अम् - अमँ गत्यादिषु गतौ शब्दे सम्भक्तौ च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
आमत् / आमद्
अचम्नोत् / अचम्नोद्
प्रथम पुरुषः  द्विवचनम्
आमताम्
अचम्नुताम्
प्रथम पुरुषः  बहुवचनम्
आमन्
अचम्नुवन्
मध्यम पुरुषः  एकवचनम्
आमः
अचम्नोः
मध्यम पुरुषः  द्विवचनम्
आमतम्
अचम्नुतम्
मध्यम पुरुषः  बहुवचनम्
आमत
अचम्नुत
उत्तम पुरुषः  एकवचनम्
आमम्
अचम्नवम्
उत्तम पुरुषः  द्विवचनम्
आमाव
अचम्नुव
उत्तम पुरुषः  बहुवचनम्
आमाम
अचम्नुम
प्रथम पुरुषः  एकवचनम्
अचम्नोत् / अचम्नोद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्