अण् - अणँ - शब्दार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अणति
अण्यते
आण
आणे
अणिता
अणिता
अणिष्यति
अणिष्यते
अणतात् / अणताद् / अणतु
अण्यताम्
आणत् / आणद्
आण्यत
अणेत् / अणेद्
अण्येत
अण्यात् / अण्याद्
अणिषीष्ट
आणीत् / आणीद्
आणि
आणिष्यत् / आणिष्यद्
आणिष्यत
प्रथम  द्विवचनम्
अणतः
अण्येते
आणतुः
आणाते
अणितारौ
अणितारौ
अणिष्यतः
अणिष्येते
अणताम्
अण्येताम्
आणताम्
आण्येताम्
अणेताम्
अण्येयाताम्
अण्यास्ताम्
अणिषीयास्ताम्
आणिष्टाम्
आणिषाताम्
आणिष्यताम्
आणिष्येताम्
प्रथम  बहुवचनम्
अणन्ति
अण्यन्ते
आणुः
आणिरे
अणितारः
अणितारः
अणिष्यन्ति
अणिष्यन्ते
अणन्तु
अण्यन्ताम्
आणन्
आण्यन्त
अणेयुः
अण्येरन्
अण्यासुः
अणिषीरन्
आणिषुः
आणिषत
आणिष्यन्
आणिष्यन्त
मध्यम  एकवचनम्
अणसि
अण्यसे
आणिथ
आणिषे
अणितासि
अणितासे
अणिष्यसि
अणिष्यसे
अणतात् / अणताद् / अण
अण्यस्व
आणः
आण्यथाः
अणेः
अण्येथाः
अण्याः
अणिषीष्ठाः
आणीः
आणिष्ठाः
आणिष्यः
आणिष्यथाः
मध्यम  द्विवचनम्
अणथः
अण्येथे
आणथुः
आणाथे
अणितास्थः
अणितासाथे
अणिष्यथः
अणिष्येथे
अणतम्
अण्येथाम्
आणतम्
आण्येथाम्
अणेतम्
अण्येयाथाम्
अण्यास्तम्
अणिषीयास्थाम्
आणिष्टम्
आणिषाथाम्
आणिष्यतम्
आणिष्येथाम्
मध्यम  बहुवचनम्
अणथ
अण्यध्वे
आण
आणिध्वे
अणितास्थ
अणिताध्वे
अणिष्यथ
अणिष्यध्वे
अणत
अण्यध्वम्
आणत
आण्यध्वम्
अणेत
अण्येध्वम्
अण्यास्त
अणिषीध्वम्
आणिष्ट
आणिढ्वम्
आणिष्यत
आणिष्यध्वम्
उत्तम  एकवचनम्
अणामि
अण्ये
आण
आणे
अणितास्मि
अणिताहे
अणिष्यामि
अणिष्ये
अणानि
अण्यै
आणम्
आण्ये
अणेयम्
अण्येय
अण्यासम्
अणिषीय
आणिषम्
आणिषि
आणिष्यम्
आणिष्ये
उत्तम  द्विवचनम्
अणावः
अण्यावहे
आणिव
आणिवहे
अणितास्वः
अणितास्वहे
अणिष्यावः
अणिष्यावहे
अणाव
अण्यावहै
आणाव
आण्यावहि
अणेव
अण्येवहि
अण्यास्व
अणिषीवहि
आणिष्व
आणिष्वहि
आणिष्याव
आणिष्यावहि
उत्तम  बहुवचनम्
अणामः
अण्यामहे
आणिम
आणिमहे
अणितास्मः
अणितास्महे
अणिष्यामः
अणिष्यामहे
अणाम
अण्यामहै
आणाम
आण्यामहि
अणेम
अण्येमहि
अण्यास्म
अणिषीमहि
आणिष्म
आणिष्महि
आणिष्याम
आणिष्यामहि
प्रथम पुरुषः  एकवचनम्
अणतात् / अणताद् / अणतु
आणिष्यत् / आणिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अणतात् / अणताद् / अण
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्