इन्व् - इविँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
इन्वति
इन्व्यते
ईन्व
ईन्वे
इन्विता
इन्विता
इन्विष्यति
इन्विष्यते
इन्वतात् / इन्वताद् / इन्वतु
इन्व्यताम्
ऐन्वत् / ऐन्वद्
ऐन्व्यत
इन्वेत् / इन्वेद्
इन्व्येत
इन्व्यात् / इन्व्याद्
इन्विषीष्ट
ऐन्वीत् / ऐन्वीद्
ऐन्वि
ऐन्विष्यत् / ऐन्विष्यद्
ऐन्विष्यत
प्रथम  द्विवचनम्
इन्वतः
इन्व्येते
ईन्वतुः
ईन्वाते
इन्वितारौ
इन्वितारौ
इन्विष्यतः
इन्विष्येते
इन्वताम्
इन्व्येताम्
ऐन्वताम्
ऐन्व्येताम्
इन्वेताम्
इन्व्येयाताम्
इन्व्यास्ताम्
इन्विषीयास्ताम्
ऐन्विष्टाम्
ऐन्विषाताम्
ऐन्विष्यताम्
ऐन्विष्येताम्
प्रथम  बहुवचनम्
इन्वन्ति
इन्व्यन्ते
ईन्वुः
ईन्विरे
इन्वितारः
इन्वितारः
इन्विष्यन्ति
इन्विष्यन्ते
इन्वन्तु
इन्व्यन्ताम्
ऐन्वन्
ऐन्व्यन्त
इन्वेयुः
इन्व्येरन्
इन्व्यासुः
इन्विषीरन्
ऐन्विषुः
ऐन्विषत
ऐन्विष्यन्
ऐन्विष्यन्त
मध्यम  एकवचनम्
इन्वसि
इन्व्यसे
ईन्विथ
ईन्विषे
इन्वितासि
इन्वितासे
इन्विष्यसि
इन्विष्यसे
इन्वतात् / इन्वताद् / इन्व
इन्व्यस्व
ऐन्वः
ऐन्व्यथाः
इन्वेः
इन्व्येथाः
इन्व्याः
इन्विषीष्ठाः
ऐन्वीः
ऐन्विष्ठाः
ऐन्विष्यः
ऐन्विष्यथाः
मध्यम  द्विवचनम्
इन्वथः
इन्व्येथे
ईन्वथुः
ईन्वाथे
इन्वितास्थः
इन्वितासाथे
इन्विष्यथः
इन्विष्येथे
इन्वतम्
इन्व्येथाम्
ऐन्वतम्
ऐन्व्येथाम्
इन्वेतम्
इन्व्येयाथाम्
इन्व्यास्तम्
इन्विषीयास्थाम्
ऐन्विष्टम्
ऐन्विषाथाम्
ऐन्विष्यतम्
ऐन्विष्येथाम्
मध्यम  बहुवचनम्
इन्वथ
इन्व्यध्वे
ईन्व
ईन्विढ्वे / ईन्विध्वे
इन्वितास्थ
इन्विताध्वे
इन्विष्यथ
इन्विष्यध्वे
इन्वत
इन्व्यध्वम्
ऐन्वत
ऐन्व्यध्वम्
इन्वेत
इन्व्येध्वम्
इन्व्यास्त
इन्विषीढ्वम् / इन्विषीध्वम्
ऐन्विष्ट
ऐन्विढ्वम् / ऐन्विध्वम्
ऐन्विष्यत
ऐन्विष्यध्वम्
उत्तम  एकवचनम्
इन्वामि
इन्व्ये
ईन्व
ईन्वे
इन्वितास्मि
इन्विताहे
इन्विष्यामि
इन्विष्ये
इन्वानि
इन्व्यै
ऐन्वम्
ऐन्व्ये
इन्वेयम्
इन्व्येय
इन्व्यासम्
इन्विषीय
ऐन्विषम्
ऐन्विषि
ऐन्विष्यम्
ऐन्विष्ये
उत्तम  द्विवचनम्
इन्वावः
इन्व्यावहे
ईन्विव
ईन्विवहे
इन्वितास्वः
इन्वितास्वहे
इन्विष्यावः
इन्विष्यावहे
इन्वाव
इन्व्यावहै
ऐन्वाव
ऐन्व्यावहि
इन्वेव
इन्व्येवहि
इन्व्यास्व
इन्विषीवहि
ऐन्विष्व
ऐन्विष्वहि
ऐन्विष्याव
ऐन्विष्यावहि
उत्तम  बहुवचनम्
इन्वामः
इन्व्यामहे
ईन्विम
ईन्विमहे
इन्वितास्मः
इन्वितास्महे
इन्विष्यामः
इन्विष्यामहे
इन्वाम
इन्व्यामहै
ऐन्वाम
ऐन्व्यामहि
इन्वेम
इन्व्येमहि
इन्व्यास्म
इन्विषीमहि
ऐन्विष्म
ऐन्विष्महि
ऐन्विष्याम
ऐन्विष्यामहि
प्रथम पुरुषः  एकवचनम्
इन्वतात् / इन्वताद् / इन्वतु
ऐन्वत् / ऐन्वद्
इन्व्यात् / इन्व्याद्
ऐन्वीत् / ऐन्वीद्
ऐन्विष्यत् / ऐन्विष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
इन्वतात् / इन्वताद् / इन्व
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
ईन्विढ्वे / ईन्विध्वे
इन्विषीढ्वम् / इन्विषीध्वम्
ऐन्विढ्वम् / ऐन्विध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्