अत् - अतँ - सातत्यगमने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अतति
अत्यते
आत
आते
अतिता
अतिता
अतिष्यति
अतिष्यते
अततात् / अतताद् / अततु
अत्यताम्
आतत् / आतद्
आत्यत
अतेत् / अतेद्
अत्येत
अत्यात् / अत्याद्
अतिषीष्ट
आतीत् / आतीद्
आति
आतिष्यत् / आतिष्यद्
आतिष्यत
प्रथम  द्विवचनम्
अततः
अत्येते
आततुः
आताते
अतितारौ
अतितारौ
अतिष्यतः
अतिष्येते
अतताम्
अत्येताम्
आतताम्
आत्येताम्
अतेताम्
अत्येयाताम्
अत्यास्ताम्
अतिषीयास्ताम्
आतिष्टाम्
आतिषाताम्
आतिष्यताम्
आतिष्येताम्
प्रथम  बहुवचनम्
अतन्ति
अत्यन्ते
आतुः
आतिरे
अतितारः
अतितारः
अतिष्यन्ति
अतिष्यन्ते
अतन्तु
अत्यन्ताम्
आतन्
आत्यन्त
अतेयुः
अत्येरन्
अत्यासुः
अतिषीरन्
आतिषुः
आतिषत
आतिष्यन्
आतिष्यन्त
मध्यम  एकवचनम्
अतसि
अत्यसे
आतिथ
आतिषे
अतितासि
अतितासे
अतिष्यसि
अतिष्यसे
अततात् / अतताद् / अत
अत्यस्व
आतः
आत्यथाः
अतेः
अत्येथाः
अत्याः
अतिषीष्ठाः
आतीः
आतिष्ठाः
आतिष्यः
आतिष्यथाः
मध्यम  द्विवचनम्
अतथः
अत्येथे
आतथुः
आताथे
अतितास्थः
अतितासाथे
अतिष्यथः
अतिष्येथे
अततम्
अत्येथाम्
आततम्
आत्येथाम्
अतेतम्
अत्येयाथाम्
अत्यास्तम्
अतिषीयास्थाम्
आतिष्टम्
आतिषाथाम्
आतिष्यतम्
आतिष्येथाम्
मध्यम  बहुवचनम्
अतथ
अत्यध्वे
आत
आतिध्वे
अतितास्थ
अतिताध्वे
अतिष्यथ
अतिष्यध्वे
अतत
अत्यध्वम्
आतत
आत्यध्वम्
अतेत
अत्येध्वम्
अत्यास्त
अतिषीध्वम्
आतिष्ट
आतिढ्वम्
आतिष्यत
आतिष्यध्वम्
उत्तम  एकवचनम्
अतामि
अत्ये
आत
आते
अतितास्मि
अतिताहे
अतिष्यामि
अतिष्ये
अतानि
अत्यै
आतम्
आत्ये
अतेयम्
अत्येय
अत्यासम्
अतिषीय
आतिषम्
आतिषि
आतिष्यम्
आतिष्ये
उत्तम  द्विवचनम्
अतावः
अत्यावहे
आतिव
आतिवहे
अतितास्वः
अतितास्वहे
अतिष्यावः
अतिष्यावहे
अताव
अत्यावहै
आताव
आत्यावहि
अतेव
अत्येवहि
अत्यास्व
अतिषीवहि
आतिष्व
आतिष्वहि
आतिष्याव
आतिष्यावहि
उत्तम  बहुवचनम्
अतामः
अत्यामहे
आतिम
आतिमहे
अतितास्मः
अतितास्महे
अतिष्यामः
अतिष्यामहे
अताम
अत्यामहै
आताम
आत्यामहि
अतेम
अत्येमहि
अत्यास्म
अतिषीमहि
आतिष्म
आतिष्महि
आतिष्याम
आतिष्यामहि
प्रथम पुरुषः  एकवचनम्
अततात् / अतताद् / अततु
आतिष्यत् / आतिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अततात् / अतताद् / अत
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्