इ - इङ् - अध्ययने नित्यमधिपूर्वः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अधीते
अधीयते
अधिजगे
अधिजगे
अध्येता
अध्यायिता / अध्येता
अध्येष्यते
अध्यायिष्यते / अध्येष्यते
अधीताम्
अधीयताम्
अध्यैत
अध्यैयत
अधीयीत
अधीयेत
अध्येषीष्ट
अध्यायिषीष्ट / अध्येषीष्ट
अध्यगीष्ट / अध्यैष्ट
अध्यगायि / अध्यायि
अध्यगीष्यत / अध्यैष्यत
अध्यगायिष्यत / अध्यगीष्यत / अध्यायिष्यत / अध्यैष्यत
प्रथम  द्विवचनम्
अधीयाते
अधीयेते
अधिजगाते
अधिजगाते
अध्येतारौ
अध्यायितारौ / अध्येतारौ
अध्येष्येते
अध्यायिष्येते / अध्येष्येते
अधीयाताम्
अधीयेताम्
अध्यैयाताम्
अध्यैयेताम्
अधीयीयाताम्
अधीयेयाताम्
अध्येषीयास्ताम्
अध्यायिषीयास्ताम् / अध्येषीयास्ताम्
अध्यगीषाताम् / अध्यैषाताम्
अध्यगायिषाताम् / अध्यगीषाताम् / अध्यायिषाताम् / अध्यैषाताम्
अध्यगीष्येताम् / अध्यैष्येताम्
अध्यगायिष्येताम् / अध्यगीष्येताम् / अध्यायिष्येताम् / अध्यैष्येताम्
प्रथम  बहुवचनम्
अधीयते
अधीयन्ते
अधिजगिरे
अधिजगिरे
अध्येतारः
अध्यायितारः / अध्येतारः
अध्येष्यन्ते
अध्यायिष्यन्ते / अध्येष्यन्ते
अधीयताम्
अधीयन्ताम्
अध्यैयत
अध्यैयन्त
अधीयीरन्
अधीयेरन्
अध्येषीरन्
अध्यायिषीरन् / अध्येषीरन्
अध्यगीषत / अध्यैषत
अध्यगायिषत / अध्यगीषत / अध्यायिषत / अध्यैषत
अध्यगीष्यन्त / अध्यैष्यन्त
अध्यगायिष्यन्त / अध्यगीष्यन्त / अध्यायिष्यन्त / अध्यैष्यन्त
मध्यम  एकवचनम्
अधीषे
अधीयसे
अधिजगिषे
अधिजगिषे
अध्येतासे
अध्यायितासे / अध्येतासे
अध्येष्यसे
अध्यायिष्यसे / अध्येष्यसे
अधीष्व
अधीयस्व
अध्यैथाः
अध्यैयथाः
अधीयीथाः
अधीयेथाः
अध्येषीष्ठाः
अध्यायिषीष्ठाः / अध्येषीष्ठाः
अध्यगीष्ठाः / अध्यैष्ठाः
अध्यगायिष्ठाः / अध्यगीष्ठाः / अध्यायिष्ठाः / अध्यैष्ठाः
अध्यगीष्यथाः / अध्यैष्यथाः
अध्यगायिष्यथाः / अध्यगीष्यथाः / अध्यायिष्यथाः / अध्यैष्यथाः
मध्यम  द्विवचनम्
अधीयाथे
अधीयेथे
अधिजगाथे
अधिजगाथे
अध्येतासाथे
अध्यायितासाथे / अध्येतासाथे
अध्येष्येथे
अध्यायिष्येथे / अध्येष्येथे
अधीयाथाम्
अधीयेथाम्
अध्यैयाथाम्
अध्यैयेथाम्
अधीयीयाथाम्
अधीयेयाथाम्
अध्येषीयास्थाम्
अध्यायिषीयास्थाम् / अध्येषीयास्थाम्
अध्यगीषाथाम् / अध्यैषाथाम्
अध्यगायिषाथाम् / अध्यगीषाथाम् / अध्यायिषाथाम् / अध्यैषाथाम्
अध्यगीष्येथाम् / अध्यैष्येथाम्
अध्यगायिष्येथाम् / अध्यगीष्येथाम् / अध्यायिष्येथाम् / अध्यैष्येथाम्
मध्यम  बहुवचनम्
अधीध्वे
अधीयध्वे
अधिजगिध्वे
अधिजगिध्वे
अध्येताध्वे
अध्यायिताध्वे / अध्येताध्वे
अध्येष्यध्वे
अध्यायिष्यध्वे / अध्येष्यध्वे
अधीध्वम्
अधीयध्वम्
अध्यैध्वम्
अध्यैयध्वम्
अधीयीध्वम्
अधीयेध्वम्
अध्येषीढ्वम्
अध्यायिषीढ्वम् / अध्यायिषीध्वम् / अध्येषीढ्वम्
अध्यगीढ्वम् / अध्यैढ्वम्
अध्यगायिढ्वम् / अध्यगायिध्वम् / अध्यगीढ्वम् / अध्यायिढ्वम् / अध्यायिध्वम् / अध्यैढ्वम्
अध्यगीष्यध्वम् / अध्यैष्यध्वम्
अध्यगायिष्यध्वम् / अध्यगीष्यध्वम् / अध्यायिष्यध्वम् / अध्यैष्यध्वम्
उत्तम  एकवचनम्
अधीये
अधीये
अधिजगे
अधिजगे
अध्येताहे
अध्यायिताहे / अध्येताहे
अध्येष्ये
अध्यायिष्ये / अध्येष्ये
अध्ययै
अधीयै
अध्यैयि
अध्यैये
अधीयीय
अधीयेय
अध्येषीय
अध्यायिषीय / अध्येषीय
अध्यगीषि / अध्यैषि
अध्यगायिषि / अध्यगीषि / अध्यायिषि / अध्यैषि
अध्यगीष्ये / अध्यैष्ये
अध्यगायिष्ये / अध्यगीष्ये / अध्यायिष्ये / अध्यैष्ये
उत्तम  द्विवचनम्
अधीवहे
अधीयावहे
अधिजगिवहे
अधिजगिवहे
अध्येतास्वहे
अध्यायितास्वहे / अध्येतास्वहे
अध्येष्यावहे
अध्यायिष्यावहे / अध्येष्यावहे
अध्ययावहै
अधीयावहै
अध्यैवहि
अध्यैयावहि
अधीयीवहि
अधीयेवहि
अध्येषीवहि
अध्यायिषीवहि / अध्येषीवहि
अध्यगीष्वहि / अध्यैष्वहि
अध्यगायिष्वहि / अध्यगीष्वहि / अध्यायिष्वहि / अध्यैष्वहि
अध्यगीष्यावहि / अध्यैष्यावहि
अध्यगायिष्यावहि / अध्यगीष्यावहि / अध्यायिष्यावहि / अध्यैष्यावहि
उत्तम  बहुवचनम्
अधीमहे
अधीयामहे
अधिजगिमहे
अधिजगिमहे
अध्येतास्महे
अध्यायितास्महे / अध्येतास्महे
अध्येष्यामहे
अध्यायिष्यामहे / अध्येष्यामहे
अध्ययामहै
अधीयामहै
अध्यैमहि
अध्यैयामहि
अधीयीमहि
अधीयेमहि
अध्येषीमहि
अध्यायिषीमहि / अध्येषीमहि
अध्यगीष्महि / अध्यैष्महि
अध्यगायिष्महि / अध्यगीष्महि / अध्यायिष्महि / अध्यैष्महि
अध्यगीष्यामहि / अध्यैष्यामहि
अध्यगायिष्यामहि / अध्यगीष्यामहि / अध्यायिष्यामहि / अध्यैष्यामहि
प्रथम पुरुषः  एकवचनम्
अध्यायिता / अध्येता
अध्यायिष्यते / अध्येष्यते
अध्यायिषीष्ट / अध्येषीष्ट
अध्यगीष्ट / अध्यैष्ट
अध्यगायि / अध्यायि
अध्यगीष्यत / अध्यैष्यत
अध्यगायिष्यत / अध्यगीष्यत / अध्यायिष्यत / अध्यैष्यत
प्रथमा  द्विवचनम्
अध्यायितारौ / अध्येतारौ
अध्येष्येते
अध्यायिष्येते / अध्येष्येते
अध्यैयाताम्
अध्यैयेताम्
अध्येषीयास्ताम्
अध्यायिषीयास्ताम् / अध्येषीयास्ताम्
अध्यगीषाताम् / अध्यैषाताम्
अध्यगायिषाताम् / अध्यगीषाताम् / अध्यायिषाताम् / अध्यैषाताम्
अध्यगीष्येताम् / अध्यैष्येताम्
अध्यगायिष्येताम् / अध्यगीष्येताम् / अध्यायिष्येताम् / अध्यैष्येताम्
प्रथमा  बहुवचनम्
अध्यायितारः / अध्येतारः
अध्येष्यन्ते
अध्यायिष्यन्ते / अध्येष्यन्ते
अध्यायिषीरन् / अध्येषीरन्
अध्यगीषत / अध्यैषत
अध्यगायिषत / अध्यगीषत / अध्यायिषत / अध्यैषत
अध्यगीष्यन्त / अध्यैष्यन्त
अध्यगायिष्यन्त / अध्यगीष्यन्त / अध्यायिष्यन्त / अध्यैष्यन्त
मध्यम पुरुषः  एकवचनम्
अध्यायितासे / अध्येतासे
अध्यायिष्यसे / अध्येष्यसे
अध्यायिषीष्ठाः / अध्येषीष्ठाः
अध्यगीष्ठाः / अध्यैष्ठाः
अध्यगायिष्ठाः / अध्यगीष्ठाः / अध्यायिष्ठाः / अध्यैष्ठाः
अध्यगीष्यथाः / अध्यैष्यथाः
अध्यगायिष्यथाः / अध्यगीष्यथाः / अध्यायिष्यथाः / अध्यैष्यथाः
मध्यम पुरुषः  द्विवचनम्
अध्येतासाथे
अध्यायितासाथे / अध्येतासाथे
अध्येष्येथे
अध्यायिष्येथे / अध्येष्येथे
अध्यैयाथाम्
अध्यैयेथाम्
अध्येषीयास्थाम्
अध्यायिषीयास्थाम् / अध्येषीयास्थाम्
अध्यगीषाथाम् / अध्यैषाथाम्
अध्यगायिषाथाम् / अध्यगीषाथाम् / अध्यायिषाथाम् / अध्यैषाथाम्
अध्यगीष्येथाम् / अध्यैष्येथाम्
अध्यगायिष्येथाम् / अध्यगीष्येथाम् / अध्यायिष्येथाम् / अध्यैष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्येताध्वे
अध्यायिताध्वे / अध्येताध्वे
अध्येष्यध्वे
अध्यायिष्यध्वे / अध्येष्यध्वे
अध्यैयध्वम्
अध्यायिषीढ्वम् / अध्यायिषीध्वम् / अध्येषीढ्वम्
अध्यगीढ्वम् / अध्यैढ्वम्
अध्यगायिढ्वम् / अध्यगायिध्वम् / अध्यगीढ्वम् / अध्यायिढ्वम् / अध्यायिध्वम् / अध्यैढ्वम्
अध्यगीष्यध्वम् / अध्यैष्यध्वम्
अध्यगायिष्यध्वम् / अध्यगीष्यध्वम् / अध्यायिष्यध्वम् / अध्यैष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अध्यायिताहे / अध्येताहे
अध्यायिष्ये / अध्येष्ये
अध्यायिषीय / अध्येषीय
अध्यगीषि / अध्यैषि
अध्यगायिषि / अध्यगीषि / अध्यायिषि / अध्यैषि
अध्यगीष्ये / अध्यैष्ये
अध्यगायिष्ये / अध्यगीष्ये / अध्यायिष्ये / अध्यैष्ये
उत्तम पुरुषः  द्विवचनम्
अध्येतास्वहे
अध्यायितास्वहे / अध्येतास्वहे
अध्येष्यावहे
अध्यायिष्यावहे / अध्येष्यावहे
अध्यायिषीवहि / अध्येषीवहि
अध्यगीष्वहि / अध्यैष्वहि
अध्यगायिष्वहि / अध्यगीष्वहि / अध्यायिष्वहि / अध्यैष्वहि
अध्यगीष्यावहि / अध्यैष्यावहि
अध्यगायिष्यावहि / अध्यगीष्यावहि / अध्यायिष्यावहि / अध्यैष्यावहि
उत्तम पुरुषः  बहुवचनम्
अध्येतास्महे
अध्यायितास्महे / अध्येतास्महे
अध्येष्यामहे
अध्यायिष्यामहे / अध्येष्यामहे
अध्यायिषीमहि / अध्येषीमहि
अध्यगीष्महि / अध्यैष्महि
अध्यगायिष्महि / अध्यगीष्महि / अध्यायिष्महि / अध्यैष्महि
अध्यगीष्यामहि / अध्यैष्यामहि
अध्यगायिष्यामहि / अध्यगीष्यामहि / अध्यायिष्यामहि / अध्यैष्यामहि