अन्द् - अदिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अन्दति
अन्द्यते
आनन्द
आनन्दे
अन्दिता
अन्दिता
अन्दिष्यति
अन्दिष्यते
अन्दतात् / अन्दताद् / अन्दतु
अन्द्यताम्
आन्दत् / आन्दद्
आन्द्यत
अन्देत् / अन्देद्
अन्द्येत
अन्द्यात् / अन्द्याद्
अन्दिषीष्ट
आन्दीत् / आन्दीद्
आन्दि
आन्दिष्यत् / आन्दिष्यद्
आन्दिष्यत
प्रथम  द्विवचनम्
अन्दतः
अन्द्येते
आनन्दतुः
आनन्दाते
अन्दितारौ
अन्दितारौ
अन्दिष्यतः
अन्दिष्येते
अन्दताम्
अन्द्येताम्
आन्दताम्
आन्द्येताम्
अन्देताम्
अन्द्येयाताम्
अन्द्यास्ताम्
अन्दिषीयास्ताम्
आन्दिष्टाम्
आन्दिषाताम्
आन्दिष्यताम्
आन्दिष्येताम्
प्रथम  बहुवचनम्
अन्दन्ति
अन्द्यन्ते
आनन्दुः
आनन्दिरे
अन्दितारः
अन्दितारः
अन्दिष्यन्ति
अन्दिष्यन्ते
अन्दन्तु
अन्द्यन्ताम्
आन्दन्
आन्द्यन्त
अन्देयुः
अन्द्येरन्
अन्द्यासुः
अन्दिषीरन्
आन्दिषुः
आन्दिषत
आन्दिष्यन्
आन्दिष्यन्त
मध्यम  एकवचनम्
अन्दसि
अन्द्यसे
आनन्दिथ
आनन्दिषे
अन्दितासि
अन्दितासे
अन्दिष्यसि
अन्दिष्यसे
अन्दतात् / अन्दताद् / अन्द
अन्द्यस्व
आन्दः
आन्द्यथाः
अन्देः
अन्द्येथाः
अन्द्याः
अन्दिषीष्ठाः
आन्दीः
आन्दिष्ठाः
आन्दिष्यः
आन्दिष्यथाः
मध्यम  द्विवचनम्
अन्दथः
अन्द्येथे
आनन्दथुः
आनन्दाथे
अन्दितास्थः
अन्दितासाथे
अन्दिष्यथः
अन्दिष्येथे
अन्दतम्
अन्द्येथाम्
आन्दतम्
आन्द्येथाम्
अन्देतम्
अन्द्येयाथाम्
अन्द्यास्तम्
अन्दिषीयास्थाम्
आन्दिष्टम्
आन्दिषाथाम्
आन्दिष्यतम्
आन्दिष्येथाम्
मध्यम  बहुवचनम्
अन्दथ
अन्द्यध्वे
आनन्द
आनन्दिध्वे
अन्दितास्थ
अन्दिताध्वे
अन्दिष्यथ
अन्दिष्यध्वे
अन्दत
अन्द्यध्वम्
आन्दत
आन्द्यध्वम्
अन्देत
अन्द्येध्वम्
अन्द्यास्त
अन्दिषीध्वम्
आन्दिष्ट
आन्दिढ्वम्
आन्दिष्यत
आन्दिष्यध्वम्
उत्तम  एकवचनम्
अन्दामि
अन्द्ये
आनन्द
आनन्दे
अन्दितास्मि
अन्दिताहे
अन्दिष्यामि
अन्दिष्ये
अन्दानि
अन्द्यै
आन्दम्
आन्द्ये
अन्देयम्
अन्द्येय
अन्द्यासम्
अन्दिषीय
आन्दिषम्
आन्दिषि
आन्दिष्यम्
आन्दिष्ये
उत्तम  द्विवचनम्
अन्दावः
अन्द्यावहे
आनन्दिव
आनन्दिवहे
अन्दितास्वः
अन्दितास्वहे
अन्दिष्यावः
अन्दिष्यावहे
अन्दाव
अन्द्यावहै
आन्दाव
आन्द्यावहि
अन्देव
अन्द्येवहि
अन्द्यास्व
अन्दिषीवहि
आन्दिष्व
आन्दिष्वहि
आन्दिष्याव
आन्दिष्यावहि
उत्तम  बहुवचनम्
अन्दामः
अन्द्यामहे
आनन्दिम
आनन्दिमहे
अन्दितास्मः
अन्दितास्महे
अन्दिष्यामः
अन्दिष्यामहे
अन्दाम
अन्द्यामहै
आन्दाम
आन्द्यामहि
अन्देम
अन्द्येमहि
अन्द्यास्म
अन्दिषीमहि
आन्दिष्म
आन्दिष्महि
आन्दिष्याम
आन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
अन्दतात् / अन्दताद् / अन्दतु
आन्दत् / आन्दद्
अन्द्यात् / अन्द्याद्
आन्दीत् / आन्दीद्
आन्दिष्यत् / आन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अन्दतात् / अन्दताद् / अन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्