अव् - अवँ - रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अवति
अव्यते
आव
आवे
अविता
अविता
अविष्यति
अविष्यते
अवतात् / अवताद् / अवतु
अव्यताम्
आवत् / आवद्
आव्यत
अवेत् / अवेद्
अव्येत
अव्यात् / अव्याद्
अविषीष्ट
आवीत् / आवीद्
आवि
आविष्यत् / आविष्यद्
आविष्यत
प्रथम  द्विवचनम्
अवतः
अव्येते
आवतुः
आवाते
अवितारौ
अवितारौ
अविष्यतः
अविष्येते
अवताम्
अव्येताम्
आवताम्
आव्येताम्
अवेताम्
अव्येयाताम्
अव्यास्ताम्
अविषीयास्ताम्
आविष्टाम्
आविषाताम्
आविष्यताम्
आविष्येताम्
प्रथम  बहुवचनम्
अवन्ति
अव्यन्ते
आवुः
आविरे
अवितारः
अवितारः
अविष्यन्ति
अविष्यन्ते
अवन्तु
अव्यन्ताम्
आवन्
आव्यन्त
अवेयुः
अव्येरन्
अव्यासुः
अविषीरन्
आविषुः
आविषत
आविष्यन्
आविष्यन्त
मध्यम  एकवचनम्
अवसि
अव्यसे
आविथ
आविषे
अवितासि
अवितासे
अविष्यसि
अविष्यसे
अवतात् / अवताद् / अव
अव्यस्व
आवः
आव्यथाः
अवेः
अव्येथाः
अव्याः
अविषीष्ठाः
आवीः
आविष्ठाः
आविष्यः
आविष्यथाः
मध्यम  द्विवचनम्
अवथः
अव्येथे
आवथुः
आवाथे
अवितास्थः
अवितासाथे
अविष्यथः
अविष्येथे
अवतम्
अव्येथाम्
आवतम्
आव्येथाम्
अवेतम्
अव्येयाथाम्
अव्यास्तम्
अविषीयास्थाम्
आविष्टम्
आविषाथाम्
आविष्यतम्
आविष्येथाम्
मध्यम  बहुवचनम्
अवथ
अव्यध्वे
आव
आविढ्वे / आविध्वे
अवितास्थ
अविताध्वे
अविष्यथ
अविष्यध्वे
अवत
अव्यध्वम्
आवत
आव्यध्वम्
अवेत
अव्येध्वम्
अव्यास्त
अविषीढ्वम् / अविषीध्वम्
आविष्ट
आविढ्वम् / आविध्वम्
आविष्यत
आविष्यध्वम्
उत्तम  एकवचनम्
अवामि
अव्ये
आव
आवे
अवितास्मि
अविताहे
अविष्यामि
अविष्ये
अवानि
अव्यै
आवम्
आव्ये
अवेयम्
अव्येय
अव्यासम्
अविषीय
आविषम्
आविषि
आविष्यम्
आविष्ये
उत्तम  द्विवचनम्
अवावः
अव्यावहे
आविव
आविवहे
अवितास्वः
अवितास्वहे
अविष्यावः
अविष्यावहे
अवाव
अव्यावहै
आवाव
आव्यावहि
अवेव
अव्येवहि
अव्यास्व
अविषीवहि
आविष्व
आविष्वहि
आविष्याव
आविष्यावहि
उत्तम  बहुवचनम्
अवामः
अव्यामहे
आविम
आविमहे
अवितास्मः
अवितास्महे
अविष्यामः
अविष्यामहे
अवाम
अव्यामहै
आवाम
आव्यामहि
अवेम
अव्येमहि
अव्यास्म
अविषीमहि
आविष्म
आविष्महि
आविष्याम
आविष्यामहि
प्रथम पुरुषः  एकवचनम्
अवतात् / अवताद् / अवतु
आविष्यत् / आविष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अवतात् / अवताद् / अव
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
आविढ्वे / आविध्वे
अविषीढ्वम् / अविषीध्वम्
आविढ्वम् / आविध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्