अम् - अमँ - रोगे न मित् १९५० चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आमयति
आमयते
आम्यते
आमयाञ्चकार / आमयांचकार / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूवे / आमयांबभूवे / आमयामाहे
आमयिता
आमयिता
आमिता / आमयिता
आमयिष्यति
आमयिष्यते
आमिष्यते / आमयिष्यते
आमयतात् / आमयताद् / आमयतु
आमयताम्
आम्यताम्
आमयत् / आमयद्
आमयत
आम्यत
आमयेत् / आमयेद्
आमयेत
आम्येत
आम्यात् / आम्याद्
आमयिषीष्ट
आमिषीष्ट / आमयिषीष्ट
आमिमत् / आमिमद्
आमिमत
आमि
आमयिष्यत् / आमयिष्यद्
आमयिष्यत
आमिष्यत / आमयिष्यत
प्रथम  द्विवचनम्
आमयतः
आमयेते
आम्येते
आमयाञ्चक्रतुः / आमयांचक्रतुः / आमयाम्बभूवतुः / आमयांबभूवतुः / आमयामासतुः
आमयाञ्चक्राते / आमयांचक्राते / आमयाम्बभूवतुः / आमयांबभूवतुः / आमयामासतुः
आमयाञ्चक्राते / आमयांचक्राते / आमयाम्बभूवाते / आमयांबभूवाते / आमयामासाते
आमयितारौ
आमयितारौ
आमितारौ / आमयितारौ
आमयिष्यतः
आमयिष्येते
आमिष्येते / आमयिष्येते
आमयताम्
आमयेताम्
आम्येताम्
आमयताम्
आमयेताम्
आम्येताम्
आमयेताम्
आमयेयाताम्
आम्येयाताम्
आम्यास्ताम्
आमयिषीयास्ताम्
आमिषीयास्ताम् / आमयिषीयास्ताम्
आमिमताम्
आमिमेताम्
आमिषाताम् / आमयिषाताम्
आमयिष्यताम्
आमयिष्येताम्
आमिष्येताम् / आमयिष्येताम्
प्रथम  बहुवचनम्
आमयन्ति
आमयन्ते
आम्यन्ते
आमयाञ्चक्रुः / आमयांचक्रुः / आमयाम्बभूवुः / आमयांबभूवुः / आमयामासुः
आमयाञ्चक्रिरे / आमयांचक्रिरे / आमयाम्बभूवुः / आमयांबभूवुः / आमयामासुः
आमयाञ्चक्रिरे / आमयांचक्रिरे / आमयाम्बभूविरे / आमयांबभूविरे / आमयामासिरे
आमयितारः
आमयितारः
आमितारः / आमयितारः
आमयिष्यन्ति
आमयिष्यन्ते
आमिष्यन्ते / आमयिष्यन्ते
आमयन्तु
आमयन्ताम्
आम्यन्ताम्
आमयन्
आमयन्त
आम्यन्त
आमयेयुः
आमयेरन्
आम्येरन्
आम्यासुः
आमयिषीरन्
आमिषीरन् / आमयिषीरन्
आमिमन्
आमिमन्त
आमिषत / आमयिषत
आमयिष्यन्
आमयिष्यन्त
आमिष्यन्त / आमयिष्यन्त
मध्यम  एकवचनम्
आमयसि
आमयसे
आम्यसे
आमयाञ्चकर्थ / आमयांचकर्थ / आमयाम्बभूविथ / आमयांबभूविथ / आमयामासिथ
आमयाञ्चकृषे / आमयांचकृषे / आमयाम्बभूविथ / आमयांबभूविथ / आमयामासिथ
आमयाञ्चकृषे / आमयांचकृषे / आमयाम्बभूविषे / आमयांबभूविषे / आमयामासिषे
आमयितासि
आमयितासे
आमितासे / आमयितासे
आमयिष्यसि
आमयिष्यसे
आमिष्यसे / आमयिष्यसे
आमयतात् / आमयताद् / आमय
आमयस्व
आम्यस्व
आमयः
आमयथाः
आम्यथाः
आमयेः
आमयेथाः
आम्येथाः
आम्याः
आमयिषीष्ठाः
आमिषीष्ठाः / आमयिषीष्ठाः
आमिमः
आमिमथाः
आमिष्ठाः / आमयिष्ठाः
आमयिष्यः
आमयिष्यथाः
आमिष्यथाः / आमयिष्यथाः
मध्यम  द्विवचनम्
आमयथः
आमयेथे
आम्येथे
आमयाञ्चक्रथुः / आमयांचक्रथुः / आमयाम्बभूवथुः / आमयांबभूवथुः / आमयामासथुः
आमयाञ्चक्राथे / आमयांचक्राथे / आमयाम्बभूवथुः / आमयांबभूवथुः / आमयामासथुः
आमयाञ्चक्राथे / आमयांचक्राथे / आमयाम्बभूवाथे / आमयांबभूवाथे / आमयामासाथे
आमयितास्थः
आमयितासाथे
आमितासाथे / आमयितासाथे
आमयिष्यथः
आमयिष्येथे
आमिष्येथे / आमयिष्येथे
आमयतम्
आमयेथाम्
आम्येथाम्
आमयतम्
आमयेथाम्
आम्येथाम्
आमयेतम्
आमयेयाथाम्
आम्येयाथाम्
आम्यास्तम्
आमयिषीयास्थाम्
आमिषीयास्थाम् / आमयिषीयास्थाम्
आमिमतम्
आमिमेथाम्
आमिषाथाम् / आमयिषाथाम्
आमयिष्यतम्
आमयिष्येथाम्
आमिष्येथाम् / आमयिष्येथाम्
मध्यम  बहुवचनम्
आमयथ
आमयध्वे
आम्यध्वे
आमयाञ्चक्र / आमयांचक्र / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चकृढ्वे / आमयांचकृढ्वे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चकृढ्वे / आमयांचकृढ्वे / आमयाम्बभूविध्वे / आमयांबभूविध्वे / आमयाम्बभूविढ्वे / आमयांबभूविढ्वे / आमयामासिध्वे
आमयितास्थ
आमयिताध्वे
आमिताध्वे / आमयिताध्वे
आमयिष्यथ
आमयिष्यध्वे
आमिष्यध्वे / आमयिष्यध्वे
आमयत
आमयध्वम्
आम्यध्वम्
आमयत
आमयध्वम्
आम्यध्वम्
आमयेत
आमयेध्वम्
आम्येध्वम्
आम्यास्त
आमयिषीढ्वम् / आमयिषीध्वम्
आमिषीध्वम् / आमयिषीढ्वम् / आमयिषीध्वम्
आमिमत
आमिमध्वम्
आमिढ्वम् / आमयिढ्वम् / आमयिध्वम्
आमयिष्यत
आमयिष्यध्वम्
आमिष्यध्वम् / आमयिष्यध्वम्
उत्तम  एकवचनम्
आमयामि
आमये
आम्ये
आमयाञ्चकर / आमयांचकर / आमयाञ्चकार / आमयांचकार / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूवे / आमयांबभूवे / आमयामाहे
आमयितास्मि
आमयिताहे
आमिताहे / आमयिताहे
आमयिष्यामि
आमयिष्ये
आमिष्ये / आमयिष्ये
आमयानि
आमयै
आम्यै
आमयम्
आमये
आम्ये
आमयेयम्
आमयेय
आम्येय
आम्यासम्
आमयिषीय
आमिषीय / आमयिषीय
आमिमम्
आमिमे
आमिषि / आमयिषि
आमयिष्यम्
आमयिष्ये
आमिष्ये / आमयिष्ये
उत्तम  द्विवचनम्
आमयावः
आमयावहे
आम्यावहे
आमयाञ्चकृव / आमयांचकृव / आमयाम्बभूविव / आमयांबभूविव / आमयामासिव
आमयाञ्चकृवहे / आमयांचकृवहे / आमयाम्बभूविव / आमयांबभूविव / आमयामासिव
आमयाञ्चकृवहे / आमयांचकृवहे / आमयाम्बभूविवहे / आमयांबभूविवहे / आमयामासिवहे
आमयितास्वः
आमयितास्वहे
आमितास्वहे / आमयितास्वहे
आमयिष्यावः
आमयिष्यावहे
आमिष्यावहे / आमयिष्यावहे
आमयाव
आमयावहै
आम्यावहै
आमयाव
आमयावहि
आम्यावहि
आमयेव
आमयेवहि
आम्येवहि
आम्यास्व
आमयिषीवहि
आमिषीवहि / आमयिषीवहि
आमिमाव
आमिमावहि
आमिष्वहि / आमयिष्वहि
आमयिष्याव
आमयिष्यावहि
आमिष्यावहि / आमयिष्यावहि
उत्तम  बहुवचनम्
आमयामः
आमयामहे
आम्यामहे
आमयाञ्चकृम / आमयांचकृम / आमयाम्बभूविम / आमयांबभूविम / आमयामासिम
आमयाञ्चकृमहे / आमयांचकृमहे / आमयाम्बभूविम / आमयांबभूविम / आमयामासिम
आमयाञ्चकृमहे / आमयांचकृमहे / आमयाम्बभूविमहे / आमयांबभूविमहे / आमयामासिमहे
आमयितास्मः
आमयितास्महे
आमितास्महे / आमयितास्महे
आमयिष्यामः
आमयिष्यामहे
आमिष्यामहे / आमयिष्यामहे
आमयाम
आमयामहै
आम्यामहै
आमयाम
आमयामहि
आम्यामहि
आमयेम
आमयेमहि
आम्येमहि
आम्यास्म
आमयिषीमहि
आमिषीमहि / आमयिषीमहि
आमिमाम
आमिमामहि
आमिष्महि / आमयिष्महि
आमयिष्याम
आमयिष्यामहि
आमिष्यामहि / आमयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
आमयाञ्चकार / आमयांचकार / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूवे / आमयांबभूवे / आमयामाहे
आमिष्यते / आमयिष्यते
आमयतात् / आमयताद् / आमयतु
आमिषीष्ट / आमयिषीष्ट
आमिमत् / आमिमद्
आमयिष्यत् / आमयिष्यद्
आमिष्यत / आमयिष्यत
प्रथमा  द्विवचनम्
आमयाञ्चक्रतुः / आमयांचक्रतुः / आमयाम्बभूवतुः / आमयांबभूवतुः / आमयामासतुः
आमयाञ्चक्राते / आमयांचक्राते / आमयाम्बभूवतुः / आमयांबभूवतुः / आमयामासतुः
आमयाञ्चक्राते / आमयांचक्राते / आमयाम्बभूवाते / आमयांबभूवाते / आमयामासाते
आमितारौ / आमयितारौ
आमिष्येते / आमयिष्येते
आमिषीयास्ताम् / आमयिषीयास्ताम्
आमिषाताम् / आमयिषाताम्
आमिष्येताम् / आमयिष्येताम्
प्रथमा  बहुवचनम्
आमयाञ्चक्रुः / आमयांचक्रुः / आमयाम्बभूवुः / आमयांबभूवुः / आमयामासुः
आमयाञ्चक्रिरे / आमयांचक्रिरे / आमयाम्बभूवुः / आमयांबभूवुः / आमयामासुः
आमयाञ्चक्रिरे / आमयांचक्रिरे / आमयाम्बभूविरे / आमयांबभूविरे / आमयामासिरे
आमितारः / आमयितारः
आमिष्यन्ते / आमयिष्यन्ते
आमिषीरन् / आमयिषीरन्
आमिष्यन्त / आमयिष्यन्त
मध्यम पुरुषः  एकवचनम्
आमयाञ्चकर्थ / आमयांचकर्थ / आमयाम्बभूविथ / आमयांबभूविथ / आमयामासिथ
आमयाञ्चकृषे / आमयांचकृषे / आमयाम्बभूविथ / आमयांबभूविथ / आमयामासिथ
आमयाञ्चकृषे / आमयांचकृषे / आमयाम्बभूविषे / आमयांबभूविषे / आमयामासिषे
आमितासे / आमयितासे
आमिष्यसे / आमयिष्यसे
आमयतात् / आमयताद् / आमय
आमिषीष्ठाः / आमयिषीष्ठाः
आमिष्ठाः / आमयिष्ठाः
आमिष्यथाः / आमयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
आमयाञ्चक्रथुः / आमयांचक्रथुः / आमयाम्बभूवथुः / आमयांबभूवथुः / आमयामासथुः
आमयाञ्चक्राथे / आमयांचक्राथे / आमयाम्बभूवथुः / आमयांबभूवथुः / आमयामासथुः
आमयाञ्चक्राथे / आमयांचक्राथे / आमयाम्बभूवाथे / आमयांबभूवाथे / आमयामासाथे
आमितासाथे / आमयितासाथे
आमिष्येथे / आमयिष्येथे
आमिषीयास्थाम् / आमयिषीयास्थाम्
आमिषाथाम् / आमयिषाथाम्
आमिष्येथाम् / आमयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आमयाञ्चक्र / आमयांचक्र / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चकृढ्वे / आमयांचकृढ्वे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चकृढ्वे / आमयांचकृढ्वे / आमयाम्बभूविध्वे / आमयांबभूविध्वे / आमयाम्बभूविढ्वे / आमयांबभूविढ्वे / आमयामासिध्वे
आमिताध्वे / आमयिताध्वे
आमिष्यध्वे / आमयिष्यध्वे
आमयिषीढ्वम् / आमयिषीध्वम्
आमिषीध्वम् / आमयिषीढ्वम् / आमयिषीध्वम्
आमिढ्वम् / आमयिढ्वम् / आमयिध्वम्
आमिष्यध्वम् / आमयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
आमयाञ्चकर / आमयांचकर / आमयाञ्चकार / आमयांचकार / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूवे / आमयांबभूवे / आमयामाहे
आमिताहे / आमयिताहे
आमिष्ये / आमयिष्ये
आमिष्ये / आमयिष्ये
उत्तम पुरुषः  द्विवचनम्
आमयाञ्चकृव / आमयांचकृव / आमयाम्बभूविव / आमयांबभूविव / आमयामासिव
आमयाञ्चकृवहे / आमयांचकृवहे / आमयाम्बभूविव / आमयांबभूविव / आमयामासिव
आमयाञ्चकृवहे / आमयांचकृवहे / आमयाम्बभूविवहे / आमयांबभूविवहे / आमयामासिवहे
आमितास्वहे / आमयितास्वहे
आमिष्यावहे / आमयिष्यावहे
आमिषीवहि / आमयिषीवहि
आमिष्वहि / आमयिष्वहि
आमिष्यावहि / आमयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
आमयाञ्चकृम / आमयांचकृम / आमयाम्बभूविम / आमयांबभूविम / आमयामासिम
आमयाञ्चकृमहे / आमयांचकृमहे / आमयाम्बभूविम / आमयांबभूविम / आमयामासिम
आमयाञ्चकृमहे / आमयांचकृमहे / आमयाम्बभूविमहे / आमयांबभूविमहे / आमयामासिमहे
आमितास्महे / आमयितास्महे
आमिष्यामहे / आमयिष्यामहे
आमिषीमहि / आमयिषीमहि
आमिष्महि / आमयिष्महि
आमिष्यामहि / आमयिष्यामहि