अस् - असँ भुवि अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
आसीत् / आसीद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
आस्ताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
आसन्
अहिंसन्
मध्यम पुरुषः  एकवचनम्
आसीः
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
आस्तम्
अहिंस्तम्
मध्यम पुरुषः  बहुवचनम्
आस्त
अहिंस्त
उत्तम पुरुषः  एकवचनम्
आसम्
अहिनसम्
उत्तम पुरुषः  द्विवचनम्
आस्व
अहिंस्व
उत्तम पुरुषः  बहुवचनम्
आस्म
अहिंस्म
प्रथम पुरुषः  एकवचनम्
आसीत् / आसीद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
आस्ताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
आस्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्