इन्द् - इदिँ - परमैश्वर्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
इन्दति
इन्द्यते
ईन्द
ईन्दे
इन्दिता
इन्दिता
इन्दिष्यति
इन्दिष्यते
इन्दतात् / इन्दताद् / इन्दतु
इन्द्यताम्
ऐन्दत् / ऐन्दद्
ऐन्द्यत
इन्देत् / इन्देद्
इन्द्येत
इन्द्यात् / इन्द्याद्
इन्दिषीष्ट
ऐन्दीत् / ऐन्दीद्
ऐन्दि
ऐन्दिष्यत् / ऐन्दिष्यद्
ऐन्दिष्यत
प्रथम  द्विवचनम्
इन्दतः
इन्द्येते
ईन्दतुः
ईन्दाते
इन्दितारौ
इन्दितारौ
इन्दिष्यतः
इन्दिष्येते
इन्दताम्
इन्द्येताम्
ऐन्दताम्
ऐन्द्येताम्
इन्देताम्
इन्द्येयाताम्
इन्द्यास्ताम्
इन्दिषीयास्ताम्
ऐन्दिष्टाम्
ऐन्दिषाताम्
ऐन्दिष्यताम्
ऐन्दिष्येताम्
प्रथम  बहुवचनम्
इन्दन्ति
इन्द्यन्ते
ईन्दुः
ईन्दिरे
इन्दितारः
इन्दितारः
इन्दिष्यन्ति
इन्दिष्यन्ते
इन्दन्तु
इन्द्यन्ताम्
ऐन्दन्
ऐन्द्यन्त
इन्देयुः
इन्द्येरन्
इन्द्यासुः
इन्दिषीरन्
ऐन्दिषुः
ऐन्दिषत
ऐन्दिष्यन्
ऐन्दिष्यन्त
मध्यम  एकवचनम्
इन्दसि
इन्द्यसे
ईन्दिथ
ईन्दिषे
इन्दितासि
इन्दितासे
इन्दिष्यसि
इन्दिष्यसे
इन्दतात् / इन्दताद् / इन्द
इन्द्यस्व
ऐन्दः
ऐन्द्यथाः
इन्देः
इन्द्येथाः
इन्द्याः
इन्दिषीष्ठाः
ऐन्दीः
ऐन्दिष्ठाः
ऐन्दिष्यः
ऐन्दिष्यथाः
मध्यम  द्विवचनम्
इन्दथः
इन्द्येथे
ईन्दथुः
ईन्दाथे
इन्दितास्थः
इन्दितासाथे
इन्दिष्यथः
इन्दिष्येथे
इन्दतम्
इन्द्येथाम्
ऐन्दतम्
ऐन्द्येथाम्
इन्देतम्
इन्द्येयाथाम्
इन्द्यास्तम्
इन्दिषीयास्थाम्
ऐन्दिष्टम्
ऐन्दिषाथाम्
ऐन्दिष्यतम्
ऐन्दिष्येथाम्
मध्यम  बहुवचनम्
इन्दथ
इन्द्यध्वे
ईन्द
ईन्दिध्वे
इन्दितास्थ
इन्दिताध्वे
इन्दिष्यथ
इन्दिष्यध्वे
इन्दत
इन्द्यध्वम्
ऐन्दत
ऐन्द्यध्वम्
इन्देत
इन्द्येध्वम्
इन्द्यास्त
इन्दिषीध्वम्
ऐन्दिष्ट
ऐन्दिढ्वम्
ऐन्दिष्यत
ऐन्दिष्यध्वम्
उत्तम  एकवचनम्
इन्दामि
इन्द्ये
ईन्द
ईन्दे
इन्दितास्मि
इन्दिताहे
इन्दिष्यामि
इन्दिष्ये
इन्दानि
इन्द्यै
ऐन्दम्
ऐन्द्ये
इन्देयम्
इन्द्येय
इन्द्यासम्
इन्दिषीय
ऐन्दिषम्
ऐन्दिषि
ऐन्दिष्यम्
ऐन्दिष्ये
उत्तम  द्विवचनम्
इन्दावः
इन्द्यावहे
ईन्दिव
ईन्दिवहे
इन्दितास्वः
इन्दितास्वहे
इन्दिष्यावः
इन्दिष्यावहे
इन्दाव
इन्द्यावहै
ऐन्दाव
ऐन्द्यावहि
इन्देव
इन्द्येवहि
इन्द्यास्व
इन्दिषीवहि
ऐन्दिष्व
ऐन्दिष्वहि
ऐन्दिष्याव
ऐन्दिष्यावहि
उत्तम  बहुवचनम्
इन्दामः
इन्द्यामहे
ईन्दिम
ईन्दिमहे
इन्दितास्मः
इन्दितास्महे
इन्दिष्यामः
इन्दिष्यामहे
इन्दाम
इन्द्यामहै
ऐन्दाम
ऐन्द्यामहि
इन्देम
इन्द्येमहि
इन्द्यास्म
इन्दिषीमहि
ऐन्दिष्म
ऐन्दिष्महि
ऐन्दिष्याम
ऐन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
इन्दतात् / इन्दताद् / इन्दतु
ऐन्दत् / ऐन्दद्
इन्द्यात् / इन्द्याद्
ऐन्दीत् / ऐन्दीद्
ऐन्दिष्यत् / ऐन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
इन्दतात् / इन्दताद् / इन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्