अट्ट् - अट्टँ - अतिक्रमणहिंसनयोः अतिक्रमहिंसयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अट्टते
अट्ट्यते
आनट्टे
आनट्टे
अट्टिता
अट्टिता
अट्टिष्यते
अट्टिष्यते
अट्टताम्
अट्ट्यताम्
आट्टत
आट्ट्यत
अट्टेत
अट्ट्येत
अट्टिषीष्ट
अट्टिषीष्ट
आट्टिष्ट
आट्टि
आट्टिष्यत
आट्टिष्यत
प्रथम  द्विवचनम्
अट्टेते
अट्ट्येते
आनट्टाते
आनट्टाते
अट्टितारौ
अट्टितारौ
अट्टिष्येते
अट्टिष्येते
अट्टेताम्
अट्ट्येताम्
आट्टेताम्
आट्ट्येताम्
अट्टेयाताम्
अट्ट्येयाताम्
अट्टिषीयास्ताम्
अट्टिषीयास्ताम्
आट्टिषाताम्
आट्टिषाताम्
आट्टिष्येताम्
आट्टिष्येताम्
प्रथम  बहुवचनम्
अट्टन्ते
अट्ट्यन्ते
आनट्टिरे
आनट्टिरे
अट्टितारः
अट्टितारः
अट्टिष्यन्ते
अट्टिष्यन्ते
अट्टन्ताम्
अट्ट्यन्ताम्
आट्टन्त
आट्ट्यन्त
अट्टेरन्
अट्ट्येरन्
अट्टिषीरन्
अट्टिषीरन्
आट्टिषत
आट्टिषत
आट्टिष्यन्त
आट्टिष्यन्त
मध्यम  एकवचनम्
अट्टसे
अट्ट्यसे
आनट्टिषे
आनट्टिषे
अट्टितासे
अट्टितासे
अट्टिष्यसे
अट्टिष्यसे
अट्टस्व
अट्ट्यस्व
आट्टथाः
आट्ट्यथाः
अट्टेथाः
अट्ट्येथाः
अट्टिषीष्ठाः
अट्टिषीष्ठाः
आट्टिष्ठाः
आट्टिष्ठाः
आट्टिष्यथाः
आट्टिष्यथाः
मध्यम  द्विवचनम्
अट्टेथे
अट्ट्येथे
आनट्टाथे
आनट्टाथे
अट्टितासाथे
अट्टितासाथे
अट्टिष्येथे
अट्टिष्येथे
अट्टेथाम्
अट्ट्येथाम्
आट्टेथाम्
आट्ट्येथाम्
अट्टेयाथाम्
अट्ट्येयाथाम्
अट्टिषीयास्थाम्
अट्टिषीयास्थाम्
आट्टिषाथाम्
आट्टिषाथाम्
आट्टिष्येथाम्
आट्टिष्येथाम्
मध्यम  बहुवचनम्
अट्टध्वे
अट्ट्यध्वे
आनट्टिध्वे
आनट्टिध्वे
अट्टिताध्वे
अट्टिताध्वे
अट्टिष्यध्वे
अट्टिष्यध्वे
अट्टध्वम्
अट्ट्यध्वम्
आट्टध्वम्
आट्ट्यध्वम्
अट्टेध्वम्
अट्ट्येध्वम्
अट्टिषीध्वम्
अट्टिषीध्वम्
आट्टिढ्वम्
आट्टिढ्वम्
आट्टिष्यध्वम्
आट्टिष्यध्वम्
उत्तम  एकवचनम्
अट्टे
अट्ट्ये
आनट्टे
आनट्टे
अट्टिताहे
अट्टिताहे
अट्टिष्ये
अट्टिष्ये
अट्टै
अट्ट्यै
आट्टे
आट्ट्ये
अट्टेय
अट्ट्येय
अट्टिषीय
अट्टिषीय
आट्टिषि
आट्टिषि
आट्टिष्ये
आट्टिष्ये
उत्तम  द्विवचनम्
अट्टावहे
अट्ट्यावहे
आनट्टिवहे
आनट्टिवहे
अट्टितास्वहे
अट्टितास्वहे
अट्टिष्यावहे
अट्टिष्यावहे
अट्टावहै
अट्ट्यावहै
आट्टावहि
आट्ट्यावहि
अट्टेवहि
अट्ट्येवहि
अट्टिषीवहि
अट्टिषीवहि
आट्टिष्वहि
आट्टिष्वहि
आट्टिष्यावहि
आट्टिष्यावहि
उत्तम  बहुवचनम्
अट्टामहे
अट्ट्यामहे
आनट्टिमहे
आनट्टिमहे
अट्टितास्महे
अट्टितास्महे
अट्टिष्यामहे
अट्टिष्यामहे
अट्टामहै
अट्ट्यामहै
आट्टामहि
आट्ट्यामहि
अट्टेमहि
अट्ट्येमहि
अट्टिषीमहि
अट्टिषीमहि
आट्टिष्महि
आट्टिष्महि
आट्टिष्यामहि
आट्टिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्