अन्त् - अतिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अन्तति
अन्त्यते
आनन्त
आनन्ते
अन्तिता
अन्तिता
अन्तिष्यति
अन्तिष्यते
अन्ततात् / अन्तताद् / अन्ततु
अन्त्यताम्
आन्तत् / आन्तद्
आन्त्यत
अन्तेत् / अन्तेद्
अन्त्येत
अन्त्यात् / अन्त्याद्
अन्तिषीष्ट
आन्तीत् / आन्तीद्
आन्ति
आन्तिष्यत् / आन्तिष्यद्
आन्तिष्यत
प्रथम  द्विवचनम्
अन्ततः
अन्त्येते
आनन्ततुः
आनन्ताते
अन्तितारौ
अन्तितारौ
अन्तिष्यतः
अन्तिष्येते
अन्तताम्
अन्त्येताम्
आन्तताम्
आन्त्येताम्
अन्तेताम्
अन्त्येयाताम्
अन्त्यास्ताम्
अन्तिषीयास्ताम्
आन्तिष्टाम्
आन्तिषाताम्
आन्तिष्यताम्
आन्तिष्येताम्
प्रथम  बहुवचनम्
अन्तन्ति
अन्त्यन्ते
आनन्तुः
आनन्तिरे
अन्तितारः
अन्तितारः
अन्तिष्यन्ति
अन्तिष्यन्ते
अन्तन्तु
अन्त्यन्ताम्
आन्तन्
आन्त्यन्त
अन्तेयुः
अन्त्येरन्
अन्त्यासुः
अन्तिषीरन्
आन्तिषुः
आन्तिषत
आन्तिष्यन्
आन्तिष्यन्त
मध्यम  एकवचनम्
अन्तसि
अन्त्यसे
आनन्तिथ
आनन्तिषे
अन्तितासि
अन्तितासे
अन्तिष्यसि
अन्तिष्यसे
अन्ततात् / अन्तताद् / अन्त
अन्त्यस्व
आन्तः
आन्त्यथाः
अन्तेः
अन्त्येथाः
अन्त्याः
अन्तिषीष्ठाः
आन्तीः
आन्तिष्ठाः
आन्तिष्यः
आन्तिष्यथाः
मध्यम  द्विवचनम्
अन्तथः
अन्त्येथे
आनन्तथुः
आनन्ताथे
अन्तितास्थः
अन्तितासाथे
अन्तिष्यथः
अन्तिष्येथे
अन्ततम्
अन्त्येथाम्
आन्ततम्
आन्त्येथाम्
अन्तेतम्
अन्त्येयाथाम्
अन्त्यास्तम्
अन्तिषीयास्थाम्
आन्तिष्टम्
आन्तिषाथाम्
आन्तिष्यतम्
आन्तिष्येथाम्
मध्यम  बहुवचनम्
अन्तथ
अन्त्यध्वे
आनन्त
आनन्तिध्वे
अन्तितास्थ
अन्तिताध्वे
अन्तिष्यथ
अन्तिष्यध्वे
अन्तत
अन्त्यध्वम्
आन्तत
आन्त्यध्वम्
अन्तेत
अन्त्येध्वम्
अन्त्यास्त
अन्तिषीध्वम्
आन्तिष्ट
आन्तिढ्वम्
आन्तिष्यत
आन्तिष्यध्वम्
उत्तम  एकवचनम्
अन्तामि
अन्त्ये
आनन्त
आनन्ते
अन्तितास्मि
अन्तिताहे
अन्तिष्यामि
अन्तिष्ये
अन्तानि
अन्त्यै
आन्तम्
आन्त्ये
अन्तेयम्
अन्त्येय
अन्त्यासम्
अन्तिषीय
आन्तिषम्
आन्तिषि
आन्तिष्यम्
आन्तिष्ये
उत्तम  द्विवचनम्
अन्तावः
अन्त्यावहे
आनन्तिव
आनन्तिवहे
अन्तितास्वः
अन्तितास्वहे
अन्तिष्यावः
अन्तिष्यावहे
अन्ताव
अन्त्यावहै
आन्ताव
आन्त्यावहि
अन्तेव
अन्त्येवहि
अन्त्यास्व
अन्तिषीवहि
आन्तिष्व
आन्तिष्वहि
आन्तिष्याव
आन्तिष्यावहि
उत्तम  बहुवचनम्
अन्तामः
अन्त्यामहे
आनन्तिम
आनन्तिमहे
अन्तितास्मः
अन्तितास्महे
अन्तिष्यामः
अन्तिष्यामहे
अन्ताम
अन्त्यामहै
आन्ताम
आन्त्यामहि
अन्तेम
अन्त्येमहि
अन्त्यास्म
अन्तिषीमहि
आन्तिष्म
आन्तिष्महि
आन्तिष्याम
आन्तिष्यामहि
प्रथम पुरुषः  एकवचनम्
अन्ततात् / अन्तताद् / अन्ततु
आन्तत् / आन्तद्
अन्त्यात् / अन्त्याद्
आन्तीत् / आन्तीद्
आन्तिष्यत् / आन्तिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अन्ततात् / अन्तताद् / अन्त
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्