अञ्ज् - अञ्जूँ - व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अनक्ति
अज्यते
आनञ्ज
आनञ्जे
अञ्जिता / अङ्क्ता
अञ्जिता / अङ्क्ता
अञ्जिष्यति / अङ्क्ष्यति
अञ्जिष्यते / अङ्क्ष्यते
अङ्क्तात् / अङ्क्ताद् / अनक्तु
अज्यताम्
आनक् / आनग्
आज्यत
अञ्ज्यात् / अञ्ज्याद्
अज्येत
अज्यात् / अज्याद्
अञ्जिषीष्ट / अङ्क्षीष्ट
आञ्जीत् / आञ्जीद्
आञ्जि
आञ्जिष्यत् / आञ्जिष्यद् / आङ्क्ष्यत् / आङ्क्ष्यद्
आञ्जिष्यत / आङ्क्ष्यत
प्रथम  द्विवचनम्
अङ्क्तः
अज्येते
आनञ्जतुः
आनञ्जाते
अञ्जितारौ / अङ्क्तारौ
अञ्जितारौ / अङ्क्तारौ
अञ्जिष्यतः / अङ्क्ष्यतः
अञ्जिष्येते / अङ्क्ष्येते
अङ्क्ताम्
अज्येताम्
आङ्क्ताम्
आज्येताम्
अञ्ज्याताम्
अज्येयाताम्
अज्यास्ताम्
अञ्जिषीयास्ताम् / अङ्क्षीयास्ताम्
आञ्जिष्टाम्
आञ्जिषाताम्
आञ्जिष्यताम् / आङ्क्ष्यताम्
आञ्जिष्येताम् / आङ्क्ष्येताम्
प्रथम  बहुवचनम्
अञ्जन्ति
अज्यन्ते
आनञ्जुः
आनञ्जिरे
अञ्जितारः / अङ्क्तारः
अञ्जितारः / अङ्क्तारः
अञ्जिष्यन्ति / अङ्क्ष्यन्ति
अञ्जिष्यन्ते / अङ्क्ष्यन्ते
अञ्जन्तु
अज्यन्ताम्
आञ्जन्
आज्यन्त
अञ्ज्युः
अज्येरन्
अज्यासुः
अञ्जिषीरन् / अङ्क्षीरन्
आञ्जिषुः
आञ्जिषत
आञ्जिष्यन् / आङ्क्ष्यन्
आञ्जिष्यन्त / आङ्क्ष्यन्त
मध्यम  एकवचनम्
अनक्षि
अज्यसे
आनञ्जिथ / आनङ्क्थ
आनञ्जिषे / आनङ्क्षे
अञ्जितासि / अङ्क्तासि
अञ्जितासे / अङ्क्तासे
अञ्जिष्यसि / अङ्क्ष्यसि
अञ्जिष्यसे / अङ्क्ष्यसे
अङ्क्तात् / अङ्क्ताद् / अङ्ग्धि
अज्यस्व
आनक् / आनग्
आज्यथाः
अञ्ज्याः
अज्येथाः
अज्याः
अञ्जिषीष्ठाः / अङ्क्षीष्ठाः
आञ्जीः
आञ्जिष्ठाः
आञ्जिष्यः / आङ्क्ष्यः
आञ्जिष्यथाः / आङ्क्ष्यथाः
मध्यम  द्विवचनम्
अङ्क्थः
अज्येथे
आनञ्जथुः
आनञ्जाथे
अञ्जितास्थः / अङ्क्तास्थः
अञ्जितासाथे / अङ्क्तासाथे
अञ्जिष्यथः / अङ्क्ष्यथः
अञ्जिष्येथे / अङ्क्ष्येथे
अङ्क्तम्
अज्येथाम्
आङ्क्तम्
आज्येथाम्
अञ्ज्यातम्
अज्येयाथाम्
अज्यास्तम्
अञ्जिषीयास्थाम् / अङ्क्षीयास्थाम्
आञ्जिष्टम्
आञ्जिषाथाम्
आञ्जिष्यतम् / आङ्क्ष्यतम्
आञ्जिष्येथाम् / आङ्क्ष्येथाम्
मध्यम  बहुवचनम्
अङ्क्थ
अज्यध्वे
आनञ्ज
आनञ्जिध्वे / आनङ्ग्ध्वे
अञ्जितास्थ / अङ्क्तास्थ
अञ्जिताध्वे / अङ्क्ताध्वे
अञ्जिष्यथ / अङ्क्ष्यथ
अञ्जिष्यध्वे / अङ्क्ष्यध्वे
अङ्क्त
अज्यध्वम्
आङ्क्त
आज्यध्वम्
अञ्ज्यात
अज्येध्वम्
अज्यास्त
अञ्जिषीध्वम् / अङ्क्षीध्वम्
आञ्जिष्ट
आञ्जिढ्वम्
आञ्जिष्यत / आङ्क्ष्यत
आञ्जिष्यध्वम् / आङ्क्ष्यध्वम्
उत्तम  एकवचनम्
अनज्मि
अज्ये
आनञ्ज
आनञ्जे
अञ्जितास्मि / अङ्क्तास्मि
अञ्जिताहे / अङ्क्ताहे
अञ्जिष्यामि / अङ्क्ष्यामि
अञ्जिष्ये / अङ्क्ष्ये
अनजानि
अज्यै
आनजम्
आज्ये
अञ्ज्याम्
अज्येय
अज्यासम्
अञ्जिषीय / अङ्क्षीय
आञ्जिषम्
आञ्जिषि
आञ्जिष्यम् / आङ्क्ष्यम्
आञ्जिष्ये / आङ्क्ष्ये
उत्तम  द्विवचनम्
अञ्ज्वः
अज्यावहे
आनञ्जिव / आनञ्ज्व
आनञ्जिवहे / आनञ्ज्वहे
अञ्जितास्वः / अङ्क्तास्वः
अञ्जितास्वहे / अङ्क्तास्वहे
अञ्जिष्यावः / अङ्क्ष्यावः
अञ्जिष्यावहे / अङ्क्ष्यावहे
अनजाव
अज्यावहै
आञ्ज्व
आज्यावहि
अञ्ज्याव
अज्येवहि
अज्यास्व
अञ्जिषीवहि / अङ्क्षीवहि
आञ्जिष्व
आञ्जिष्वहि
आञ्जिष्याव / आङ्क्ष्याव
आञ्जिष्यावहि / आङ्क्ष्यावहि
उत्तम  बहुवचनम्
अञ्ज्मः
अज्यामहे
आनञ्जिम / आनञ्ज्म
आनञ्जिमहे / आनञ्ज्महे
अञ्जितास्मः / अङ्क्तास्मः
अञ्जितास्महे / अङ्क्तास्महे
अञ्जिष्यामः / अङ्क्ष्यामः
अञ्जिष्यामहे / अङ्क्ष्यामहे
अनजाम
अज्यामहै
आञ्ज्म
आज्यामहि
अञ्ज्याम
अज्येमहि
अज्यास्म
अञ्जिषीमहि / अङ्क्षीमहि
आञ्जिष्म
आञ्जिष्महि
आञ्जिष्याम / आङ्क्ष्याम
आञ्जिष्यामहि / आङ्क्ष्यामहि
प्रथम पुरुषः  एकवचनम्
अञ्जिता / अङ्क्ता
अञ्जिता / अङ्क्ता
अञ्जिष्यति / अङ्क्ष्यति
अञ्जिष्यते / अङ्क्ष्यते
अङ्क्तात् / अङ्क्ताद् / अनक्तु
अञ्ज्यात् / अञ्ज्याद्
अञ्जिषीष्ट / अङ्क्षीष्ट
आञ्जीत् / आञ्जीद्
आञ्जिष्यत् / आञ्जिष्यद् / आङ्क्ष्यत् / आङ्क्ष्यद्
आञ्जिष्यत / आङ्क्ष्यत
प्रथमा  द्विवचनम्
अञ्जितारौ / अङ्क्तारौ
अञ्जितारौ / अङ्क्तारौ
अञ्जिष्यतः / अङ्क्ष्यतः
अञ्जिष्येते / अङ्क्ष्येते
अञ्जिषीयास्ताम् / अङ्क्षीयास्ताम्
आञ्जिष्यताम् / आङ्क्ष्यताम्
आञ्जिष्येताम् / आङ्क्ष्येताम्
प्रथमा  बहुवचनम्
अञ्जितारः / अङ्क्तारः
अञ्जितारः / अङ्क्तारः
अञ्जिष्यन्ति / अङ्क्ष्यन्ति
अञ्जिष्यन्ते / अङ्क्ष्यन्ते
अञ्जिषीरन् / अङ्क्षीरन्
आञ्जिष्यन् / आङ्क्ष्यन्
आञ्जिष्यन्त / आङ्क्ष्यन्त
मध्यम पुरुषः  एकवचनम्
आनञ्जिथ / आनङ्क्थ
आनञ्जिषे / आनङ्क्षे
अञ्जितासि / अङ्क्तासि
अञ्जितासे / अङ्क्तासे
अञ्जिष्यसि / अङ्क्ष्यसि
अञ्जिष्यसे / अङ्क्ष्यसे
अङ्क्तात् / अङ्क्ताद् / अङ्ग्धि
अञ्जिषीष्ठाः / अङ्क्षीष्ठाः
आञ्जिष्यः / आङ्क्ष्यः
आञ्जिष्यथाः / आङ्क्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
अञ्जितास्थः / अङ्क्तास्थः
अञ्जितासाथे / अङ्क्तासाथे
अञ्जिष्यथः / अङ्क्ष्यथः
अञ्जिष्येथे / अङ्क्ष्येथे
अञ्जिषीयास्थाम् / अङ्क्षीयास्थाम्
आञ्जिष्यतम् / आङ्क्ष्यतम्
आञ्जिष्येथाम् / आङ्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आनञ्जिध्वे / आनङ्ग्ध्वे
अञ्जितास्थ / अङ्क्तास्थ
अञ्जिताध्वे / अङ्क्ताध्वे
अञ्जिष्यथ / अङ्क्ष्यथ
अञ्जिष्यध्वे / अङ्क्ष्यध्वे
अञ्जिषीध्वम् / अङ्क्षीध्वम्
आञ्जिष्यत / आङ्क्ष्यत
आञ्जिष्यध्वम् / आङ्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अञ्जितास्मि / अङ्क्तास्मि
अञ्जिताहे / अङ्क्ताहे
अञ्जिष्यामि / अङ्क्ष्यामि
अञ्जिष्ये / अङ्क्ष्ये
अञ्जिषीय / अङ्क्षीय
आञ्जिष्यम् / आङ्क्ष्यम्
आञ्जिष्ये / आङ्क्ष्ये
उत्तम पुरुषः  द्विवचनम्
आनञ्जिव / आनञ्ज्व
आनञ्जिवहे / आनञ्ज्वहे
अञ्जितास्वः / अङ्क्तास्वः
अञ्जितास्वहे / अङ्क्तास्वहे
अञ्जिष्यावः / अङ्क्ष्यावः
अञ्जिष्यावहे / अङ्क्ष्यावहे
अञ्जिषीवहि / अङ्क्षीवहि
आञ्जिष्याव / आङ्क्ष्याव
आञ्जिष्यावहि / आङ्क्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
आनञ्जिम / आनञ्ज्म
आनञ्जिमहे / आनञ्ज्महे
अञ्जितास्मः / अङ्क्तास्मः
अञ्जितास्महे / अङ्क्तास्महे
अञ्जिष्यामः / अङ्क्ष्यामः
अञ्जिष्यामहे / अङ्क्ष्यामहे
अञ्जिषीमहि / अङ्क्षीमहि
आञ्जिष्याम / आङ्क्ष्याम
आञ्जिष्यामहि / आङ्क्ष्यामहि