अड्ड् - अड्डँ - अभियोगे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अड्डति
अड्ड्यते
आनड्ड
आनड्डे
अड्डिता
अड्डिता
अड्डिष्यति
अड्डिष्यते
अड्डतात् / अड्डताद् / अड्डतु
अड्ड्यताम्
आड्डत् / आड्डद्
आड्ड्यत
अड्डेत् / अड्डेद्
अड्ड्येत
अड्ड्यात् / अड्ड्याद्
अड्डिषीष्ट
आड्डीत् / आड्डीद्
आड्डि
आड्डिष्यत् / आड्डिष्यद्
आड्डिष्यत
प्रथम  द्विवचनम्
अड्डतः
अड्ड्येते
आनड्डतुः
आनड्डाते
अड्डितारौ
अड्डितारौ
अड्डिष्यतः
अड्डिष्येते
अड्डताम्
अड्ड्येताम्
आड्डताम्
आड्ड्येताम्
अड्डेताम्
अड्ड्येयाताम्
अड्ड्यास्ताम्
अड्डिषीयास्ताम्
आड्डिष्टाम्
आड्डिषाताम्
आड्डिष्यताम्
आड्डिष्येताम्
प्रथम  बहुवचनम्
अड्डन्ति
अड्ड्यन्ते
आनड्डुः
आनड्डिरे
अड्डितारः
अड्डितारः
अड्डिष्यन्ति
अड्डिष्यन्ते
अड्डन्तु
अड्ड्यन्ताम्
आड्डन्
आड्ड्यन्त
अड्डेयुः
अड्ड्येरन्
अड्ड्यासुः
अड्डिषीरन्
आड्डिषुः
आड्डिषत
आड्डिष्यन्
आड्डिष्यन्त
मध्यम  एकवचनम्
अड्डसि
अड्ड्यसे
आनड्डिथ
आनड्डिषे
अड्डितासि
अड्डितासे
अड्डिष्यसि
अड्डिष्यसे
अड्डतात् / अड्डताद् / अड्ड
अड्ड्यस्व
आड्डः
आड्ड्यथाः
अड्डेः
अड्ड्येथाः
अड्ड्याः
अड्डिषीष्ठाः
आड्डीः
आड्डिष्ठाः
आड्डिष्यः
आड्डिष्यथाः
मध्यम  द्विवचनम्
अड्डथः
अड्ड्येथे
आनड्डथुः
आनड्डाथे
अड्डितास्थः
अड्डितासाथे
अड्डिष्यथः
अड्डिष्येथे
अड्डतम्
अड्ड्येथाम्
आड्डतम्
आड्ड्येथाम्
अड्डेतम्
अड्ड्येयाथाम्
अड्ड्यास्तम्
अड्डिषीयास्थाम्
आड्डिष्टम्
आड्डिषाथाम्
आड्डिष्यतम्
आड्डिष्येथाम्
मध्यम  बहुवचनम्
अड्डथ
अड्ड्यध्वे
आनड्ड
आनड्डिध्वे
अड्डितास्थ
अड्डिताध्वे
अड्डिष्यथ
अड्डिष्यध्वे
अड्डत
अड्ड्यध्वम्
आड्डत
आड्ड्यध्वम्
अड्डेत
अड्ड्येध्वम्
अड्ड्यास्त
अड्डिषीध्वम्
आड्डिष्ट
आड्डिढ्वम्
आड्डिष्यत
आड्डिष्यध्वम्
उत्तम  एकवचनम्
अड्डामि
अड्ड्ये
आनड्ड
आनड्डे
अड्डितास्मि
अड्डिताहे
अड्डिष्यामि
अड्डिष्ये
अड्डानि
अड्ड्यै
आड्डम्
आड्ड्ये
अड्डेयम्
अड्ड्येय
अड्ड्यासम्
अड्डिषीय
आड्डिषम्
आड्डिषि
आड्डिष्यम्
आड्डिष्ये
उत्तम  द्विवचनम्
अड्डावः
अड्ड्यावहे
आनड्डिव
आनड्डिवहे
अड्डितास्वः
अड्डितास्वहे
अड्डिष्यावः
अड्डिष्यावहे
अड्डाव
अड्ड्यावहै
आड्डाव
आड्ड्यावहि
अड्डेव
अड्ड्येवहि
अड्ड्यास्व
अड्डिषीवहि
आड्डिष्व
आड्डिष्वहि
आड्डिष्याव
आड्डिष्यावहि
उत्तम  बहुवचनम्
अड्डामः
अड्ड्यामहे
आनड्डिम
आनड्डिमहे
अड्डितास्मः
अड्डितास्महे
अड्डिष्यामः
अड्डिष्यामहे
अड्डाम
अड्ड्यामहै
आड्डाम
आड्ड्यामहि
अड्डेम
अड्ड्येमहि
अड्ड्यास्म
अड्डिषीमहि
आड्डिष्म
आड्डिष्महि
आड्डिष्याम
आड्डिष्यामहि
प्रथम पुरुषः  एकवचनम्
अड्डतात् / अड्डताद् / अड्डतु
आड्डत् / आड्डद्
अड्ड्यात् / अड्ड्याद्
आड्डीत् / आड्डीद्
आड्डिष्यत् / आड्डिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अड्डतात् / अड्डताद् / अड्ड
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्