आस् - आसँ उपवेशने अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
आस्त
अवस्त
प्रथम पुरुषः  द्विवचनम्
आसाताम्
अवसाताम्
प्रथम पुरुषः  बहुवचनम्
आसत
अवसत
मध्यम पुरुषः  एकवचनम्
आस्थाः
अवस्थाः
मध्यम पुरुषः  द्विवचनम्
आसाथाम्
अवसाथाम्
मध्यम पुरुषः  बहुवचनम्
आध्वम्
अवध्वम्
उत्तम पुरुषः  एकवचनम्
आसि
अवसि
उत्तम पुरुषः  द्विवचनम्
आस्वहि
अवस्वहि
उत्तम पुरुषः  बहुवचनम्
आस्महि
अवस्महि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
आसाताम्
अवसाताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
आसाथाम्
अवसाथाम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्