इट् - इटँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
एटति
इट्यते
इयेट
ईटे
एटिता
एटिता
एटिष्यति
एटिष्यते
एटतात् / एटताद् / एटतु
इट्यताम्
ऐटत् / ऐटद्
ऐट्यत
एटेत् / एटेद्
इट्येत
इट्यात् / इट्याद्
एटिषीष्ट
ऐटीत् / ऐटीद्
ऐटि
ऐटिष्यत् / ऐटिष्यद्
ऐटिष्यत
प्रथम  द्विवचनम्
एटतः
इट्येते
ईटतुः
ईटाते
एटितारौ
एटितारौ
एटिष्यतः
एटिष्येते
एटताम्
इट्येताम्
ऐटताम्
ऐट्येताम्
एटेताम्
इट्येयाताम्
इट्यास्ताम्
एटिषीयास्ताम्
ऐटिष्टाम्
ऐटिषाताम्
ऐटिष्यताम्
ऐटिष्येताम्
प्रथम  बहुवचनम्
एटन्ति
इट्यन्ते
ईटुः
ईटिरे
एटितारः
एटितारः
एटिष्यन्ति
एटिष्यन्ते
एटन्तु
इट्यन्ताम्
ऐटन्
ऐट्यन्त
एटेयुः
इट्येरन्
इट्यासुः
एटिषीरन्
ऐटिषुः
ऐटिषत
ऐटिष्यन्
ऐटिष्यन्त
मध्यम  एकवचनम्
एटसि
इट्यसे
इयेटिथ
ईटिषे
एटितासि
एटितासे
एटिष्यसि
एटिष्यसे
एटतात् / एटताद् / एट
इट्यस्व
ऐटः
ऐट्यथाः
एटेः
इट्येथाः
इट्याः
एटिषीष्ठाः
ऐटीः
ऐटिष्ठाः
ऐटिष्यः
ऐटिष्यथाः
मध्यम  द्विवचनम्
एटथः
इट्येथे
ईटथुः
ईटाथे
एटितास्थः
एटितासाथे
एटिष्यथः
एटिष्येथे
एटतम्
इट्येथाम्
ऐटतम्
ऐट्येथाम्
एटेतम्
इट्येयाथाम्
इट्यास्तम्
एटिषीयास्थाम्
ऐटिष्टम्
ऐटिषाथाम्
ऐटिष्यतम्
ऐटिष्येथाम्
मध्यम  बहुवचनम्
एटथ
इट्यध्वे
ईट
ईटिध्वे
एटितास्थ
एटिताध्वे
एटिष्यथ
एटिष्यध्वे
एटत
इट्यध्वम्
ऐटत
ऐट्यध्वम्
एटेत
इट्येध्वम्
इट्यास्त
एटिषीध्वम्
ऐटिष्ट
ऐटिढ्वम्
ऐटिष्यत
ऐटिष्यध्वम्
उत्तम  एकवचनम्
एटामि
इट्ये
इयेट
ईटे
एटितास्मि
एटिताहे
एटिष्यामि
एटिष्ये
एटानि
इट्यै
ऐटम्
ऐट्ये
एटेयम्
इट्येय
इट्यासम्
एटिषीय
ऐटिषम्
ऐटिषि
ऐटिष्यम्
ऐटिष्ये
उत्तम  द्विवचनम्
एटावः
इट्यावहे
ईटिव
ईटिवहे
एटितास्वः
एटितास्वहे
एटिष्यावः
एटिष्यावहे
एटाव
इट्यावहै
ऐटाव
ऐट्यावहि
एटेव
इट्येवहि
इट्यास्व
एटिषीवहि
ऐटिष्व
ऐटिष्वहि
ऐटिष्याव
ऐटिष्यावहि
उत्तम  बहुवचनम्
एटामः
इट्यामहे
ईटिम
ईटिमहे
एटितास्मः
एटितास्महे
एटिष्यामः
एटिष्यामहे
एटाम
इट्यामहै
ऐटाम
ऐट्यामहि
एटेम
इट्येमहि
इट्यास्म
एटिषीमहि
ऐटिष्म
ऐटिष्महि
ऐटिष्याम
ऐटिष्यामहि
प्रथम पुरुषः  एकवचनम्
एटतात् / एटताद् / एटतु
ऐटिष्यत् / ऐटिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
एटतात् / एटताद् / एट
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्