अभ्र् - अभ्रँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
आभ्रत् / आभ्रद्
अचोरयत् / अचोरयद्
अयन्त्रयत् / अयन्त्रयद्
प्रथम पुरुषः  द्विवचनम्
आभ्रताम्
अचोरयताम्
अयन्त्रयताम्
प्रथम पुरुषः  बहुवचनम्
आभ्रन्
अचोरयन्
अयन्त्रयन्
मध्यम पुरुषः  एकवचनम्
आभ्रः
अचोरयः
अयन्त्रयः
मध्यम पुरुषः  द्विवचनम्
आभ्रतम्
अचोरयतम्
अयन्त्रयतम्
मध्यम पुरुषः  बहुवचनम्
आभ्रत
अचोरयत
अयन्त्रयत
उत्तम पुरुषः  एकवचनम्
आभ्रम्
अचोरयम्
अयन्त्रयम्
उत्तम पुरुषः  द्विवचनम्
आभ्राव
अचोरयाव
अयन्त्रयाव
उत्तम पुरुषः  बहुवचनम्
आभ्राम
अचोरयाम
अयन्त्रयाम
प्रथम पुरुषः  एकवचनम्
आभ्रत् / आभ्रद्
अचोरयत् / अचोरयद्
अयन्त्रयत् / अयन्त्रयद्
प्रथम पुरुषः  द्विवचनम्
अचोरयताम्
अयन्त्रयताम्
प्रथम पुरुषः  बहुवचनम्
अचोरयन्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अचोरयतम्
अयन्त्रयतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अचोरयम्
उत्तम पुरुषः  द्विवचनम्
अचोरयाव
उत्तम पुरुषः  बहुवचनम्
अचोरयाम