अर्घ् - अर्घँ - मूल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अर्घति
अर्घ्यते
आनर्घ
आनर्घे
अर्घिता
अर्घिता
अर्घिष्यति
अर्घिष्यते
अर्घतात् / अर्घताद् / अर्घतु
अर्घ्यताम्
आर्घत् / आर्घद्
आर्घ्यत
अर्घेत् / अर्घेद्
अर्घ्येत
अर्घ्यात् / अर्घ्याद्
अर्घिषीष्ट
आर्घीत् / आर्घीद्
आर्घि
आर्घिष्यत् / आर्घिष्यद्
आर्घिष्यत
प्रथम  द्विवचनम्
अर्घतः
अर्घ्येते
आनर्घतुः
आनर्घाते
अर्घितारौ
अर्घितारौ
अर्घिष्यतः
अर्घिष्येते
अर्घताम्
अर्घ्येताम्
आर्घताम्
आर्घ्येताम्
अर्घेताम्
अर्घ्येयाताम्
अर्घ्यास्ताम्
अर्घिषीयास्ताम्
आर्घिष्टाम्
आर्घिषाताम्
आर्घिष्यताम्
आर्घिष्येताम्
प्रथम  बहुवचनम्
अर्घन्ति
अर्घ्यन्ते
आनर्घुः
आनर्घिरे
अर्घितारः
अर्घितारः
अर्घिष्यन्ति
अर्घिष्यन्ते
अर्घन्तु
अर्घ्यन्ताम्
आर्घन्
आर्घ्यन्त
अर्घेयुः
अर्घ्येरन्
अर्घ्यासुः
अर्घिषीरन्
आर्घिषुः
आर्घिषत
आर्घिष्यन्
आर्घिष्यन्त
मध्यम  एकवचनम्
अर्घसि
अर्घ्यसे
आनर्घिथ
आनर्घिषे
अर्घितासि
अर्घितासे
अर्घिष्यसि
अर्घिष्यसे
अर्घतात् / अर्घताद् / अर्घ
अर्घ्यस्व
आर्घः
आर्घ्यथाः
अर्घेः
अर्घ्येथाः
अर्घ्याः
अर्घिषीष्ठाः
आर्घीः
आर्घिष्ठाः
आर्घिष्यः
आर्घिष्यथाः
मध्यम  द्विवचनम्
अर्घथः
अर्घ्येथे
आनर्घथुः
आनर्घाथे
अर्घितास्थः
अर्घितासाथे
अर्घिष्यथः
अर्घिष्येथे
अर्घतम्
अर्घ्येथाम्
आर्घतम्
आर्घ्येथाम्
अर्घेतम्
अर्घ्येयाथाम्
अर्घ्यास्तम्
अर्घिषीयास्थाम्
आर्घिष्टम्
आर्घिषाथाम्
आर्घिष्यतम्
आर्घिष्येथाम्
मध्यम  बहुवचनम्
अर्घथ
अर्घ्यध्वे
आनर्घ
आनर्घिध्वे
अर्घितास्थ
अर्घिताध्वे
अर्घिष्यथ
अर्घिष्यध्वे
अर्घत
अर्घ्यध्वम्
आर्घत
आर्घ्यध्वम्
अर्घेत
अर्घ्येध्वम्
अर्घ्यास्त
अर्घिषीध्वम्
आर्घिष्ट
आर्घिढ्वम्
आर्घिष्यत
आर्घिष्यध्वम्
उत्तम  एकवचनम्
अर्घामि
अर्घ्ये
आनर्घ
आनर्घे
अर्घितास्मि
अर्घिताहे
अर्घिष्यामि
अर्घिष्ये
अर्घाणि
अर्घ्यै
आर्घम्
आर्घ्ये
अर्घेयम्
अर्घ्येय
अर्घ्यासम्
अर्घिषीय
आर्घिषम्
आर्घिषि
आर्घिष्यम्
आर्घिष्ये
उत्तम  द्विवचनम्
अर्घावः
अर्घ्यावहे
आनर्घिव
आनर्घिवहे
अर्घितास्वः
अर्घितास्वहे
अर्घिष्यावः
अर्घिष्यावहे
अर्घाव
अर्घ्यावहै
आर्घाव
आर्घ्यावहि
अर्घेव
अर्घ्येवहि
अर्घ्यास्व
अर्घिषीवहि
आर्घिष्व
आर्घिष्वहि
आर्घिष्याव
आर्घिष्यावहि
उत्तम  बहुवचनम्
अर्घामः
अर्घ्यामहे
आनर्घिम
आनर्घिमहे
अर्घितास्मः
अर्घितास्महे
अर्घिष्यामः
अर्घिष्यामहे
अर्घाम
अर्घ्यामहै
आर्घाम
आर्घ्यामहि
अर्घेम
अर्घ्येमहि
अर्घ्यास्म
अर्घिषीमहि
आर्घिष्म
आर्घिष्महि
आर्घिष्याम
आर्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
अर्घतात् / अर्घताद् / अर्घतु
आर्घत् / आर्घद्
अर्घ्यात् / अर्घ्याद्
आर्घीत् / आर्घीद्
आर्घिष्यत् / आर्घिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अर्घतात् / अर्घताद् / अर्घ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्