अय् - अयँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अयते
अय्यते
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयिता
अयिता
अयिष्यते
अयिष्यते
अयताम्
अय्यताम्
आयत
आय्यत
अयेत
अय्येत
अयिषीष्ट
अयिषीष्ट
आयिष्ट
आयि
आयिष्यत
आयिष्यत
प्रथम  द्विवचनम्
अयेते
अय्येते
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवाते / अयांबभूवाते / अयामासाते
अयितारौ
अयितारौ
अयिष्येते
अयिष्येते
अयेताम्
अय्येताम्
आयेताम्
आय्येताम्
अयेयाताम्
अय्येयाताम्
अयिषीयास्ताम्
अयिषीयास्ताम्
आयिषाताम्
आयिषाताम्
आयिष्येताम्
आयिष्येताम्
प्रथम  बहुवचनम्
अयन्ते
अय्यन्ते
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूविरे / अयांबभूविरे / अयामासिरे
अयितारः
अयितारः
अयिष्यन्ते
अयिष्यन्ते
अयन्ताम्
अय्यन्ताम्
आयन्त
आय्यन्त
अयेरन्
अय्येरन्
अयिषीरन्
अयिषीरन्
आयिषत
आयिषत
आयिष्यन्त
आयिष्यन्त
मध्यम  एकवचनम्
अयसे
अय्यसे
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविषे / अयांबभूविषे / अयामासिषे
अयितासे
अयितासे
अयिष्यसे
अयिष्यसे
अयस्व
अय्यस्व
आयथाः
आय्यथाः
अयेथाः
अय्येथाः
अयिषीष्ठाः
अयिषीष्ठाः
आयिष्ठाः
आयिष्ठाः
आयिष्यथाः
आयिष्यथाः
मध्यम  द्विवचनम्
अयेथे
अय्येथे
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवाथे / अयांबभूवाथे / अयामासाथे
अयितासाथे
अयितासाथे
अयिष्येथे
अयिष्येथे
अयेथाम्
अय्येथाम्
आयेथाम्
आय्येथाम्
अयेयाथाम्
अय्येयाथाम्
अयिषीयास्थाम्
अयिषीयास्थाम्
आयिषाथाम्
आयिषाथाम्
आयिष्येथाम्
आयिष्येथाम्
मध्यम  बहुवचनम्
अयध्वे
अय्यध्वे
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूविध्वे / अयांबभूविध्वे / अयाम्बभूविढ्वे / अयांबभूविढ्वे / अयामासिध्वे
अयिताध्वे
अयिताध्वे
अयिष्यध्वे
अयिष्यध्वे
अयध्वम्
अय्यध्वम्
आयध्वम्
आय्यध्वम्
अयेध्वम्
अय्येध्वम्
अयिषीढ्वम् / अयिषीध्वम्
अयिषीढ्वम् / अयिषीध्वम्
आयिढ्वम् / आयिध्वम्
आयिढ्वम् / आयिध्वम्
आयिष्यध्वम्
आयिष्यध्वम्
उत्तम  एकवचनम्
अये
अय्ये
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयिताहे
अयिताहे
अयिष्ये
अयिष्ये
अयै
अय्यै
आये
आय्ये
अयेय
अय्येय
अयिषीय
अयिषीय
आयिषि
आयिषि
आयिष्ये
आयिष्ये
उत्तम  द्विवचनम्
अयावहे
अय्यावहे
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविवहे / अयांबभूविवहे / अयामासिवहे
अयितास्वहे
अयितास्वहे
अयिष्यावहे
अयिष्यावहे
अयावहै
अय्यावहै
आयावहि
आय्यावहि
अयेवहि
अय्येवहि
अयिषीवहि
अयिषीवहि
आयिष्वहि
आयिष्वहि
आयिष्यावहि
आयिष्यावहि
उत्तम  बहुवचनम्
अयामहे
अय्यामहे
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविमहे / अयांबभूविमहे / अयामासिमहे
अयितास्महे
अयितास्महे
अयिष्यामहे
अयिष्यामहे
अयामहै
अय्यामहै
आयामहि
आय्यामहि
अयेमहि
अय्येमहि
अयिषीमहि
अयिषीमहि
आयिष्महि
आयिष्महि
आयिष्यामहि
आयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
प्रथमा  द्विवचनम्
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवाते / अयांबभूवाते / अयामासाते
प्रथमा  बहुवचनम्
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूविरे / अयांबभूविरे / अयामासिरे
मध्यम पुरुषः  एकवचनम्
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविषे / अयांबभूविषे / अयामासिषे
मध्यम पुरुषः  द्विवचनम्
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवाथे / अयांबभूवाथे / अयामासाथे
मध्यम पुरुषः  बहुवचनम्
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूविध्वे / अयांबभूविध्वे / अयाम्बभूविढ्वे / अयांबभूविढ्वे / अयामासिध्वे
अयिषीढ्वम् / अयिषीध्वम्
अयिषीढ्वम् / अयिषीध्वम्
आयिढ्वम् / आयिध्वम्
आयिढ्वम् / आयिध्वम्
उत्तम पुरुषः  एकवचनम्
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
उत्तम पुरुषः  द्विवचनम्
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविवहे / अयांबभूविवहे / अयामासिवहे
उत्तम पुरुषः  बहुवचनम्
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविमहे / अयांबभूविमहे / अयामासिमहे