अच् - अचुँ - गतौ याचने च इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अचति
अचते
अच्यते
आच
आचे
आचे
अचिता
अचिता
अचिता
अचिष्यति
अचिष्यते
अचिष्यते
अचतात् / अचताद् / अचतु
अचताम्
अच्यताम्
आचत् / आचद्
आचत
आच्यत
अचेत् / अचेद्
अचेत
अच्येत
अच्यात् / अच्याद्
अचिषीष्ट
अचिषीष्ट
आचीत् / आचीद्
आचिष्ट
आचि
आचिष्यत् / आचिष्यद्
आचिष्यत
आचिष्यत
प्रथम  द्विवचनम्
अचतः
अचेते
अच्येते
आचतुः
आचाते
आचाते
अचितारौ
अचितारौ
अचितारौ
अचिष्यतः
अचिष्येते
अचिष्येते
अचताम्
अचेताम्
अच्येताम्
आचताम्
आचेताम्
आच्येताम्
अचेताम्
अचेयाताम्
अच्येयाताम्
अच्यास्ताम्
अचिषीयास्ताम्
अचिषीयास्ताम्
आचिष्टाम्
आचिषाताम्
आचिषाताम्
आचिष्यताम्
आचिष्येताम्
आचिष्येताम्
प्रथम  बहुवचनम्
अचन्ति
अचन्ते
अच्यन्ते
आचुः
आचिरे
आचिरे
अचितारः
अचितारः
अचितारः
अचिष्यन्ति
अचिष्यन्ते
अचिष्यन्ते
अचन्तु
अचन्ताम्
अच्यन्ताम्
आचन्
आचन्त
आच्यन्त
अचेयुः
अचेरन्
अच्येरन्
अच्यासुः
अचिषीरन्
अचिषीरन्
आचिषुः
आचिषत
आचिषत
आचिष्यन्
आचिष्यन्त
आचिष्यन्त
मध्यम  एकवचनम्
अचसि
अचसे
अच्यसे
आचिथ
आचिषे
आचिषे
अचितासि
अचितासे
अचितासे
अचिष्यसि
अचिष्यसे
अचिष्यसे
अचतात् / अचताद् / अच
अचस्व
अच्यस्व
आचः
आचथाः
आच्यथाः
अचेः
अचेथाः
अच्येथाः
अच्याः
अचिषीष्ठाः
अचिषीष्ठाः
आचीः
आचिष्ठाः
आचिष्ठाः
आचिष्यः
आचिष्यथाः
आचिष्यथाः
मध्यम  द्विवचनम्
अचथः
अचेथे
अच्येथे
आचथुः
आचाथे
आचाथे
अचितास्थः
अचितासाथे
अचितासाथे
अचिष्यथः
अचिष्येथे
अचिष्येथे
अचतम्
अचेथाम्
अच्येथाम्
आचतम्
आचेथाम्
आच्येथाम्
अचेतम्
अचेयाथाम्
अच्येयाथाम्
अच्यास्तम्
अचिषीयास्थाम्
अचिषीयास्थाम्
आचिष्टम्
आचिषाथाम्
आचिषाथाम्
आचिष्यतम्
आचिष्येथाम्
आचिष्येथाम्
मध्यम  बहुवचनम्
अचथ
अचध्वे
अच्यध्वे
आच
आचिध्वे
आचिध्वे
अचितास्थ
अचिताध्वे
अचिताध्वे
अचिष्यथ
अचिष्यध्वे
अचिष्यध्वे
अचत
अचध्वम्
अच्यध्वम्
आचत
आचध्वम्
आच्यध्वम्
अचेत
अचेध्वम्
अच्येध्वम्
अच्यास्त
अचिषीध्वम्
अचिषीध्वम्
आचिष्ट
आचिढ्वम्
आचिढ्वम्
आचिष्यत
आचिष्यध्वम्
आचिष्यध्वम्
उत्तम  एकवचनम्
अचामि
अचे
अच्ये
आच
आचे
आचे
अचितास्मि
अचिताहे
अचिताहे
अचिष्यामि
अचिष्ये
अचिष्ये
अचानि
अचै
अच्यै
आचम्
आचे
आच्ये
अचेयम्
अचेय
अच्येय
अच्यासम्
अचिषीय
अचिषीय
आचिषम्
आचिषि
आचिषि
आचिष्यम्
आचिष्ये
आचिष्ये
उत्तम  द्विवचनम्
अचावः
अचावहे
अच्यावहे
आचिव
आचिवहे
आचिवहे
अचितास्वः
अचितास्वहे
अचितास्वहे
अचिष्यावः
अचिष्यावहे
अचिष्यावहे
अचाव
अचावहै
अच्यावहै
आचाव
आचावहि
आच्यावहि
अचेव
अचेवहि
अच्येवहि
अच्यास्व
अचिषीवहि
अचिषीवहि
आचिष्व
आचिष्वहि
आचिष्वहि
आचिष्याव
आचिष्यावहि
आचिष्यावहि
उत्तम  बहुवचनम्
अचामः
अचामहे
अच्यामहे
आचिम
आचिमहे
आचिमहे
अचितास्मः
अचितास्महे
अचितास्महे
अचिष्यामः
अचिष्यामहे
अचिष्यामहे
अचाम
अचामहै
अच्यामहै
आचाम
आचामहि
आच्यामहि
अचेम
अचेमहि
अच्येमहि
अच्यास्म
अचिषीमहि
अचिषीमहि
आचिष्म
आचिष्महि
आचिष्महि
आचिष्याम
आचिष्यामहि
आचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अचतात् / अचताद् / अचतु
आचिष्यत् / आचिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अचतात् / अचताद् / अच
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्