अर्च् - अर्चँ - पूजायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अर्चति
अर्च्यते
आनर्च
आनर्चे
अर्चिता
अर्चिता
अर्चिष्यति
अर्चिष्यते
अर्चतात् / अर्चताद् / अर्चतु
अर्च्यताम्
आर्चत् / आर्चद्
आर्च्यत
अर्चेत् / अर्चेद्
अर्च्येत
अर्च्यात् / अर्च्याद्
अर्चिषीष्ट
आर्चीत् / आर्चीद्
आर्चि
आर्चिष्यत् / आर्चिष्यद्
आर्चिष्यत
प्रथम  द्विवचनम्
अर्चतः
अर्च्येते
आनर्चतुः
आनर्चाते
अर्चितारौ
अर्चितारौ
अर्चिष्यतः
अर्चिष्येते
अर्चताम्
अर्च्येताम्
आर्चताम्
आर्च्येताम्
अर्चेताम्
अर्च्येयाताम्
अर्च्यास्ताम्
अर्चिषीयास्ताम्
आर्चिष्टाम्
आर्चिषाताम्
आर्चिष्यताम्
आर्चिष्येताम्
प्रथम  बहुवचनम्
अर्चन्ति
अर्च्यन्ते
आनर्चुः
आनर्चिरे
अर्चितारः
अर्चितारः
अर्चिष्यन्ति
अर्चिष्यन्ते
अर्चन्तु
अर्च्यन्ताम्
आर्चन्
आर्च्यन्त
अर्चेयुः
अर्च्येरन्
अर्च्यासुः
अर्चिषीरन्
आर्चिषुः
आर्चिषत
आर्चिष्यन्
आर्चिष्यन्त
मध्यम  एकवचनम्
अर्चसि
अर्च्यसे
आनर्चिथ
आनर्चिषे
अर्चितासि
अर्चितासे
अर्चिष्यसि
अर्चिष्यसे
अर्चतात् / अर्चताद् / अर्च
अर्च्यस्व
आर्चः
आर्च्यथाः
अर्चेः
अर्च्येथाः
अर्च्याः
अर्चिषीष्ठाः
आर्चीः
आर्चिष्ठाः
आर्चिष्यः
आर्चिष्यथाः
मध्यम  द्विवचनम्
अर्चथः
अर्च्येथे
आनर्चथुः
आनर्चाथे
अर्चितास्थः
अर्चितासाथे
अर्चिष्यथः
अर्चिष्येथे
अर्चतम्
अर्च्येथाम्
आर्चतम्
आर्च्येथाम्
अर्चेतम्
अर्च्येयाथाम्
अर्च्यास्तम्
अर्चिषीयास्थाम्
आर्चिष्टम्
आर्चिषाथाम्
आर्चिष्यतम्
आर्चिष्येथाम्
मध्यम  बहुवचनम्
अर्चथ
अर्च्यध्वे
आनर्च
आनर्चिध्वे
अर्चितास्थ
अर्चिताध्वे
अर्चिष्यथ
अर्चिष्यध्वे
अर्चत
अर्च्यध्वम्
आर्चत
आर्च्यध्वम्
अर्चेत
अर्च्येध्वम्
अर्च्यास्त
अर्चिषीध्वम्
आर्चिष्ट
आर्चिढ्वम्
आर्चिष्यत
आर्चिष्यध्वम्
उत्तम  एकवचनम्
अर्चामि
अर्च्ये
आनर्च
आनर्चे
अर्चितास्मि
अर्चिताहे
अर्चिष्यामि
अर्चिष्ये
अर्चानि
अर्च्यै
आर्चम्
आर्च्ये
अर्चेयम्
अर्च्येय
अर्च्यासम्
अर्चिषीय
आर्चिषम्
आर्चिषि
आर्चिष्यम्
आर्चिष्ये
उत्तम  द्विवचनम्
अर्चावः
अर्च्यावहे
आनर्चिव
आनर्चिवहे
अर्चितास्वः
अर्चितास्वहे
अर्चिष्यावः
अर्चिष्यावहे
अर्चाव
अर्च्यावहै
आर्चाव
आर्च्यावहि
अर्चेव
अर्च्येवहि
अर्च्यास्व
अर्चिषीवहि
आर्चिष्व
आर्चिष्वहि
आर्चिष्याव
आर्चिष्यावहि
उत्तम  बहुवचनम्
अर्चामः
अर्च्यामहे
आनर्चिम
आनर्चिमहे
अर्चितास्मः
अर्चितास्महे
अर्चिष्यामः
अर्चिष्यामहे
अर्चाम
अर्च्यामहै
आर्चाम
आर्च्यामहि
अर्चेम
अर्च्येमहि
अर्च्यास्म
अर्चिषीमहि
आर्चिष्म
आर्चिष्महि
आर्चिष्याम
आर्चिष्यामहि
प्रथम पुरुषः  एकवचनम्
अर्चतात् / अर्चताद् / अर्चतु
आर्चत् / आर्चद्
अर्च्यात् / अर्च्याद्
आर्चीत् / आर्चीद्
आर्चिष्यत् / आर्चिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अर्चतात् / अर्चताद् / अर्च
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्