अर्व् - अर्वँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अर्वति
अर्व्यते
आनर्व
आनर्वे
अर्विता
अर्विता
अर्विष्यति
अर्विष्यते
अर्वतात् / अर्वताद् / अर्वतु
अर्व्यताम्
आर्वत् / आर्वद्
आर्व्यत
अर्वेत् / अर्वेद्
अर्व्येत
अर्व्यात् / अर्व्याद्
अर्विषीष्ट
आर्वीत् / आर्वीद्
आर्वि
आर्विष्यत् / आर्विष्यद्
आर्विष्यत
प्रथम  द्विवचनम्
अर्वतः
अर्व्येते
आनर्वतुः
आनर्वाते
अर्वितारौ
अर्वितारौ
अर्विष्यतः
अर्विष्येते
अर्वताम्
अर्व्येताम्
आर्वताम्
आर्व्येताम्
अर्वेताम्
अर्व्येयाताम्
अर्व्यास्ताम्
अर्विषीयास्ताम्
आर्विष्टाम्
आर्विषाताम्
आर्विष्यताम्
आर्विष्येताम्
प्रथम  बहुवचनम्
अर्वन्ति
अर्व्यन्ते
आनर्वुः
आनर्विरे
अर्वितारः
अर्वितारः
अर्विष्यन्ति
अर्विष्यन्ते
अर्वन्तु
अर्व्यन्ताम्
आर्वन्
आर्व्यन्त
अर्वेयुः
अर्व्येरन्
अर्व्यासुः
अर्विषीरन्
आर्विषुः
आर्विषत
आर्विष्यन्
आर्विष्यन्त
मध्यम  एकवचनम्
अर्वसि
अर्व्यसे
आनर्विथ
आनर्विषे
अर्वितासि
अर्वितासे
अर्विष्यसि
अर्विष्यसे
अर्वतात् / अर्वताद् / अर्व
अर्व्यस्व
आर्वः
आर्व्यथाः
अर्वेः
अर्व्येथाः
अर्व्याः
अर्विषीष्ठाः
आर्वीः
आर्विष्ठाः
आर्विष्यः
आर्विष्यथाः
मध्यम  द्विवचनम्
अर्वथः
अर्व्येथे
आनर्वथुः
आनर्वाथे
अर्वितास्थः
अर्वितासाथे
अर्विष्यथः
अर्विष्येथे
अर्वतम्
अर्व्येथाम्
आर्वतम्
आर्व्येथाम्
अर्वेतम्
अर्व्येयाथाम्
अर्व्यास्तम्
अर्विषीयास्थाम्
आर्विष्टम्
आर्विषाथाम्
आर्विष्यतम्
आर्विष्येथाम्
मध्यम  बहुवचनम्
अर्वथ
अर्व्यध्वे
आनर्व
आनर्विढ्वे / आनर्विध्वे
अर्वितास्थ
अर्विताध्वे
अर्विष्यथ
अर्विष्यध्वे
अर्वत
अर्व्यध्वम्
आर्वत
आर्व्यध्वम्
अर्वेत
अर्व्येध्वम्
अर्व्यास्त
अर्विषीढ्वम् / अर्विषीध्वम्
आर्विष्ट
आर्विढ्वम् / आर्विध्वम्
आर्विष्यत
आर्विष्यध्वम्
उत्तम  एकवचनम्
अर्वामि
अर्व्ये
आनर्व
आनर्वे
अर्वितास्मि
अर्विताहे
अर्विष्यामि
अर्विष्ये
अर्वाणि
अर्व्यै
आर्वम्
आर्व्ये
अर्वेयम्
अर्व्येय
अर्व्यासम्
अर्विषीय
आर्विषम्
आर्विषि
आर्विष्यम्
आर्विष्ये
उत्तम  द्विवचनम्
अर्वावः
अर्व्यावहे
आनर्विव
आनर्विवहे
अर्वितास्वः
अर्वितास्वहे
अर्विष्यावः
अर्विष्यावहे
अर्वाव
अर्व्यावहै
आर्वाव
आर्व्यावहि
अर्वेव
अर्व्येवहि
अर्व्यास्व
अर्विषीवहि
आर्विष्व
आर्विष्वहि
आर्विष्याव
आर्विष्यावहि
उत्तम  बहुवचनम्
अर्वामः
अर्व्यामहे
आनर्विम
आनर्विमहे
अर्वितास्मः
अर्वितास्महे
अर्विष्यामः
अर्विष्यामहे
अर्वाम
अर्व्यामहै
आर्वाम
आर्व्यामहि
अर्वेम
अर्व्येमहि
अर्व्यास्म
अर्विषीमहि
आर्विष्म
आर्विष्महि
आर्विष्याम
आर्विष्यामहि
प्रथम पुरुषः  एकवचनम्
अर्वतात् / अर्वताद् / अर्वतु
आर्वत् / आर्वद्
अर्व्यात् / अर्व्याद्
आर्वीत् / आर्वीद्
आर्विष्यत् / आर्विष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अर्वतात् / अर्वताद् / अर्व
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
आनर्विढ्वे / आनर्विध्वे
अर्विषीढ्वम् / अर्विषीध्वम्
आर्विढ्वम् / आर्विध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्