अर्ज् - अर्जँ - अर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अर्जति
अर्ज्यते
आनर्ज
आनर्जे
अर्जिता
अर्जिता
अर्जिष्यति
अर्जिष्यते
अर्जतात् / अर्जताद् / अर्जतु
अर्ज्यताम्
आर्जत् / आर्जद्
आर्ज्यत
अर्जेत् / अर्जेद्
अर्ज्येत
अर्ज्यात् / अर्ज्याद्
अर्जिषीष्ट
आर्जीत् / आर्जीद्
आर्जि
आर्जिष्यत् / आर्जिष्यद्
आर्जिष्यत
प्रथम  द्विवचनम्
अर्जतः
अर्ज्येते
आनर्जतुः
आनर्जाते
अर्जितारौ
अर्जितारौ
अर्जिष्यतः
अर्जिष्येते
अर्जताम्
अर्ज्येताम्
आर्जताम्
आर्ज्येताम्
अर्जेताम्
अर्ज्येयाताम्
अर्ज्यास्ताम्
अर्जिषीयास्ताम्
आर्जिष्टाम्
आर्जिषाताम्
आर्जिष्यताम्
आर्जिष्येताम्
प्रथम  बहुवचनम्
अर्जन्ति
अर्ज्यन्ते
आनर्जुः
आनर्जिरे
अर्जितारः
अर्जितारः
अर्जिष्यन्ति
अर्जिष्यन्ते
अर्जन्तु
अर्ज्यन्ताम्
आर्जन्
आर्ज्यन्त
अर्जेयुः
अर्ज्येरन्
अर्ज्यासुः
अर्जिषीरन्
आर्जिषुः
आर्जिषत
आर्जिष्यन्
आर्जिष्यन्त
मध्यम  एकवचनम्
अर्जसि
अर्ज्यसे
आनर्जिथ
आनर्जिषे
अर्जितासि
अर्जितासे
अर्जिष्यसि
अर्जिष्यसे
अर्जतात् / अर्जताद् / अर्ज
अर्ज्यस्व
आर्जः
आर्ज्यथाः
अर्जेः
अर्ज्येथाः
अर्ज्याः
अर्जिषीष्ठाः
आर्जीः
आर्जिष्ठाः
आर्जिष्यः
आर्जिष्यथाः
मध्यम  द्विवचनम्
अर्जथः
अर्ज्येथे
आनर्जथुः
आनर्जाथे
अर्जितास्थः
अर्जितासाथे
अर्जिष्यथः
अर्जिष्येथे
अर्जतम्
अर्ज्येथाम्
आर्जतम्
आर्ज्येथाम्
अर्जेतम्
अर्ज्येयाथाम्
अर्ज्यास्तम्
अर्जिषीयास्थाम्
आर्जिष्टम्
आर्जिषाथाम्
आर्जिष्यतम्
आर्जिष्येथाम्
मध्यम  बहुवचनम्
अर्जथ
अर्ज्यध्वे
आनर्ज
आनर्जिध्वे
अर्जितास्थ
अर्जिताध्वे
अर्जिष्यथ
अर्जिष्यध्वे
अर्जत
अर्ज्यध्वम्
आर्जत
आर्ज्यध्वम्
अर्जेत
अर्ज्येध्वम्
अर्ज्यास्त
अर्जिषीध्वम्
आर्जिष्ट
आर्जिढ्वम्
आर्जिष्यत
आर्जिष्यध्वम्
उत्तम  एकवचनम्
अर्जामि
अर्ज्ये
आनर्ज
आनर्जे
अर्जितास्मि
अर्जिताहे
अर्जिष्यामि
अर्जिष्ये
अर्जानि
अर्ज्यै
आर्जम्
आर्ज्ये
अर्जेयम्
अर्ज्येय
अर्ज्यासम्
अर्जिषीय
आर्जिषम्
आर्जिषि
आर्जिष्यम्
आर्जिष्ये
उत्तम  द्विवचनम्
अर्जावः
अर्ज्यावहे
आनर्जिव
आनर्जिवहे
अर्जितास्वः
अर्जितास्वहे
अर्जिष्यावः
अर्जिष्यावहे
अर्जाव
अर्ज्यावहै
आर्जाव
आर्ज्यावहि
अर्जेव
अर्ज्येवहि
अर्ज्यास्व
अर्जिषीवहि
आर्जिष्व
आर्जिष्वहि
आर्जिष्याव
आर्जिष्यावहि
उत्तम  बहुवचनम्
अर्जामः
अर्ज्यामहे
आनर्जिम
आनर्जिमहे
अर्जितास्मः
अर्जितास्महे
अर्जिष्यामः
अर्जिष्यामहे
अर्जाम
अर्ज्यामहै
आर्जाम
आर्ज्यामहि
अर्जेम
अर्ज्येमहि
अर्ज्यास्म
अर्जिषीमहि
आर्जिष्म
आर्जिष्महि
आर्जिष्याम
आर्जिष्यामहि
प्रथम पुरुषः  एकवचनम्
अर्जतात् / अर्जताद् / अर्जतु
आर्जत् / आर्जद्
अर्ज्यात् / अर्ज्याद्
आर्जीत् / आर्जीद्
आर्जिष्यत् / आर्जिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अर्जतात् / अर्जताद् / अर्ज
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्