अञ्च् - अञ्चुँ - गतिपूजनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अञ्चति
अञ्चते
अच्यते
आनञ्च
आनञ्चे
आनञ्चे
अञ्चिता
अञ्चिता
अञ्चिता
अञ्चिष्यति
अञ्चिष्यते
अञ्चिष्यते
अञ्चतात् / अञ्चताद् / अञ्चतु
अञ्चताम्
अच्यताम्
आञ्चत् / आञ्चद्
आञ्चत
आच्यत
अञ्चेत् / अञ्चेद्
अञ्चेत
अच्येत
अच्यात् / अच्याद्
अञ्चिषीष्ट
अञ्चिषीष्ट
आञ्चीत् / आञ्चीद्
आञ्चिष्ट
आञ्चि
आञ्चिष्यत् / आञ्चिष्यद्
आञ्चिष्यत
आञ्चिष्यत
प्रथम  द्विवचनम्
अञ्चतः
अञ्चेते
अच्येते
आनञ्चतुः
आनञ्चाते
आनञ्चाते
अञ्चितारौ
अञ्चितारौ
अञ्चितारौ
अञ्चिष्यतः
अञ्चिष्येते
अञ्चिष्येते
अञ्चताम्
अञ्चेताम्
अच्येताम्
आञ्चताम्
आञ्चेताम्
आच्येताम्
अञ्चेताम्
अञ्चेयाताम्
अच्येयाताम्
अच्यास्ताम्
अञ्चिषीयास्ताम्
अञ्चिषीयास्ताम्
आञ्चिष्टाम्
आञ्चिषाताम्
आञ्चिषाताम्
आञ्चिष्यताम्
आञ्चिष्येताम्
आञ्चिष्येताम्
प्रथम  बहुवचनम्
अञ्चन्ति
अञ्चन्ते
अच्यन्ते
आनञ्चुः
आनञ्चिरे
आनञ्चिरे
अञ्चितारः
अञ्चितारः
अञ्चितारः
अञ्चिष्यन्ति
अञ्चिष्यन्ते
अञ्चिष्यन्ते
अञ्चन्तु
अञ्चन्ताम्
अच्यन्ताम्
आञ्चन्
आञ्चन्त
आच्यन्त
अञ्चेयुः
अञ्चेरन्
अच्येरन्
अच्यासुः
अञ्चिषीरन्
अञ्चिषीरन्
आञ्चिषुः
आञ्चिषत
आञ्चिषत
आञ्चिष्यन्
आञ्चिष्यन्त
आञ्चिष्यन्त
मध्यम  एकवचनम्
अञ्चसि
अञ्चसे
अच्यसे
आनञ्चिथ
आनञ्चिषे
आनञ्चिषे
अञ्चितासि
अञ्चितासे
अञ्चितासे
अञ्चिष्यसि
अञ्चिष्यसे
अञ्चिष्यसे
अञ्चतात् / अञ्चताद् / अञ्च
अञ्चस्व
अच्यस्व
आञ्चः
आञ्चथाः
आच्यथाः
अञ्चेः
अञ्चेथाः
अच्येथाः
अच्याः
अञ्चिषीष्ठाः
अञ्चिषीष्ठाः
आञ्चीः
आञ्चिष्ठाः
आञ्चिष्ठाः
आञ्चिष्यः
आञ्चिष्यथाः
आञ्चिष्यथाः
मध्यम  द्विवचनम्
अञ्चथः
अञ्चेथे
अच्येथे
आनञ्चथुः
आनञ्चाथे
आनञ्चाथे
अञ्चितास्थः
अञ्चितासाथे
अञ्चितासाथे
अञ्चिष्यथः
अञ्चिष्येथे
अञ्चिष्येथे
अञ्चतम्
अञ्चेथाम्
अच्येथाम्
आञ्चतम्
आञ्चेथाम्
आच्येथाम्
अञ्चेतम्
अञ्चेयाथाम्
अच्येयाथाम्
अच्यास्तम्
अञ्चिषीयास्थाम्
अञ्चिषीयास्थाम्
आञ्चिष्टम्
आञ्चिषाथाम्
आञ्चिषाथाम्
आञ्चिष्यतम्
आञ्चिष्येथाम्
आञ्चिष्येथाम्
मध्यम  बहुवचनम्
अञ्चथ
अञ्चध्वे
अच्यध्वे
आनञ्च
आनञ्चिध्वे
आनञ्चिध्वे
अञ्चितास्थ
अञ्चिताध्वे
अञ्चिताध्वे
अञ्चिष्यथ
अञ्चिष्यध्वे
अञ्चिष्यध्वे
अञ्चत
अञ्चध्वम्
अच्यध्वम्
आञ्चत
आञ्चध्वम्
आच्यध्वम्
अञ्चेत
अञ्चेध्वम्
अच्येध्वम्
अच्यास्त
अञ्चिषीध्वम्
अञ्चिषीध्वम्
आञ्चिष्ट
आञ्चिढ्वम्
आञ्चिढ्वम्
आञ्चिष्यत
आञ्चिष्यध्वम्
आञ्चिष्यध्वम्
उत्तम  एकवचनम्
अञ्चामि
अञ्चे
अच्ये
आनञ्च
आनञ्चे
आनञ्चे
अञ्चितास्मि
अञ्चिताहे
अञ्चिताहे
अञ्चिष्यामि
अञ्चिष्ये
अञ्चिष्ये
अञ्चानि
अञ्चै
अच्यै
आञ्चम्
आञ्चे
आच्ये
अञ्चेयम्
अञ्चेय
अच्येय
अच्यासम्
अञ्चिषीय
अञ्चिषीय
आञ्चिषम्
आञ्चिषि
आञ्चिषि
आञ्चिष्यम्
आञ्चिष्ये
आञ्चिष्ये
उत्तम  द्विवचनम्
अञ्चावः
अञ्चावहे
अच्यावहे
आनञ्चिव
आनञ्चिवहे
आनञ्चिवहे
अञ्चितास्वः
अञ्चितास्वहे
अञ्चितास्वहे
अञ्चिष्यावः
अञ्चिष्यावहे
अञ्चिष्यावहे
अञ्चाव
अञ्चावहै
अच्यावहै
आञ्चाव
आञ्चावहि
आच्यावहि
अञ्चेव
अञ्चेवहि
अच्येवहि
अच्यास्व
अञ्चिषीवहि
अञ्चिषीवहि
आञ्चिष्व
आञ्चिष्वहि
आञ्चिष्वहि
आञ्चिष्याव
आञ्चिष्यावहि
आञ्चिष्यावहि
उत्तम  बहुवचनम्
अञ्चामः
अञ्चामहे
अच्यामहे
आनञ्चिम
आनञ्चिमहे
आनञ्चिमहे
अञ्चितास्मः
अञ्चितास्महे
अञ्चितास्महे
अञ्चिष्यामः
अञ्चिष्यामहे
अञ्चिष्यामहे
अञ्चाम
अञ्चामहै
अच्यामहै
आञ्चाम
आञ्चामहि
आच्यामहि
अञ्चेम
अञ्चेमहि
अच्येमहि
अच्यास्म
अञ्चिषीमहि
अञ्चिषीमहि
आञ्चिष्म
आञ्चिष्महि
आञ्चिष्महि
आञ्चिष्याम
आञ्चिष्यामहि
आञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अञ्चतात् / अञ्चताद् / अञ्चतु
आञ्चत् / आञ्चद्
आञ्चीत् / आञ्चीद्
आञ्चिष्यत् / आञ्चिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अञ्चतात् / अञ्चताद् / अञ्च
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्