इ - इक् स्मरणे अयमप्यधिपूर्वः अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अध्यैत् / अध्यैद्
अजयत् / अजयद्
अचिकेत् / अचिकेद्
अक्षिणोत् / अक्षिणोद्
प्रथम पुरुषः  द्विवचनम्
अध्यैताम्
अजयताम्
अचिकिताम्
अक्षिणुताम्
प्रथम पुरुषः  बहुवचनम्
अध्यायन्
अजयन्
अचिकयुः
अक्षिण्वन्
मध्यम पुरुषः  एकवचनम्
अध्यैः
अजयः
अचिकेः
अक्षिणोः
मध्यम पुरुषः  द्विवचनम्
अध्यैतम्
अजयतम्
अचिकितम्
अक्षिणुतम्
मध्यम पुरुषः  बहुवचनम्
अध्यैत
अजयत
अचिकित
अक्षिणुत
उत्तम पुरुषः  एकवचनम्
अध्यायम्
अजयम्
अचिकयम्
अक्षिणवम्
उत्तम पुरुषः  द्विवचनम्
अध्यैव
अजयाव
अचिकिव
अक्षिण्व / अक्षिणुव
उत्तम पुरुषः  बहुवचनम्
अध्यैम
अजयाम
अचिकिम
अक्षिण्म / अक्षिणुम
प्रथम पुरुषः  एकवचनम्
अध्यैत् / अध्यैद्
अजयत् / अजयद्
अचिकेत् / अचिकेद्
अक्षिणोत् / अक्षिणोद्
प्रथम पुरुषः  द्विवचनम्
अजयताम्
अचिकिताम्
प्रथम पुरुषः  बहुवचनम्
अजयन्
अचिकयुः
मध्यम पुरुषः  एकवचनम्
अजयः
अचिकेः
मध्यम पुरुषः  द्विवचनम्
अजयतम्
अचिकितम्
मध्यम पुरुषः  बहुवचनम्
अजयत
अचिकित
उत्तम पुरुषः  एकवचनम्
अजयम्
अचिकयम्
उत्तम पुरुषः  द्विवचनम्
अजयाव
अचिकिव
अक्षिण्व / अक्षिणुव
उत्तम पुरुषः  बहुवचनम्
अजयाम
अचिकिम
अक्षिण्म / अक्षिणुम