अभ्र् - अभ्रँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अभ्रति
चोरयति
यन्त्रयति
प्रथम पुरुषः  द्विवचनम्
अभ्रतः
चोरयतः
यन्त्रयतः
प्रथम पुरुषः  बहुवचनम्
अभ्रन्ति
चोरयन्ति
यन्त्रयन्ति
मध्यम पुरुषः  एकवचनम्
अभ्रसि
चोरयसि
यन्त्रयसि
मध्यम पुरुषः  द्विवचनम्
अभ्रथः
चोरयथः
यन्त्रयथः
मध्यम पुरुषः  बहुवचनम्
अभ्रथ
चोरयथ
यन्त्रयथ
उत्तम पुरुषः  एकवचनम्
अभ्रामि
चोरयामि
यन्त्रयामि
उत्तम पुरुषः  द्विवचनम्
अभ्रावः
चोरयावः
यन्त्रयावः
उत्तम पुरुषः  बहुवचनम्
अभ्रामः
चोरयामः
यन्त्रयामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
चोरयन्ति
यन्त्रयन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
चोरयामि
उत्तम पुरुषः  द्विवचनम्
चोरयावः
उत्तम पुरुषः  बहुवचनम्
चोरयामः