ईक्ष् - ईक्षँ - दर्शने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ईक्षते
ईक्ष्यते
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूव / ईक्षांबभूव / ईक्षामास
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूवे / ईक्षांबभूवे / ईक्षामाहे
ईक्षिता
ईक्षिता
ईक्षिष्यते
ईक्षिष्यते
ईक्षताम्
ईक्ष्यताम्
ऐक्षत
ऐक्ष्यत
ईक्षेत
ईक्ष्येत
ईक्षिषीष्ट
ईक्षिषीष्ट
ऐक्षिष्ट
ऐक्षि
ऐक्षिष्यत
ऐक्षिष्यत
प्रथम  द्विवचनम्
ईक्षेते
ईक्ष्येते
ईक्षाञ्चक्राते / ईक्षांचक्राते / ईक्षाम्बभूवतुः / ईक्षांबभूवतुः / ईक्षामासतुः
ईक्षाञ्चक्राते / ईक्षांचक्राते / ईक्षाम्बभूवाते / ईक्षांबभूवाते / ईक्षामासाते
ईक्षितारौ
ईक्षितारौ
ईक्षिष्येते
ईक्षिष्येते
ईक्षेताम्
ईक्ष्येताम्
ऐक्षेताम्
ऐक्ष्येताम्
ईक्षेयाताम्
ईक्ष्येयाताम्
ईक्षिषीयास्ताम्
ईक्षिषीयास्ताम्
ऐक्षिषाताम्
ऐक्षिषाताम्
ऐक्षिष्येताम्
ऐक्षिष्येताम्
प्रथम  बहुवचनम्
ईक्षन्ते
ईक्ष्यन्ते
ईक्षाञ्चक्रिरे / ईक्षांचक्रिरे / ईक्षाम्बभूवुः / ईक्षांबभूवुः / ईक्षामासुः
ईक्षाञ्चक्रिरे / ईक्षांचक्रिरे / ईक्षाम्बभूविरे / ईक्षांबभूविरे / ईक्षामासिरे
ईक्षितारः
ईक्षितारः
ईक्षिष्यन्ते
ईक्षिष्यन्ते
ईक्षन्ताम्
ईक्ष्यन्ताम्
ऐक्षन्त
ऐक्ष्यन्त
ईक्षेरन्
ईक्ष्येरन्
ईक्षिषीरन्
ईक्षिषीरन्
ऐक्षिषत
ऐक्षिषत
ऐक्षिष्यन्त
ऐक्षिष्यन्त
मध्यम  एकवचनम्
ईक्षसे
ईक्ष्यसे
ईक्षाञ्चकृषे / ईक्षांचकृषे / ईक्षाम्बभूविथ / ईक्षांबभूविथ / ईक्षामासिथ
ईक्षाञ्चकृषे / ईक्षांचकृषे / ईक्षाम्बभूविषे / ईक्षांबभूविषे / ईक्षामासिषे
ईक्षितासे
ईक्षितासे
ईक्षिष्यसे
ईक्षिष्यसे
ईक्षस्व
ईक्ष्यस्व
ऐक्षथाः
ऐक्ष्यथाः
ईक्षेथाः
ईक्ष्येथाः
ईक्षिषीष्ठाः
ईक्षिषीष्ठाः
ऐक्षिष्ठाः
ऐक्षिष्ठाः
ऐक्षिष्यथाः
ऐक्षिष्यथाः
मध्यम  द्विवचनम्
ईक्षेथे
ईक्ष्येथे
ईक्षाञ्चक्राथे / ईक्षांचक्राथे / ईक्षाम्बभूवथुः / ईक्षांबभूवथुः / ईक्षामासथुः
ईक्षाञ्चक्राथे / ईक्षांचक्राथे / ईक्षाम्बभूवाथे / ईक्षांबभूवाथे / ईक्षामासाथे
ईक्षितासाथे
ईक्षितासाथे
ईक्षिष्येथे
ईक्षिष्येथे
ईक्षेथाम्
ईक्ष्येथाम्
ऐक्षेथाम्
ऐक्ष्येथाम्
ईक्षेयाथाम्
ईक्ष्येयाथाम्
ईक्षिषीयास्थाम्
ईक्षिषीयास्थाम्
ऐक्षिषाथाम्
ऐक्षिषाथाम्
ऐक्षिष्येथाम्
ऐक्षिष्येथाम्
मध्यम  बहुवचनम्
ईक्षध्वे
ईक्ष्यध्वे
ईक्षाञ्चकृढ्वे / ईक्षांचकृढ्वे / ईक्षाम्बभूव / ईक्षांबभूव / ईक्षामास
ईक्षाञ्चकृढ्वे / ईक्षांचकृढ्वे / ईक्षाम्बभूविध्वे / ईक्षांबभूविध्वे / ईक्षाम्बभूविढ्वे / ईक्षांबभूविढ्वे / ईक्षामासिध्वे
ईक्षिताध्वे
ईक्षिताध्वे
ईक्षिष्यध्वे
ईक्षिष्यध्वे
ईक्षध्वम्
ईक्ष्यध्वम्
ऐक्षध्वम्
ऐक्ष्यध्वम्
ईक्षेध्वम्
ईक्ष्येध्वम्
ईक्षिषीध्वम्
ईक्षिषीध्वम्
ऐक्षिढ्वम्
ऐक्षिढ्वम्
ऐक्षिष्यध्वम्
ऐक्षिष्यध्वम्
उत्तम  एकवचनम्
ईक्षे
ईक्ष्ये
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूव / ईक्षांबभूव / ईक्षामास
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूवे / ईक्षांबभूवे / ईक्षामाहे
ईक्षिताहे
ईक्षिताहे
ईक्षिष्ये
ईक्षिष्ये
ईक्षै
ईक्ष्यै
ऐक्षे
ऐक्ष्ये
ईक्षेय
ईक्ष्येय
ईक्षिषीय
ईक्षिषीय
ऐक्षिषि
ऐक्षिषि
ऐक्षिष्ये
ऐक्षिष्ये
उत्तम  द्विवचनम्
ईक्षावहे
ईक्ष्यावहे
ईक्षाञ्चकृवहे / ईक्षांचकृवहे / ईक्षाम्बभूविव / ईक्षांबभूविव / ईक्षामासिव
ईक्षाञ्चकृवहे / ईक्षांचकृवहे / ईक्षाम्बभूविवहे / ईक्षांबभूविवहे / ईक्षामासिवहे
ईक्षितास्वहे
ईक्षितास्वहे
ईक्षिष्यावहे
ईक्षिष्यावहे
ईक्षावहै
ईक्ष्यावहै
ऐक्षावहि
ऐक्ष्यावहि
ईक्षेवहि
ईक्ष्येवहि
ईक्षिषीवहि
ईक्षिषीवहि
ऐक्षिष्वहि
ऐक्षिष्वहि
ऐक्षिष्यावहि
ऐक्षिष्यावहि
उत्तम  बहुवचनम्
ईक्षामहे
ईक्ष्यामहे
ईक्षाञ्चकृमहे / ईक्षांचकृमहे / ईक्षाम्बभूविम / ईक्षांबभूविम / ईक्षामासिम
ईक्षाञ्चकृमहे / ईक्षांचकृमहे / ईक्षाम्बभूविमहे / ईक्षांबभूविमहे / ईक्षामासिमहे
ईक्षितास्महे
ईक्षितास्महे
ईक्षिष्यामहे
ईक्षिष्यामहे
ईक्षामहै
ईक्ष्यामहै
ऐक्षामहि
ऐक्ष्यामहि
ईक्षेमहि
ईक्ष्येमहि
ईक्षिषीमहि
ईक्षिषीमहि
ऐक्षिष्महि
ऐक्षिष्महि
ऐक्षिष्यामहि
ऐक्षिष्यामहि
प्रथम पुरुषः  एकवचनम्
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूव / ईक्षांबभूव / ईक्षामास
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूवे / ईक्षांबभूवे / ईक्षामाहे
प्रथमा  द्विवचनम्
ईक्षाञ्चक्राते / ईक्षांचक्राते / ईक्षाम्बभूवतुः / ईक्षांबभूवतुः / ईक्षामासतुः
ईक्षाञ्चक्राते / ईक्षांचक्राते / ईक्षाम्बभूवाते / ईक्षांबभूवाते / ईक्षामासाते
प्रथमा  बहुवचनम्
ईक्षाञ्चक्रिरे / ईक्षांचक्रिरे / ईक्षाम्बभूवुः / ईक्षांबभूवुः / ईक्षामासुः
ईक्षाञ्चक्रिरे / ईक्षांचक्रिरे / ईक्षाम्बभूविरे / ईक्षांबभूविरे / ईक्षामासिरे
मध्यम पुरुषः  एकवचनम्
ईक्षाञ्चकृषे / ईक्षांचकृषे / ईक्षाम्बभूविथ / ईक्षांबभूविथ / ईक्षामासिथ
ईक्षाञ्चकृषे / ईक्षांचकृषे / ईक्षाम्बभूविषे / ईक्षांबभूविषे / ईक्षामासिषे
मध्यम पुरुषः  द्विवचनम्
ईक्षाञ्चक्राथे / ईक्षांचक्राथे / ईक्षाम्बभूवथुः / ईक्षांबभूवथुः / ईक्षामासथुः
ईक्षाञ्चक्राथे / ईक्षांचक्राथे / ईक्षाम्बभूवाथे / ईक्षांबभूवाथे / ईक्षामासाथे
मध्यम पुरुषः  बहुवचनम्
ईक्षाञ्चकृढ्वे / ईक्षांचकृढ्वे / ईक्षाम्बभूव / ईक्षांबभूव / ईक्षामास
ईक्षाञ्चकृढ्वे / ईक्षांचकृढ्वे / ईक्षाम्बभूविध्वे / ईक्षांबभूविध्वे / ईक्षाम्बभूविढ्वे / ईक्षांबभूविढ्वे / ईक्षामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूव / ईक्षांबभूव / ईक्षामास
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूवे / ईक्षांबभूवे / ईक्षामाहे
उत्तम पुरुषः  द्विवचनम्
ईक्षाञ्चकृवहे / ईक्षांचकृवहे / ईक्षाम्बभूविव / ईक्षांबभूविव / ईक्षामासिव
ईक्षाञ्चकृवहे / ईक्षांचकृवहे / ईक्षाम्बभूविवहे / ईक्षांबभूविवहे / ईक्षामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईक्षाञ्चकृमहे / ईक्षांचकृमहे / ईक्षाम्बभूविम / ईक्षांबभूविम / ईक्षामासिम
ईक्षाञ्चकृमहे / ईक्षांचकृमहे / ईक्षाम्बभूविमहे / ईक्षांबभूविमहे / ईक्षामासिमहे