अस् - असँ - भुवि अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अस्ति
भूयते
बभूव
बभूवे
भविता
भविता
भविष्यति
भविष्यते
स्तात् / स्ताद् / अस्तु
भूयताम्
आसीत् / आसीद्
अभूयत
स्यात् / स्याद्
भूयेत
भूयात् / भूयाद्
भविषीष्ट
अभूत् / अभूद्
अभावि
अभविष्यत् / अभविष्यद्
अभविष्यत
प्रथम  द्विवचनम्
स्तः
भूयेते
बभूवतुः
बभूवाते
भवितारौ
भवितारौ
भविष्यतः
भविष्येते
स्ताम्
भूयेताम्
आस्ताम्
अभूयेताम्
स्याताम्
भूयेयाताम्
भूयास्ताम्
भविषीयास्ताम्
अभूताम्
अभविषाताम्
अभविष्यताम्
अभविष्येताम्
प्रथम  बहुवचनम्
सन्ति
भूयन्ते
बभूवुः
बभूविरे
भवितारः
भवितारः
भविष्यन्ति
भविष्यन्ते
सन्तु
भूयन्ताम्
आसन्
अभूयन्त
स्युः
भूयेरन्
भूयासुः
भविषीरन्
अभूवन्
अभविषत
अभविष्यन्
अभविष्यन्त
मध्यम  एकवचनम्
असि
भूयसे
बभूविथ
बभूविषे
भवितासि
भवितासे
भविष्यसि
भविष्यसे
स्तात् / स्ताद् / एधि
भूयस्व
आसीः
अभूयथाः
स्याः
भूयेथाः
भूयाः
भविषीष्ठाः
अभूः
अभविष्ठाः
अभविष्यः
अभविष्यथाः
मध्यम  द्विवचनम्
स्थः
भूयेथे
बभूवथुः
बभूवाथे
भवितास्थः
भवितासाथे
भविष्यथः
भविष्येथे
स्तम्
भूयेथाम्
आस्तम्
अभूयेथाम्
स्यातम्
भूयेयाथाम्
भूयास्तम्
भविषीयास्थाम्
अभूतम्
अभविषाथाम्
अभविष्यतम्
अभविष्येथाम्
मध्यम  बहुवचनम्
स्थ
भूयध्वे
बभूव
बभूविढ्वे / बभूविध्वे
भवितास्थ
भविताध्वे
भविष्यथ
भविष्यध्वे
स्त
भूयध्वम्
आस्त
अभूयध्वम्
स्यात
भूयेध्वम्
भूयास्त
भविषीढ्वम् / भविषीध्वम्
अभूत
अभविढ्वम् / अभविध्वम्
अभविष्यत
अभविष्यध्वम्
उत्तम  एकवचनम्
अस्मि
भूये
बभूव
बभूवे
भवितास्मि
भविताहे
भविष्यामि
भविष्ये
असानि
भूयै
आसम्
अभूये
स्याम्
भूयेय
भूयासम्
भविषीय
अभूवम्
अभविषि
अभविष्यम्
अभविष्ये
उत्तम  द्विवचनम्
स्वः
भूयावहे
बभूविव
बभूविवहे
भवितास्वः
भवितास्वहे
भविष्यावः
भविष्यावहे
असाव
भूयावहै
आस्व
अभूयावहि
स्याव
भूयेवहि
भूयास्व
भविषीवहि
अभूव
अभविष्वहि
अभविष्याव
अभविष्यावहि
उत्तम  बहुवचनम्
स्मः
भूयामहे
बभूविम
बभूविमहे
भवितास्मः
भवितास्महे
भविष्यामः
भविष्यामहे
असाम
भूयामहै
आस्म
अभूयामहि
स्याम
भूयेमहि
भूयास्म
भविषीमहि
अभूम
अभविष्महि
अभविष्याम
अभविष्यामहि
प्रथम पुरुषः  एकवचनम्
स्तात् / स्ताद् / अस्तु
अभविष्यत् / अभविष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्तात् / स्ताद् / एधि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
बभूविढ्वे / बभूविध्वे
भविषीढ्वम् / भविषीध्वम्
अभविढ्वम् / अभविध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्