अट् - अटँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अटति
अट्यते
आट
आटे
अटिता
अटिता
अटिष्यति
अटिष्यते
अटतात् / अटताद् / अटतु
अट्यताम्
आटत् / आटद्
आट्यत
अटेत् / अटेद्
अट्येत
अट्यात् / अट्याद्
अटिषीष्ट
आटीत् / आटीद्
आटि
आटिष्यत् / आटिष्यद्
आटिष्यत
प्रथम  द्विवचनम्
अटतः
अट्येते
आटतुः
आटाते
अटितारौ
अटितारौ
अटिष्यतः
अटिष्येते
अटताम्
अट्येताम्
आटताम्
आट्येताम्
अटेताम्
अट्येयाताम्
अट्यास्ताम्
अटिषीयास्ताम्
आटिष्टाम्
आटिषाताम्
आटिष्यताम्
आटिष्येताम्
प्रथम  बहुवचनम्
अटन्ति
अट्यन्ते
आटुः
आटिरे
अटितारः
अटितारः
अटिष्यन्ति
अटिष्यन्ते
अटन्तु
अट्यन्ताम्
आटन्
आट्यन्त
अटेयुः
अट्येरन्
अट्यासुः
अटिषीरन्
आटिषुः
आटिषत
आटिष्यन्
आटिष्यन्त
मध्यम  एकवचनम्
अटसि
अट्यसे
आटिथ
आटिषे
अटितासि
अटितासे
अटिष्यसि
अटिष्यसे
अटतात् / अटताद् / अट
अट्यस्व
आटः
आट्यथाः
अटेः
अट्येथाः
अट्याः
अटिषीष्ठाः
आटीः
आटिष्ठाः
आटिष्यः
आटिष्यथाः
मध्यम  द्विवचनम्
अटथः
अट्येथे
आटथुः
आटाथे
अटितास्थः
अटितासाथे
अटिष्यथः
अटिष्येथे
अटतम्
अट्येथाम्
आटतम्
आट्येथाम्
अटेतम्
अट्येयाथाम्
अट्यास्तम्
अटिषीयास्थाम्
आटिष्टम्
आटिषाथाम्
आटिष्यतम्
आटिष्येथाम्
मध्यम  बहुवचनम्
अटथ
अट्यध्वे
आट
आटिध्वे
अटितास्थ
अटिताध्वे
अटिष्यथ
अटिष्यध्वे
अटत
अट्यध्वम्
आटत
आट्यध्वम्
अटेत
अट्येध्वम्
अट्यास्त
अटिषीध्वम्
आटिष्ट
आटिढ्वम्
आटिष्यत
आटिष्यध्वम्
उत्तम  एकवचनम्
अटामि
अट्ये
आट
आटे
अटितास्मि
अटिताहे
अटिष्यामि
अटिष्ये
अटानि
अट्यै
आटम्
आट्ये
अटेयम्
अट्येय
अट्यासम्
अटिषीय
आटिषम्
आटिषि
आटिष्यम्
आटिष्ये
उत्तम  द्विवचनम्
अटावः
अट्यावहे
आटिव
आटिवहे
अटितास्वः
अटितास्वहे
अटिष्यावः
अटिष्यावहे
अटाव
अट्यावहै
आटाव
आट्यावहि
अटेव
अट्येवहि
अट्यास्व
अटिषीवहि
आटिष्व
आटिष्वहि
आटिष्याव
आटिष्यावहि
उत्तम  बहुवचनम्
अटामः
अट्यामहे
आटिम
आटिमहे
अटितास्मः
अटितास्महे
अटिष्यामः
अटिष्यामहे
अटाम
अट्यामहै
आटाम
आट्यामहि
अटेम
अट्येमहि
अट्यास्म
अटिषीमहि
आटिष्म
आटिष्महि
आटिष्याम
आटिष्यामहि
प्रथम पुरुषः  एकवचनम्
अटतात् / अटताद् / अटतु
आटिष्यत् / आटिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अटतात् / अटताद् / अट
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्