ईज् - ईजँ - गतिकुत्सनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईजते
ईज्यते
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूवे / ईजांबभूवे / ईजामाहे
ईजिता
ईजिता
ईजिष्यते
ईजिष्यते
ईजताम्
ईज्यताम्
ऐजत
ऐज्यत
ईजेत
ईज्येत
ईजिषीष्ट
ईजिषीष्ट
ऐजिष्ट
ऐजि
ऐजिष्यत
ऐजिष्यत
प्रथम  द्विवचनम्
ईजेते
ईज्येते
ईजाञ्चक्राते / ईजांचक्राते / ईजाम्बभूवतुः / ईजांबभूवतुः / ईजामासतुः
ईजाञ्चक्राते / ईजांचक्राते / ईजाम्बभूवाते / ईजांबभूवाते / ईजामासाते
ईजितारौ
ईजितारौ
ईजिष्येते
ईजिष्येते
ईजेताम्
ईज्येताम्
ऐजेताम्
ऐज्येताम्
ईजेयाताम्
ईज्येयाताम्
ईजिषीयास्ताम्
ईजिषीयास्ताम्
ऐजिषाताम्
ऐजिषाताम्
ऐजिष्येताम्
ऐजिष्येताम्
प्रथम  बहुवचनम्
ईजन्ते
ईज्यन्ते
ईजाञ्चक्रिरे / ईजांचक्रिरे / ईजाम्बभूवुः / ईजांबभूवुः / ईजामासुः
ईजाञ्चक्रिरे / ईजांचक्रिरे / ईजाम्बभूविरे / ईजांबभूविरे / ईजामासिरे
ईजितारः
ईजितारः
ईजिष्यन्ते
ईजिष्यन्ते
ईजन्ताम्
ईज्यन्ताम्
ऐजन्त
ऐज्यन्त
ईजेरन्
ईज्येरन्
ईजिषीरन्
ईजिषीरन्
ऐजिषत
ऐजिषत
ऐजिष्यन्त
ऐजिष्यन्त
मध्यम  एकवचनम्
ईजसे
ईज्यसे
ईजाञ्चकृषे / ईजांचकृषे / ईजाम्बभूविथ / ईजांबभूविथ / ईजामासिथ
ईजाञ्चकृषे / ईजांचकृषे / ईजाम्बभूविषे / ईजांबभूविषे / ईजामासिषे
ईजितासे
ईजितासे
ईजिष्यसे
ईजिष्यसे
ईजस्व
ईज्यस्व
ऐजथाः
ऐज्यथाः
ईजेथाः
ईज्येथाः
ईजिषीष्ठाः
ईजिषीष्ठाः
ऐजिष्ठाः
ऐजिष्ठाः
ऐजिष्यथाः
ऐजिष्यथाः
मध्यम  द्विवचनम्
ईजेथे
ईज्येथे
ईजाञ्चक्राथे / ईजांचक्राथे / ईजाम्बभूवथुः / ईजांबभूवथुः / ईजामासथुः
ईजाञ्चक्राथे / ईजांचक्राथे / ईजाम्बभूवाथे / ईजांबभूवाथे / ईजामासाथे
ईजितासाथे
ईजितासाथे
ईजिष्येथे
ईजिष्येथे
ईजेथाम्
ईज्येथाम्
ऐजेथाम्
ऐज्येथाम्
ईजेयाथाम्
ईज्येयाथाम्
ईजिषीयास्थाम्
ईजिषीयास्थाम्
ऐजिषाथाम्
ऐजिषाथाम्
ऐजिष्येथाम्
ऐजिष्येथाम्
मध्यम  बहुवचनम्
ईजध्वे
ईज्यध्वे
ईजाञ्चकृढ्वे / ईजांचकृढ्वे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चकृढ्वे / ईजांचकृढ्वे / ईजाम्बभूविध्वे / ईजांबभूविध्वे / ईजाम्बभूविढ्वे / ईजांबभूविढ्वे / ईजामासिध्वे
ईजिताध्वे
ईजिताध्वे
ईजिष्यध्वे
ईजिष्यध्वे
ईजध्वम्
ईज्यध्वम्
ऐजध्वम्
ऐज्यध्वम्
ईजेध्वम्
ईज्येध्वम्
ईजिषीध्वम्
ईजिषीध्वम्
ऐजिढ्वम्
ऐजिढ्वम्
ऐजिष्यध्वम्
ऐजिष्यध्वम्
उत्तम  एकवचनम्
ईजे
ईज्ये
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूवे / ईजांबभूवे / ईजामाहे
ईजिताहे
ईजिताहे
ईजिष्ये
ईजिष्ये
ईजै
ईज्यै
ऐजे
ऐज्ये
ईजेय
ईज्येय
ईजिषीय
ईजिषीय
ऐजिषि
ऐजिषि
ऐजिष्ये
ऐजिष्ये
उत्तम  द्विवचनम्
ईजावहे
ईज्यावहे
ईजाञ्चकृवहे / ईजांचकृवहे / ईजाम्बभूविव / ईजांबभूविव / ईजामासिव
ईजाञ्चकृवहे / ईजांचकृवहे / ईजाम्बभूविवहे / ईजांबभूविवहे / ईजामासिवहे
ईजितास्वहे
ईजितास्वहे
ईजिष्यावहे
ईजिष्यावहे
ईजावहै
ईज्यावहै
ऐजावहि
ऐज्यावहि
ईजेवहि
ईज्येवहि
ईजिषीवहि
ईजिषीवहि
ऐजिष्वहि
ऐजिष्वहि
ऐजिष्यावहि
ऐजिष्यावहि
उत्तम  बहुवचनम्
ईजामहे
ईज्यामहे
ईजाञ्चकृमहे / ईजांचकृमहे / ईजाम्बभूविम / ईजांबभूविम / ईजामासिम
ईजाञ्चकृमहे / ईजांचकृमहे / ईजाम्बभूविमहे / ईजांबभूविमहे / ईजामासिमहे
ईजितास्महे
ईजितास्महे
ईजिष्यामहे
ईजिष्यामहे
ईजामहै
ईज्यामहै
ऐजामहि
ऐज्यामहि
ईजेमहि
ईज्येमहि
ईजिषीमहि
ईजिषीमहि
ऐजिष्महि
ऐजिष्महि
ऐजिष्यामहि
ऐजिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूवे / ईजांबभूवे / ईजामाहे
प्रथमा  द्विवचनम्
ईजाञ्चक्राते / ईजांचक्राते / ईजाम्बभूवतुः / ईजांबभूवतुः / ईजामासतुः
ईजाञ्चक्राते / ईजांचक्राते / ईजाम्बभूवाते / ईजांबभूवाते / ईजामासाते
प्रथमा  बहुवचनम्
ईजाञ्चक्रिरे / ईजांचक्रिरे / ईजाम्बभूवुः / ईजांबभूवुः / ईजामासुः
ईजाञ्चक्रिरे / ईजांचक्रिरे / ईजाम्बभूविरे / ईजांबभूविरे / ईजामासिरे
मध्यम पुरुषः  एकवचनम्
ईजाञ्चकृषे / ईजांचकृषे / ईजाम्बभूविथ / ईजांबभूविथ / ईजामासिथ
ईजाञ्चकृषे / ईजांचकृषे / ईजाम्बभूविषे / ईजांबभूविषे / ईजामासिषे
मध्यम पुरुषः  द्विवचनम्
ईजाञ्चक्राथे / ईजांचक्राथे / ईजाम्बभूवथुः / ईजांबभूवथुः / ईजामासथुः
ईजाञ्चक्राथे / ईजांचक्राथे / ईजाम्बभूवाथे / ईजांबभूवाथे / ईजामासाथे
मध्यम पुरुषः  बहुवचनम्
ईजाञ्चकृढ्वे / ईजांचकृढ्वे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चकृढ्वे / ईजांचकृढ्वे / ईजाम्बभूविध्वे / ईजांबभूविध्वे / ईजाम्बभूविढ्वे / ईजांबभूविढ्वे / ईजामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूवे / ईजांबभूवे / ईजामाहे
उत्तम पुरुषः  द्विवचनम्
ईजाञ्चकृवहे / ईजांचकृवहे / ईजाम्बभूविव / ईजांबभूविव / ईजामासिव
ईजाञ्चकृवहे / ईजांचकृवहे / ईजाम्बभूविवहे / ईजांबभूविवहे / ईजामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईजाञ्चकृमहे / ईजांचकृमहे / ईजाम्बभूविम / ईजांबभूविम / ईजामासिम
ईजाञ्चकृमहे / ईजांचकृमहे / ईजाम्बभूविमहे / ईजांबभूविमहे / ईजामासिमहे