ईख् - ईखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईखति
ईख्यते
ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखिता
ईखिता
ईखिष्यति
ईखिष्यते
ईखतात् / ईखताद् / ईखतु
ईख्यताम्
ऐखत् / ऐखद्
ऐख्यत
ईखेत् / ईखेद्
ईख्येत
ईख्यात् / ईख्याद्
ईखिषीष्ट
ऐखीत् / ऐखीद्
ऐखि
ऐखिष्यत् / ऐखिष्यद्
ऐखिष्यत
प्रथम  द्विवचनम्
ईखतः
ईख्येते
ईखाञ्चक्रतुः / ईखांचक्रतुः / ईखाम्बभूवतुः / ईखांबभूवतुः / ईखामासतुः
ईखाञ्चक्राते / ईखांचक्राते / ईखाम्बभूवाते / ईखांबभूवाते / ईखामासाते
ईखितारौ
ईखितारौ
ईखिष्यतः
ईखिष्येते
ईखताम्
ईख्येताम्
ऐखताम्
ऐख्येताम्
ईखेताम्
ईख्येयाताम्
ईख्यास्ताम्
ईखिषीयास्ताम्
ऐखिष्टाम्
ऐखिषाताम्
ऐखिष्यताम्
ऐखिष्येताम्
प्रथम  बहुवचनम्
ईखन्ति
ईख्यन्ते
ईखाञ्चक्रुः / ईखांचक्रुः / ईखाम्बभूवुः / ईखांबभूवुः / ईखामासुः
ईखाञ्चक्रिरे / ईखांचक्रिरे / ईखाम्बभूविरे / ईखांबभूविरे / ईखामासिरे
ईखितारः
ईखितारः
ईखिष्यन्ति
ईखिष्यन्ते
ईखन्तु
ईख्यन्ताम्
ऐखन्
ऐख्यन्त
ईखेयुः
ईख्येरन्
ईख्यासुः
ईखिषीरन्
ऐखिषुः
ऐखिषत
ऐखिष्यन्
ऐखिष्यन्त
मध्यम  एकवचनम्
ईखसि
ईख्यसे
ईखाञ्चकर्थ / ईखांचकर्थ / ईखाम्बभूविथ / ईखांबभूविथ / ईखामासिथ
ईखाञ्चकृषे / ईखांचकृषे / ईखाम्बभूविषे / ईखांबभूविषे / ईखामासिषे
ईखितासि
ईखितासे
ईखिष्यसि
ईखिष्यसे
ईखतात् / ईखताद् / ईख
ईख्यस्व
ऐखः
ऐख्यथाः
ईखेः
ईख्येथाः
ईख्याः
ईखिषीष्ठाः
ऐखीः
ऐखिष्ठाः
ऐखिष्यः
ऐखिष्यथाः
मध्यम  द्विवचनम्
ईखथः
ईख्येथे
ईखाञ्चक्रथुः / ईखांचक्रथुः / ईखाम्बभूवथुः / ईखांबभूवथुः / ईखामासथुः
ईखाञ्चक्राथे / ईखांचक्राथे / ईखाम्बभूवाथे / ईखांबभूवाथे / ईखामासाथे
ईखितास्थः
ईखितासाथे
ईखिष्यथः
ईखिष्येथे
ईखतम्
ईख्येथाम्
ऐखतम्
ऐख्येथाम्
ईखेतम्
ईख्येयाथाम्
ईख्यास्तम्
ईखिषीयास्थाम्
ऐखिष्टम्
ऐखिषाथाम्
ऐखिष्यतम्
ऐखिष्येथाम्
मध्यम  बहुवचनम्
ईखथ
ईख्यध्वे
ईखाञ्चक्र / ईखांचक्र / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चकृढ्वे / ईखांचकृढ्वे / ईखाम्बभूविध्वे / ईखांबभूविध्वे / ईखाम्बभूविढ्वे / ईखांबभूविढ्वे / ईखामासिध्वे
ईखितास्थ
ईखिताध्वे
ईखिष्यथ
ईखिष्यध्वे
ईखत
ईख्यध्वम्
ऐखत
ऐख्यध्वम्
ईखेत
ईख्येध्वम्
ईख्यास्त
ईखिषीध्वम्
ऐखिष्ट
ऐखिढ्वम्
ऐखिष्यत
ऐखिष्यध्वम्
उत्तम  एकवचनम्
ईखामि
ईख्ये
ईखाञ्चकर / ईखांचकर / ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखितास्मि
ईखिताहे
ईखिष्यामि
ईखिष्ये
ईखानि
ईख्यै
ऐखम्
ऐख्ये
ईखेयम्
ईख्येय
ईख्यासम्
ईखिषीय
ऐखिषम्
ऐखिषि
ऐखिष्यम्
ऐखिष्ये
उत्तम  द्विवचनम्
ईखावः
ईख्यावहे
ईखाञ्चकृव / ईखांचकृव / ईखाम्बभूविव / ईखांबभूविव / ईखामासिव
ईखाञ्चकृवहे / ईखांचकृवहे / ईखाम्बभूविवहे / ईखांबभूविवहे / ईखामासिवहे
ईखितास्वः
ईखितास्वहे
ईखिष्यावः
ईखिष्यावहे
ईखाव
ईख्यावहै
ऐखाव
ऐख्यावहि
ईखेव
ईख्येवहि
ईख्यास्व
ईखिषीवहि
ऐखिष्व
ऐखिष्वहि
ऐखिष्याव
ऐखिष्यावहि
उत्तम  बहुवचनम्
ईखामः
ईख्यामहे
ईखाञ्चकृम / ईखांचकृम / ईखाम्बभूविम / ईखांबभूविम / ईखामासिम
ईखाञ्चकृमहे / ईखांचकृमहे / ईखाम्बभूविमहे / ईखांबभूविमहे / ईखामासिमहे
ईखितास्मः
ईखितास्महे
ईखिष्यामः
ईखिष्यामहे
ईखाम
ईख्यामहै
ऐखाम
ऐख्यामहि
ईखेम
ईख्येमहि
ईख्यास्म
ईखिषीमहि
ऐखिष्म
ऐखिष्महि
ऐखिष्याम
ऐखिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखतात् / ईखताद् / ईखतु
ऐखिष्यत् / ऐखिष्यद्
प्रथमा  द्विवचनम्
ईखाञ्चक्रतुः / ईखांचक्रतुः / ईखाम्बभूवतुः / ईखांबभूवतुः / ईखामासतुः
ईखाञ्चक्राते / ईखांचक्राते / ईखाम्बभूवाते / ईखांबभूवाते / ईखामासाते
प्रथमा  बहुवचनम्
ईखाञ्चक्रुः / ईखांचक्रुः / ईखाम्बभूवुः / ईखांबभूवुः / ईखामासुः
ईखाञ्चक्रिरे / ईखांचक्रिरे / ईखाम्बभूविरे / ईखांबभूविरे / ईखामासिरे
मध्यम पुरुषः  एकवचनम्
ईखाञ्चकर्थ / ईखांचकर्थ / ईखाम्बभूविथ / ईखांबभूविथ / ईखामासिथ
ईखाञ्चकृषे / ईखांचकृषे / ईखाम्बभूविषे / ईखांबभूविषे / ईखामासिषे
ईखतात् / ईखताद् / ईख
मध्यम पुरुषः  द्विवचनम्
ईखाञ्चक्रथुः / ईखांचक्रथुः / ईखाम्बभूवथुः / ईखांबभूवथुः / ईखामासथुः
ईखाञ्चक्राथे / ईखांचक्राथे / ईखाम्बभूवाथे / ईखांबभूवाथे / ईखामासाथे
मध्यम पुरुषः  बहुवचनम्
ईखाञ्चक्र / ईखांचक्र / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चकृढ्वे / ईखांचकृढ्वे / ईखाम्बभूविध्वे / ईखांबभूविध्वे / ईखाम्बभूविढ्वे / ईखांबभूविढ्वे / ईखामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईखाञ्चकर / ईखांचकर / ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
उत्तम पुरुषः  द्विवचनम्
ईखाञ्चकृव / ईखांचकृव / ईखाम्बभूविव / ईखांबभूविव / ईखामासिव
ईखाञ्चकृवहे / ईखांचकृवहे / ईखाम्बभूविवहे / ईखांबभूविवहे / ईखामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईखाञ्चकृम / ईखांचकृम / ईखाम्बभूविम / ईखांबभूविम / ईखामासिम
ईखाञ्चकृमहे / ईखांचकृमहे / ईखाम्बभूविमहे / ईखांबभूविमहे / ईखामासिमहे