडिताहे
ईडिताहे
ईडिष्ये
ईडिष्ये
ईडै
ईड्यै
ऐडि
ऐड्ये
ईडीय
ईड्येय
ईडिषीय
ईडिषीय
ऐडिषि
ऐडिषि
ऐडिष्ये
ऐडिष्ये
उत्तम  द्विवचनम्
ईड्वहे
ईड्यावहे
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविव / ईडांबभूविव / ईडामासिव
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविवहे / ईडांबभूविवहे / ईडामासिवहे
ईडितास्वहे
ईडितास्वहे
ईडिष्यावहे
ईडिष्यावहे
ईडावहै
ईड्यावहै
ऐड्वहि
ऐड्यावहि
ईडीवहि
ईड्येवहि
ईडिषीवहि
ईडिषीवहि
ऐडिष्वहि
ऐडिष्वहि
ऐडिष्यावहि
ऐडिष्यावहि
उत्तम  बहुवचनम्
ईड्महे
ईड्यामहे
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविम / ईडांबभूविम / ईडामासिम
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविमहे / ईडांबभूविमहे / ईडामासिमहे
ईडितास्महे
ईडितास्महे
ईडिष्यामहे
ईडिष्यामहे
ईडामहै
ईड्यामहै
ऐड्महि
ऐड्यामहि
ईडीमहि
ईड्येमहि
ईडिषीमहि
ईडिषीमहि
ऐडिष्महि
ऐडिष्महि
ऐडिष्यामहि
ऐडिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
प्रथमा  द्विवचनम्
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवतुः / ईडांबभूवतुः / ईडामासतुः
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवाते / ईडांबभूवाते / ईडामासाते
प्रथमा  बहुवचनम्
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूवुः / ईडांबभूवुः / ईडामासुः
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूविरे / ईडांबभूविरे / ईडामासिरे
मध्यम पुरुषः  एकवचनम्
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविथ / ईडांबभूविथ / ईडामासिथ
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविषे / ईडांबभूविषे / ईडामासिषे
मध्यम पुरुषः  द्विवचनम्
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवथुः / ईडांबभूवथुः / ईडामासथुः
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवाथे / ईडांबभूवाथे / ईडामासाथे
मध्यम पुरुषः  बहुवचनम्
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूविध्वे / ईडांबभूविध्वे / ईडाम्बभूविढ्वे / ईडांबभूविढ्वे / ईडामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
उत्तम पुरुषः  द्विवचनम्
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविव / ईडांबभूविव / ईडामासिव
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविवहे / ईडांबभूविवहे / ईडामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविम / ईडांबभूविम / ईडामासिम
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविमहे / ईडांबभूविमहे / ईडामासिमहे