अम् - अमँ - गत्यादिषु गतौ शब्दे सम्भक्तौ च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अमति
अम्यते
आम
आमे
अमिता
अमिता
अमिष्यति
अमिष्यते
अमतात् / अमताद् / अमतु
अम्यताम्
आमत् / आमद्
आम्यत
अमेत् / अमेद्
अम्येत
अम्यात् / अम्याद्
अमिषीष्ट
आमीत् / आमीद्
आमि
आमिष्यत् / आमिष्यद्
आमिष्यत
प्रथम  द्विवचनम्
अमतः
अम्येते
आमतुः
आमाते
अमितारौ
अमितारौ
अमिष्यतः
अमिष्येते
अमताम्
अम्येताम्
आमताम्
आम्येताम्
अमेताम्
अम्येयाताम्
अम्यास्ताम्
अमिषीयास्ताम्
आमिष्टाम्
आमिषाताम्
आमिष्यताम्
आमिष्येताम्
प्रथम  बहुवचनम्
अमन्ति
अम्यन्ते
आमुः
आमिरे
अमितारः
अमितारः
अमिष्यन्ति
अमिष्यन्ते
अमन्तु
अम्यन्ताम्
आमन्
आम्यन्त
अमेयुः
अम्येरन्
अम्यासुः
अमिषीरन्
आमिषुः
आमिषत
आमिष्यन्
आमिष्यन्त
मध्यम  एकवचनम्
अमसि
अम्यसे
आमिथ
आमिषे
अमितासि
अमितासे
अमिष्यसि
अमिष्यसे
अमतात् / अमताद् / अम
अम्यस्व
आमः
आम्यथाः
अमेः
अम्येथाः
अम्याः
अमिषीष्ठाः
आमीः
आमिष्ठाः
आमिष्यः
आमिष्यथाः
मध्यम  द्विवचनम्
अमथः
अम्येथे
आमथुः
आमाथे
अमितास्थः
अमितासाथे
अमिष्यथः
अमिष्येथे
अमतम्
अम्येथाम्
आमतम्
आम्येथाम्
अमेतम्
अम्येयाथाम्
अम्यास्तम्
अमिषीयास्थाम्
आमिष्टम्
आमिषाथाम्
आमिष्यतम्
आमिष्येथाम्
मध्यम  बहुवचनम्
अमथ
अम्यध्वे
आम
आमिध्वे
अमितास्थ
अमिताध्वे
अमिष्यथ
अमिष्यध्वे
अमत
अम्यध्वम्
आमत
आम्यध्वम्
अमेत
अम्येध्वम्
अम्यास्त
अमिषीध्वम्
आमिष्ट
आमिढ्वम्
आमिष्यत
आमिष्यध्वम्
उत्तम  एकवचनम्
अमामि
अम्ये
आम
आमे
अमितास्मि
अमिताहे
अमिष्यामि
अमिष्ये
अमानि
अम्यै
आमम्
आम्ये
अमेयम्
अम्येय
अम्यासम्
अमिषीय
आमिषम्
आमिषि
आमिष्यम्
आमिष्ये
उत्तम  द्विवचनम्
अमावः
अम्यावहे
आमिव
आमिवहे
अमितास्वः
अमितास्वहे
अमिष्यावः
अमिष्यावहे
अमाव
अम्यावहै
आमाव
आम्यावहि
अमेव
अम्येवहि
अम्यास्व
अमिषीवहि
आमिष्व
आमिष्वहि
आमिष्याव
आमिष्यावहि
उत्तम  बहुवचनम्
अमामः
अम्यामहे
आमिम
आमिमहे
अमितास्मः
अमितास्महे
अमिष्यामः
अमिष्यामहे
अमाम
अम्यामहै
आमाम
आम्यामहि
अमेम
अम्येमहि
अम्यास्म
अमिषीमहि
आमिष्म
आमिष्महि
आमिष्याम
आमिष्यामहि
प्रथम पुरुषः  एकवचनम्
अमतात् / अमताद् / अमतु
आमिष्यत् / आमिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अमतात् / अमताद् / अम
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्