अभ्र् - अभ्रँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अभ्रतात् / अभ्रताद् / अभ्रतु
चोरयतात् / चोरयताद् / चोरयतु
यन्त्रयतात् / यन्त्रयताद् / यन्त्रयतु
प्रथम पुरुषः  द्विवचनम्
अभ्रताम्
चोरयताम्
यन्त्रयताम्
प्रथम पुरुषः  बहुवचनम्
अभ्रन्तु
चोरयन्तु
यन्त्रयन्तु
मध्यम पुरुषः  एकवचनम्
अभ्रतात् / अभ्रताद् / अभ्र
चोरयतात् / चोरयताद् / चोरय
यन्त्रयतात् / यन्त्रयताद् / यन्त्रय
मध्यम पुरुषः  द्विवचनम्
अभ्रतम्
चोरयतम्
यन्त्रयतम्
मध्यम पुरुषः  बहुवचनम्
अभ्रत
चोरयत
यन्त्रयत
उत्तम पुरुषः  एकवचनम्
अभ्राणि
चोरयाणि
यन्त्रयाणि
उत्तम पुरुषः  द्विवचनम्
अभ्राव
चोरयाव
यन्त्रयाव
उत्तम पुरुषः  बहुवचनम्
अभ्राम
चोरयाम
यन्त्रयाम
प्रथम पुरुषः  एकवचनम्
अभ्रतात् / अभ्रताद् / अभ्रतु
चोरयतात् / चोरयताद् / चोरयतु
यन्त्रयतात् / यन्त्रयताद् / यन्त्रयतु
प्रथम पुरुषः  द्विवचनम्
चोरयताम्
यन्त्रयताम्
प्रथम पुरुषः  बहुवचनम्
चोरयन्तु
यन्त्रयन्तु
मध्यम पुरुषः  एकवचनम्
अभ्रतात् / अभ्रताद् / अभ्र
चोरयतात् / चोरयताद् / चोरय
यन्त्रयतात् / यन्त्रयताद् / यन्त्रय
मध्यम पुरुषः  द्विवचनम्
चोरयतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
चोरयाणि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्