अर्ह् - अर्हँ - पूजायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अर्हति
अर्ह्यते
आनर्ह
आनर्हे
अर्हिता
अर्हिता
अर्हिष्यति
अर्हिष्यते
अर्हतात् / अर्हताद् / अर्हतु
अर्ह्यताम्
आर्हत् / आर्हद्
आर्ह्यत
अर्हेत् / अर्हेद्
अर्ह्येत
अर्ह्यात् / अर्ह्याद्
अर्हिषीष्ट
आर्हीत् / आर्हीद्
आर्हि
आर्हिष्यत् / आर्हिष्यद्
आर्हिष्यत
प्रथम  द्विवचनम्
अर्हतः
अर्ह्येते
आनर्हतुः
आनर्हाते
अर्हितारौ
अर्हितारौ
अर्हिष्यतः
अर्हिष्येते
अर्हताम्
अर्ह्येताम्
आर्हताम्
आर्ह्येताम्
अर्हेताम्
अर्ह्येयाताम्
अर्ह्यास्ताम्
अर्हिषीयास्ताम्
आर्हिष्टाम्
आर्हिषाताम्
आर्हिष्यताम्
आर्हिष्येताम्
प्रथम  बहुवचनम्
अर्हन्ति
अर्ह्यन्ते
आनर्हुः
आनर्हिरे
अर्हितारः
अर्हितारः
अर्हिष्यन्ति
अर्हिष्यन्ते
अर्हन्तु
अर्ह्यन्ताम्
आर्हन्
आर्ह्यन्त
अर्हेयुः
अर्ह्येरन्
अर्ह्यासुः
अर्हिषीरन्
आर्हिषुः
आर्हिषत
आर्हिष्यन्
आर्हिष्यन्त
मध्यम  एकवचनम्
अर्हसि
अर्ह्यसे
आनर्हिथ
आनर्हिषे
अर्हितासि
अर्हितासे
अर्हिष्यसि
अर्हिष्यसे
अर्हतात् / अर्हताद् / अर्ह
अर्ह्यस्व
आर्हः
आर्ह्यथाः
अर्हेः
अर्ह्येथाः
अर्ह्याः
अर्हिषीष्ठाः
आर्हीः
आर्हिष्ठाः
आर्हिष्यः
आर्हिष्यथाः
मध्यम  द्विवचनम्
अर्हथः
अर्ह्येथे
आनर्हथुः
आनर्हाथे
अर्हितास्थः
अर्हितासाथे
अर्हिष्यथः
अर्हिष्येथे
अर्हतम्
अर्ह्येथाम्
आर्हतम्
आर्ह्येथाम्
अर्हेतम्
अर्ह्येयाथाम्
अर्ह्यास्तम्
अर्हिषीयास्थाम्
आर्हिष्टम्
आर्हिषाथाम्
आर्हिष्यतम्
आर्हिष्येथाम्
मध्यम  बहुवचनम्
अर्हथ
अर्ह्यध्वे
आनर्ह
आनर्हिढ्वे / आनर्हिध्वे
अर्हितास्थ
अर्हिताध्वे
अर्हिष्यथ
अर्हिष्यध्वे
अर्हत
अर्ह्यध्वम्
आर्हत
आर्ह्यध्वम्
अर्हेत
अर्ह्येध्वम्
अर्ह्यास्त
अर्हिषीढ्वम् / अर्हिषीध्वम्
आर्हिष्ट
आर्हिढ्वम् / आर्हिध्वम्
आर्हिष्यत
आर्हिष्यध्वम्
उत्तम  एकवचनम्
अर्हामि
अर्ह्ये
आनर्ह
आनर्हे
अर्हितास्मि
अर्हिताहे
अर्हिष्यामि
अर्हिष्ये
अर्हाणि
अर्ह्यै
आर्हम्
आर्ह्ये
अर्हेयम्
अर्ह्येय
अर्ह्यासम्
अर्हिषीय
आर्हिषम्
आर्हिषि
आर्हिष्यम्
आर्हिष्ये
उत्तम  द्विवचनम्
अर्हावः
अर्ह्यावहे
आनर्हिव
आनर्हिवहे
अर्हितास्वः
अर्हितास्वहे
अर्हिष्यावः
अर्हिष्यावहे
अर्हाव
अर्ह्यावहै
आर्हाव
आर्ह्यावहि
अर्हेव
अर्ह्येवहि
अर्ह्यास्व
अर्हिषीवहि
आर्हिष्व
आर्हिष्वहि
आर्हिष्याव
आर्हिष्यावहि
उत्तम  बहुवचनम्
अर्हामः
अर्ह्यामहे
आनर्हिम
आनर्हिमहे
अर्हितास्मः
अर्हितास्महे
अर्हिष्यामः
अर्हिष्यामहे
अर्हाम
अर्ह्यामहै
आर्हाम
आर्ह्यामहि
अर्हेम
अर्ह्येमहि
अर्ह्यास्म
अर्हिषीमहि
आर्हिष्म
आर्हिष्महि
आर्हिष्याम
आर्हिष्यामहि
प्रथम पुरुषः  एकवचनम्
अर्हतात् / अर्हताद् / अर्हतु
आर्हत् / आर्हद्
अर्ह्यात् / अर्ह्याद्
आर्हीत् / आर्हीद्
आर्हिष्यत् / आर्हिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अर्हतात् / अर्हताद् / अर्ह
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
आनर्हिढ्वे / आनर्हिध्वे
अर्हिषीढ्वम् / अर्हिषीध्वम्
आर्हिढ्वम् / आर्हिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्