अष् - अषँ - गतिदीप्त्यादानेषु इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अषति
अषते
अष्यते
आष
आषे
आषे
अषिता
अषिता
अषिता
अषिष्यति
अषिष्यते
अषिष्यते
अषतात् / अषताद् / अषतु
अषताम्
अष्यताम्
आषत् / आषद्
आषत
आष्यत
अषेत् / अषेद्
अषेत
अष्येत
अष्यात् / अष्याद्
अषिषीष्ट
अषिषीष्ट
आषीत् / आषीद्
आषिष्ट
आषि
आषिष्यत् / आषिष्यद्
आषिष्यत
आषिष्यत
प्रथम  द्विवचनम्
अषतः
अषेते
अष्येते
आषतुः
आषाते
आषाते
अषितारौ
अषितारौ
अषितारौ
अषिष्यतः
अषिष्येते
अषिष्येते
अषताम्
अषेताम्
अष्येताम्
आषताम्
आषेताम्
आष्येताम्
अषेताम्
अषेयाताम्
अष्येयाताम्
अष्यास्ताम्
अषिषीयास्ताम्
अषिषीयास्ताम्
आषिष्टाम्
आषिषाताम्
आषिषाताम्
आषिष्यताम्
आषिष्येताम्
आषिष्येताम्
प्रथम  बहुवचनम्
अषन्ति
अषन्ते
अष्यन्ते
आषुः
आषिरे
आषिरे
अषितारः
अषितारः
अषितारः
अषिष्यन्ति
अषिष्यन्ते
अषिष्यन्ते
अषन्तु
अषन्ताम्
अष्यन्ताम्
आषन्
आषन्त
आष्यन्त
अषेयुः
अषेरन्
अष्येरन्
अष्यासुः
अषिषीरन्
अषिषीरन्
आषिषुः
आषिषत
आषिषत
आषिष्यन्
आषिष्यन्त
आषिष्यन्त
मध्यम  एकवचनम्
अषसि
अषसे
अष्यसे
आषिथ
आषिषे
आषिषे
अषितासि
अषितासे
अषितासे
अषिष्यसि
अषिष्यसे
अषिष्यसे
अषतात् / अषताद् / अष
अषस्व
अष्यस्व
आषः
आषथाः
आष्यथाः
अषेः
अषेथाः
अष्येथाः
अष्याः
अषिषीष्ठाः
अषिषीष्ठाः
आषीः
आषिष्ठाः
आषिष्ठाः
आषिष्यः
आषिष्यथाः
आषिष्यथाः
मध्यम  द्विवचनम्
अषथः
अषेथे
अष्येथे
आषथुः
आषाथे
आषाथे
अषितास्थः
अषितासाथे
अषितासाथे
अषिष्यथः
अषिष्येथे
अषिष्येथे
अषतम्
अषेथाम्
अष्येथाम्
आषतम्
आषेथाम्
आष्येथाम्
अषेतम्
अषेयाथाम्
अष्येयाथाम्
अष्यास्तम्
अषिषीयास्थाम्
अषिषीयास्थाम्
आषिष्टम्
आषिषाथाम्
आषिषाथाम्
आषिष्यतम्
आषिष्येथाम्
आषिष्येथाम्
मध्यम  बहुवचनम्
अषथ
अषध्वे
अष्यध्वे
आष
आषिध्वे
आषिध्वे
अषितास्थ
अषिताध्वे
अषिताध्वे
अषिष्यथ
अषिष्यध्वे
अषिष्यध्वे
अषत
अषध्वम्
अष्यध्वम्
आषत
आषध्वम्
आष्यध्वम्
अषेत
अषेध्वम्
अष्येध्वम्
अष्यास्त
अषिषीध्वम्
अषिषीध्वम्
आषिष्ट
आषिढ्वम्
आषिढ्वम्
आषिष्यत
आषिष्यध्वम्
आषिष्यध्वम्
उत्तम  एकवचनम्
अषामि
अषे
अष्ये
आष
आषे
आषे
अषितास्मि
अषिताहे
अषिताहे
अषिष्यामि
अषिष्ये
अषिष्ये
अषाणि
अषै
अष्यै
आषम्
आषे
आष्ये
अषेयम्
अषेय
अष्येय
अष्यासम्
अषिषीय
अषिषीय
आषिषम्
आषिषि
आषिषि
आषिष्यम्
आषिष्ये
आषिष्ये
उत्तम  द्विवचनम्
अषावः
अषावहे
अष्यावहे
आषिव
आषिवहे
आषिवहे
अषितास्वः
अषितास्वहे
अषितास्वहे
अषिष्यावः
अषिष्यावहे
अषिष्यावहे
अषाव
अषावहै
अष्यावहै
आषाव
आषावहि
आष्यावहि
अषेव
अषेवहि
अष्येवहि
अष्यास्व
अषिषीवहि
अषिषीवहि
आषिष्व
आषिष्वहि
आषिष्वहि
आषिष्याव
आषिष्यावहि
आषिष्यावहि
उत्तम  बहुवचनम्
अषामः
अषामहे
अष्यामहे
आषिम
आषिमहे
आषिमहे
अषितास्मः
अषितास्महे
अषितास्महे
अषिष्यामः
अषिष्यामहे
अषिष्यामहे
अषाम
अषामहै
अष्यामहै
आषाम
आषामहि
आष्यामहि
अषेम
अषेमहि
अष्येमहि
अष्यास्म
अषिषीमहि
अषिषीमहि
आषिष्म
आषिष्महि
आषिष्महि
आषिष्याम
आषिष्यामहि
आषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अषतात् / अषताद् / अषतु
आषिष्यत् / आषिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अषतात् / अषताद् / अष
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्