अय् - अयँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अयति
अयते
अय्यते
अयाञ्चकार / अयांचकार / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयिता
अयिता
अयिता
अयिष्यति
अयिष्यते
अयिष्यते
अयतात् / अयताद् / अयतु
अयताम्
अय्यताम्
आयत् / आयद्
आयत
आय्यत
अयेत् / अयेद्
अयेत
अय्येत
अय्यात् / अय्याद्
अयिषीष्ट
अयिषीष्ट
आयीत् / आयीद्
आयिष्ट
आयि
आयिष्यत् / आयिष्यद्
आयिष्यत
आयिष्यत
प्रथम  द्विवचनम्
अयतः
अयेते
अय्येते
अयाञ्चक्रतुः / अयांचक्रतुः / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवाते / अयांबभूवाते / अयामासाते
अयितारौ
अयितारौ
अयितारौ
अयिष्यतः
अयिष्येते
अयिष्येते
अयताम्
अयेताम्
अय्येताम्
आयताम्
आयेताम्
आय्येताम्
अयेताम्
अयेयाताम्
अय्येयाताम्
अय्यास्ताम्
अयिषीयास्ताम्
अयिषीयास्ताम्
आयिष्टाम्
आयिषाताम्
आयिषाताम्
आयिष्यताम्
आयिष्येताम्
आयिष्येताम्
प्रथम  बहुवचनम्
अयन्ति
अयन्ते
अय्यन्ते
अयाञ्चक्रुः / अयांचक्रुः / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूविरे / अयांबभूविरे / अयामासिरे
अयितारः
अयितारः
अयितारः
अयिष्यन्ति
अयिष्यन्ते
अयिष्यन्ते
अयन्तु
अयन्ताम्
अय्यन्ताम्
आयन्
आयन्त
आय्यन्त
अयेयुः
अयेरन्
अय्येरन्
अय्यासुः
अयिषीरन्
अयिषीरन्
आयिषुः
आयिषत
आयिषत
आयिष्यन्
आयिष्यन्त
आयिष्यन्त
मध्यम  एकवचनम्
अयसि
अयसे
अय्यसे
अयाञ्चकर्थ / अयांचकर्थ / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविषे / अयांबभूविषे / अयामासिषे
अयितासि
अयितासे
अयितासे
अयिष्यसि
अयिष्यसे
अयिष्यसे
अयतात् / अयताद् / अय
अयस्व
अय्यस्व
आयः
आयथाः
आय्यथाः
अयेः
अयेथाः
अय्येथाः
अय्याः
अयिषीष्ठाः
अयिषीष्ठाः
आयीः
आयिष्ठाः
आयिष्ठाः
आयिष्यः
आयिष्यथाः
आयिष्यथाः
मध्यम  द्विवचनम्
अयथः
अयेथे
अय्येथे
अयाञ्चक्रथुः / अयांचक्रथुः / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवाथे / अयांबभूवाथे / अयामासाथे
अयितास्थः
अयितासाथे
अयितासाथे
अयिष्यथः
अयिष्येथे
अयिष्येथे
अयतम्
अयेथाम्
अय्येथाम्
आयतम्
आयेथाम्
आय्येथाम्
अयेतम्
अयेयाथाम्
अय्येयाथाम्
अय्यास्तम्
अयिषीयास्थाम्
अयिषीयास्थाम्
आयिष्टम्
आयिषाथाम्
आयिषाथाम्
आयिष्यतम्
आयिष्येथाम्
आयिष्येथाम्
मध्यम  बहुवचनम्
अयथ
अयध्वे
अय्यध्वे
अयाञ्चक्र / अयांचक्र / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूविध्वे / अयांबभूविध्वे / अयाम्बभूविढ्वे / अयांबभूविढ्वे / अयामासिध्वे
अयितास्थ
अयिताध्वे
अयिताध्वे
अयिष्यथ
अयिष्यध्वे
अयिष्यध्वे
अयत
अयध्वम्
अय्यध्वम्
आयत
आयध्वम्
आय्यध्वम्
अयेत
अयेध्वम्
अय्येध्वम्
अय्यास्त
अयिषीढ्वम् / अयिषीध्वम्
अयिषीढ्वम् / अयिषीध्वम्
आयिष्ट
आयिढ्वम् / आयिध्वम्
आयिढ्वम् / आयिध्वम्
आयिष्यत
आयिष्यध्वम्
आयिष्यध्वम्
उत्तम  एकवचनम्
अयामि
अये
अय्ये
अयाञ्चकर / अयांचकर / अयाञ्चकार / अयांचकार / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयितास्मि
अयिताहे
अयिताहे
अयिष्यामि
अयिष्ये
अयिष्ये
अयानि
अयै
अय्यै
आयम्
आये
आय्ये
अयेयम्
अयेय
अय्येय
अय्यासम्
अयिषीय
अयिषीय
आयिषम्
आयिषि
आयिषि
आयिष्यम्
आयिष्ये
आयिष्ये
उत्तम  द्विवचनम्
अयावः
अयावहे
अय्यावहे
अयाञ्चकृव / अयांचकृव / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविवहे / अयांबभूविवहे / अयामासिवहे
अयितास्वः
अयितास्वहे
अयितास्वहे
अयिष्यावः
अयिष्यावहे
अयिष्यावहे
अयाव
अयावहै
अय्यावहै
आयाव
आयावहि
आय्यावहि
अयेव
अयेवहि
अय्येवहि
अय्यास्व
अयिषीवहि
अयिषीवहि
आयिष्व
आयिष्वहि
आयिष्वहि
आयिष्याव
आयिष्यावहि
आयिष्यावहि
उत्तम  बहुवचनम्
अयामः
अयामहे
अय्यामहे
अयाञ्चकृम / अयांचकृम / अयाम्बभूविम / अयांबभूविम / अयामासिम
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविमहे / अयांबभूविमहे / अयामासिमहे
अयितास्मः
अयितास्महे
अयितास्महे
अयिष्यामः
अयिष्यामहे
अयिष्यामहे
अयाम
अयामहै
अय्यामहै
आयाम
आयामहि
आय्यामहि
अयेम
अयेमहि
अय्येमहि
अय्यास्म
अयिषीमहि
अयिषीमहि
आयिष्म
आयिष्महि
आयिष्महि
आयिष्याम
आयिष्यामहि
आयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अयाञ्चकार / अयांचकार / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयतात् / अयताद् / अयतु
आयिष्यत् / आयिष्यद्
प्रथमा  द्विवचनम्
अयाञ्चक्रतुः / अयांचक्रतुः / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवाते / अयांबभूवाते / अयामासाते
प्रथमा  बहुवचनम्
अयाञ्चक्रुः / अयांचक्रुः / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूविरे / अयांबभूविरे / अयामासिरे
मध्यम पुरुषः  एकवचनम्
अयाञ्चकर्थ / अयांचकर्थ / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविषे / अयांबभूविषे / अयामासिषे
अयतात् / अयताद् / अय
मध्यम पुरुषः  द्विवचनम्
अयाञ्चक्रथुः / अयांचक्रथुः / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवाथे / अयांबभूवाथे / अयामासाथे
मध्यम पुरुषः  बहुवचनम्
अयाञ्चक्र / अयांचक्र / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूविध्वे / अयांबभूविध्वे / अयाम्बभूविढ्वे / अयांबभूविढ्वे / अयामासिध्वे
अयिषीढ्वम् / अयिषीध्वम्
अयिषीढ्वम् / अयिषीध्वम्
आयिढ्वम् / आयिध्वम्
आयिढ्वम् / आयिध्वम्
उत्तम पुरुषः  एकवचनम्
अयाञ्चकर / अयांचकर / अयाञ्चकार / अयांचकार / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
उत्तम पुरुषः  द्विवचनम्
अयाञ्चकृव / अयांचकृव / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविवहे / अयांबभूविवहे / अयामासिवहे
उत्तम पुरुषः  बहुवचनम्
अयाञ्चकृम / अयांचकृम / अयाम्बभूविम / अयांबभूविम / अयामासिम
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविमहे / अयांबभूविमहे / अयामासिमहे