अग् - अगँ - कुटिलायां गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अगति
अग्यते
आग
आगे
अगिता
अगिता
अगिष्यति
अगिष्यते
अगतात् / अगताद् / अगतु
अग्यताम्
आगत् / आगद्
आग्यत
अगेत् / अगेद्
अग्येत
अग्यात् / अग्याद्
अगिषीष्ट
आगीत् / आगीद्
आगि
आगिष्यत् / आगिष्यद्
आगिष्यत
प्रथम  द्विवचनम्
अगतः
अग्येते
आगतुः
आगाते
अगितारौ
अगितारौ
अगिष्यतः
अगिष्येते
अगताम्
अग्येताम्
आगताम्
आग्येताम्
अगेताम्
अग्येयाताम्
अग्यास्ताम्
अगिषीयास्ताम्
आगिष्टाम्
आगिषाताम्
आगिष्यताम्
आगिष्येताम्
प्रथम  बहुवचनम्
अगन्ति
अग्यन्ते
आगुः
आगिरे
अगितारः
अगितारः
अगिष्यन्ति
अगिष्यन्ते
अगन्तु
अग्यन्ताम्
आगन्
आग्यन्त
अगेयुः
अग्येरन्
अग्यासुः
अगिषीरन्
आगिषुः
आगिषत
आगिष्यन्
आगिष्यन्त
मध्यम  एकवचनम्
अगसि
अग्यसे
आगिथ
आगिषे
अगितासि
अगितासे
अगिष्यसि
अगिष्यसे
अगतात् / अगताद् / अग
अग्यस्व
आगः
आग्यथाः
अगेः
अग्येथाः
अग्याः
अगिषीष्ठाः
आगीः
आगिष्ठाः
आगिष्यः
आगिष्यथाः
मध्यम  द्विवचनम्
अगथः
अग्येथे
आगथुः
आगाथे
अगितास्थः
अगितासाथे
अगिष्यथः
अगिष्येथे
अगतम्
अग्येथाम्
आगतम्
आग्येथाम्
अगेतम्
अग्येयाथाम्
अग्यास्तम्
अगिषीयास्थाम्
आगिष्टम्
आगिषाथाम्
आगिष्यतम्
आगिष्येथाम्
मध्यम  बहुवचनम्
अगथ
अग्यध्वे
आग
आगिध्वे
अगितास्थ
अगिताध्वे
अगिष्यथ
अगिष्यध्वे
अगत
अग्यध्वम्
आगत
आग्यध्वम्
अगेत
अग्येध्वम्
अग्यास्त
अगिषीध्वम्
आगिष्ट
आगिढ्वम्
आगिष्यत
आगिष्यध्वम्
उत्तम  एकवचनम्
अगामि
अग्ये
आग
आगे
अगितास्मि
अगिताहे
अगिष्यामि
अगिष्ये
अगानि
अग्यै
आगम्
आग्ये
अगेयम्
अग्येय
अग्यासम्
अगिषीय
आगिषम्
आगिषि
आगिष्यम्
आगिष्ये
उत्तम  द्विवचनम्
अगावः
अग्यावहे
आगिव
आगिवहे
अगितास्वः
अगितास्वहे
अगिष्यावः
अगिष्यावहे
अगाव
अग्यावहै
आगाव
आग्यावहि
अगेव
अग्येवहि
अग्यास्व
अगिषीवहि
आगिष्व
आगिष्वहि
आगिष्याव
आगिष्यावहि
उत्तम  बहुवचनम्
अगामः
अग्यामहे
आगिम
आगिमहे
अगितास्मः
अगितास्महे
अगिष्यामः
अगिष्यामहे
अगाम
अग्यामहै
आगाम
आग्यामहि
अगेम
अग्येमहि
अग्यास्म
अगिषीमहि
आगिष्म
आगिष्महि
आगिष्याम
आगिष्यामहि
प्रथम पुरुषः  एकवचनम्
अगतात् / अगताद् / अगतु
आगिष्यत् / आगिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अगतात् / अगताद् / अग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्