आस् - आसँ - उपवेशने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
आस्ते
आस्यते
आसे
आसे
आसिता
आसिता
आसिष्यते
आसिष्यते
आस्ताम्
आस्यताम्
आस्त
आस्यत
आसीत
आस्येत
आसिषीष्ट
आसिषीष्ट
आसिष्ट
आसि
आसिष्यत
आसिष्यत
प्रथम  द्विवचनम्
आसाते
आस्येते
आसाते
आसाते
आसितारौ
आसितारौ
आसिष्येते
आसिष्येते
आसाताम्
आस्येताम्
आसाताम्
आस्येताम्
आसीयाताम्
आस्येयाताम्
आसिषीयास्ताम्
आसिषीयास्ताम्
आसिषाताम्
आसिषाताम्
आसिष्येताम्
आसिष्येताम्
प्रथम  बहुवचनम्
आसते
आस्यन्ते
आसिरे
आसिरे
आसितारः
आसितारः
आसिष्यन्ते
आसिष्यन्ते
आसताम्
आस्यन्ताम्
आसत
आस्यन्त
आसीरन्
आस्येरन्
आसिषीरन्
आसिषीरन्
आसिषत
आसिषत
आसिष्यन्त
आसिष्यन्त
मध्यम  एकवचनम्
आस्से
आस्यसे
आसिषे
आसिषे
आसितासे
आसितासे
आसिष्यसे
आसिष्यसे
आस्स्व
आस्यस्व
आस्थाः
आस्यथाः
आसीथाः
आस्येथाः
आसिषीष्ठाः
आसिषीष्ठाः
आसिष्ठाः
आसिष्ठाः
आसिष्यथाः
आसिष्यथाः
मध्यम  द्विवचनम्
आसाथे
आस्येथे
आसाथे
आसाथे
आसितासाथे
आसितासाथे
आसिष्येथे
आसिष्येथे
आसाथाम्
आस्येथाम्
आसाथाम्
आस्येथाम्
आसीयाथाम्
आस्येयाथाम्
आसिषीयास्थाम्
आसिषीयास्थाम्
आसिषाथाम्
आसिषाथाम्
आसिष्येथाम्
आसिष्येथाम्
मध्यम  बहुवचनम्
आध्वे
आस्यध्वे
आसिध्वे
आसिध्वे
आसिताध्वे
आसिताध्वे
आसिष्यध्वे
आसिष्यध्वे
आध्वम्
आस्यध्वम्
आध्वम्
आस्यध्वम्
आसीध्वम्
आस्येध्वम्
आसिषीध्वम्
आसिषीध्वम्
आसिढ्वम्
आसिढ्वम्
आसिष्यध्वम्
आसिष्यध्वम्
उत्तम  एकवचनम्
आसे
आस्ये
आसे
आसे
आसिताहे
आसिताहे
आसिष्ये
आसिष्ये
आसै
आस्यै
आसि
आस्ये
आसीय
आस्येय
आसिषीय
आसिषीय
आसिषि
आसिषि
आसिष्ये
आसिष्ये
उत्तम  द्विवचनम्
आस्वहे
आस्यावहे
आसिवहे
आसिवहे
आसितास्वहे
आसितास्वहे
आसिष्यावहे
आसिष्यावहे
आसावहै
आस्यावहै
आस्वहि
आस्यावहि
आसीवहि
आस्येवहि
आसिषीवहि
आसिषीवहि
आसिष्वहि
आसिष्वहि
आसिष्यावहि
आसिष्यावहि
उत्तम  बहुवचनम्
आस्महे
आस्यामहे
आसिमहे
आसिमहे
आसितास्महे
आसितास्महे
आसिष्यामहे
आसिष्यामहे
आसामहै
आस्यामहै
आस्महि
आस्यामहि
आसीमहि
आस्येमहि
आसिषीमहि
आसिषीमहि
आसिष्महि
आसिष्महि
आसिष्यामहि
आसिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्